ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ

page588.

Navamaṃ vaṭṭakapotakacariyaṃ [29] |29.72| Punāparaṃ yadā homi magadhe vaṭṭapotako ajātapakkho taruṇo maṃsapesi kulāvake. |29.73| Mukhatuṇḍakena āharitvā mātā posayatī mamaṃ tassā phassena jīvāmi natthi me kāyikaṃ balaṃ. |29.74| Saṃvacchare gimhasamaye davadāho padippati upagacchati amhākaṃ pāvako kaṇhavattani. |29.75| Dhamadhamaṃ 1- iti evaṃ saddāyanto mahā sikhī anupubbena jhāpento aggi mamamupāgami. |29.76| Aggivegabhayā bhītā tasitā mātā pitā mama kulāvake maṃ chaḍḍetvā attānaṃ parimocayuṃ. |29.77| Pāde pakkhe pajahāmi natthi me kāyikaṃ balaṃ sohaṃ agatiko tattha evaṃ cintesahaṃ tadā. |29.78| Yesāhaṃ upadhāveyyaṃ bhīto tasitavedhito te maṃ ohāya pakkantā kathaṃ me ajja kātave. |29.79| Atthi loke sīlaguṇo saccaṃ soceyyanuddayā tena saccena kāhāmi saccakiriyamuttamaṃ 2-. |29.80| Āvajjitvā dhammabalaṃ saritvā pubbake jine saccabalamavassāya saccakiriyamakāsahaṃ. @Footnote: 1 Ma. dhamadhamā. Yu. dhūmadhūmañjanītvevaṃ. 2 saccakiriyamanuttaraṃ itipi pāṭho.

--------------------------------------------------------------------------------------------- page589.

|29.81| Santi pakkhā apatanā santi pādā avañcanā mātā pitā ca nikkhantā jātaveda paṭikkama. |29.82| Saha sacce kate mayhaṃ mahāpajjalito sikhī vajjesi soḷasa karīsāni udakaṃ patvā yathā sikhī saccena me samo natthi esā me saccapāramīti. Vaṭṭakapotakacariyaṃ navamaṃ.


             The Pali Tipitaka in Roman Character Volume 33 page 588-589. https://84000.org/tipitaka/read/roman_item.php?book=33.3&item=29&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=33.3&item=29&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=33.3&item=29&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=33.3&item=29&items=1&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=33.3&i=29              Contents of The Tipitaka Volume 33 https://84000.org/tipitaka/read/?index_33 https://84000.org/tipitaka/english/?index_33

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]