ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ
     [151] |151.1| Nagare bandhumatiyā         bandhumā nāma khattiyo
                     divase puṇṇamāya so            upavasi 1- uposathaṃ.
       |151.2| Ahaṃ tena samayena                  kumbhadāsī ahu 2- tahiṃ
                     disvā sarājikaṃ senaṃ               evāhaṃ cintayiṃ tadā.
       |151.3| Rājāpi rajjaṃ chaḍḍetvā         upavasi 1- uposathaṃ
                     saphalaṃ nūna taṃ kammaṃ                 janakāyo pamodito.
       |151.4| Yoniso paccavekkhitvā           duggatiñca 3- daliddataṃ
                     mānasaṃ sampahaṃsitvā             upavasiṃ 4- uposathaṃ.
       |151.5| Ahaṃ uposathaṃ katvā                sammāsambuddhasāsane
                     tena kammena sukatena             tāvatiṃsaṃ agañchahaṃ.
       |151.6| Tattha me sukataṃ byamhaṃ           uddhaṃ 5- yojanamuggataṃ
                     kūṭāgāravarūpetaṃ                   mahāsanaṃ subhūsitaṃ.
       |151.7| Accharā satasahassā               upatiṭṭhanti maṃ sadā
                     aññādeva 6- atikkamma     atirocāmi sabbadā.
       |151.8| Catusaṭṭhidevarājūnaṃ                 mahesittamakārayiṃ
                     tesaṭṭhicakkavattīnaṃ                mahesittamakārayiṃ.
@Footnote: 1 Yu. upapajji. 2 Ma. Yu. ahaṃ. 3 Ma. Yu. daggaccañca. 4 Yu. upapajjiṃ.
@5 Ma. ubbha.... Yu. ubbhaṃ.... 6 Ma. Yu. aññedeva.
       |151.9| Suvaṇṇavaṇṇā hutvāna        bhavesu saṃsarāmahaṃ
                     sabbattha pavarā homi            uposathassidaṃ phalaṃ.
       |151.10| Hatthiyānaṃ assayānaṃ          rathayānañca kevalaṃ 1-
                        labhāmi sabbametampi 2-     uposathassidaṃ phalaṃ.
       |151.11| Sovaṇṇamayaṃ rūpimayaṃ            athopi phalikāmayaṃ
                        lohitaṅkamayañceva             sabbaṃ paṭilabhāmahaṃ.
       |151.12| Koseyyakambalakāni 3-      khomakappāsikāni ca
                        mahagghāni ca vatthāni         sabbaṃ paṭilabhāmahaṃ.
       |151.13| Annapānaṃ khādanīyaṃ            vatthasenāsanāni ca
                        sabbametaṃ paṭilabhe             uposathassidaṃ phalaṃ.
       |151.14| Varagandhañca mālañca          cuṇṇakañca vilepanaṃ
                        sabbametaṃ paṭilabhe             uposathassidaṃ phalaṃ.
       |151.15| Kūṭāgārañca pāsādaṃ         maṇḍapaṃ hammiyaṃ guhaṃ
                        sabbametaṃ paṭilabhe             uposathassidaṃ phalaṃ.
       |151.16| Jātiyā sattavassāhaṃ          pabbajiṃ anagāriyaṃ
                        aḍḍhamāse asampatte      arahattaṃ apāpuṇiṃ
                                                    [4]-
                        Sabbāsavaparikkhīṇā           natthi dāni punabbhavo.
       |151.17| Ekanavute ito kappe         yaṃ kammamakariṃ tadā
                        duggatiṃ nābhijānāmi          uposathassidaṃ phalaṃ.
@Footnote: 1 Ma. sīvikaṃ. 2 Ma. sabbamevetaṃ. 3 Ma. Yu. ...kambaliyāni. 4 Ma. Yu. kilesā
@jhāpitā mayhaṃ bhavā sabbe samūhatā.
       |151.18| Kilesā jhāpitā mayhaṃ        bhavā sabbe samūhatā
                        nāgīva bandhanaṃ chetvā         viharāmi anāsavā.
       |151.19| Svāgataṃ vata me āsi           buddhaseṭṭhassa santike
                        tisso vijjā anuppattā    kataṃ buddhassa sāsanaṃ.
       |151.20| Paṭisambhidā catasso           vimokkhāpica aṭṭhime
                        chaḷabhiññā sacchikatā         kataṃ buddhassa sāsananti.
             Itthaṃ sudaṃ ekuposathikā bhikkhunī imā gāthāyo abhāsitthāti.
                          Ekuposathikātheriyā apadānaṃ samattaṃ.
                          Dutiyaṃ salaḷapupphikātheriyāpadānaṃ (12)



             The Pali Tipitaka in Roman Character Volume 33 page 270-272. https://84000.org/tipitaka/read/roman_item.php?book=33.1&item=151&items=1&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=33.1&item=151&items=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=33.1&item=151&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=33.1&item=151&items=1&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=33.1&i=151              Contents of The Tipitaka Volume 33 https://84000.org/tipitaka/read/?index_33 https://84000.org/tipitaka/english/?index_33

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]