ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 34 : PALI ROMAN Abhidhamma Pitaka Vol 1 : Abhi. Dhammasaṅgaṇi
     [472]   Katame   dhammā   abyākatā   yasmiṃ   samaye  akusalassa
kammassa   katattā   upacitattā   vipākaṃ   cakkhuviññāṇaṃ   uppannaṃ   hoti
upekkhāsahagataṃ    rūpārammaṇaṃ    .pe.    sotaviññāṇaṃ   uppannaṃ   hoti
upekkhāsahagataṃ    saddārammaṇaṃ    .pe.   ghānaviññāṇaṃ   uppannaṃ   hoti
upekkhāsahagataṃ    gandhārammaṇaṃ   .pe.   jivhāviññāṇaṃ   uppannaṃ   hoti
upekkhāsahagataṃ    rasārammaṇaṃ    .pe.    kāyaviññāṇaṃ   uppannaṃ   hoti
dukkhasahagataṃ   phoṭṭhabbārammaṇaṃ   tasmiṃ   samaye   phasso   hoti   vedanā
hoti    saññā   hoti   cetanā   hoti   cittaṃ   hoti   dukkhaṃ   hoti
cittassekaggatā   hoti  manindriyaṃ  hoti  dukkhindriyaṃ  hoti  jīvitindriyaṃ
hoti   ye   vā   pana   tasmiṃ  samaye  aññepi  atthi  paṭiccasamuppannā
arūpino dhammā ime dhammā abyākatā.
     [473]   Katamo   tasmiṃ  samaye  phasso  hoti  yo  tasmiṃ  samaye
phasso  phusanā  samphusanā  samphusitattaṃ  ayaṃ  tasmiṃ  samaye  phasso  hoti.
Katamā    tasmiṃ    samaye    vedanā    hoti    yaṃ    tasmiṃ    samaye
Tajjākāyaviññāṇadhātusamphassajaṃ  kāyikaṃ  asātaṃ  kāyikaṃ  dukkhaṃ  kāyasamphassajaṃ
asātaṃ   dukkhaṃ   vedayitaṃ   kāyasamphassajā  asātā  dukkhā  vedanā  ayaṃ
tasmiṃ   samaye   vedanā  hoti  .pe.  katamaṃ  tasmiṃ  samaye  dukkhaṃ  hoti
yaṃ   tasmiṃ   samaye   kāyikaṃ  asātaṃ  kāyikaṃ  dukkhaṃ  kāyasamphassajaṃ  asātaṃ
dukkhaṃ   vedayitaṃ   kāyasamphassajā   asātā   dukkhā  vedanā  idaṃ  tasmiṃ
samaye   dukkhaṃ   hoti   .pe.   katamaṃ   tasmiṃ  samaye  dukkhindriyaṃ  hoti
yaṃ   tasmiṃ   samaye   kāyikaṃ  asātaṃ  kāyikaṃ  dukkhaṃ  kāyasamphassajaṃ  asātaṃ
dukkhaṃ   vedayitaṃ   kāyasamphassajā   asātā   dukkhā  vedanā  idaṃ  tasmiṃ
samaye   dukkhindriyaṃ  hoti  .pe.  ye  vā  pana  tasmiṃ  samaye  aññepi
atthi paṭiccasamuppannā arūpino dhammā ime dhammā abyākatā.



             The Pali Tipitaka in Roman Character Volume 34 page 173-174. https://84000.org/tipitaka/read/roman_item.php?book=34&item=472&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=34&item=472&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=34&item=472&items=2              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=34&item=472&items=2              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=34&i=472              Contents of The Tipitaka Volume 34 https://84000.org/tipitaka/read/?index_34 https://84000.org/tipitaka/english/?index_34

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]