ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 35 : PALI ROMAN Abhidhamma Pitaka Vol 2 : Abhi. Vibhaṅgo
     [1103]    Katame   dhammā   kāmāvacarā   heṭṭhato   avīcinirayaṃ
pariyantaṃ   karitvā   uparito   paranimmitavasavattī   deve  anto  karitvā
yaṃ  etasmiṃ  antare  etthāvacarā  ettha  pariyāpannā khandhadhātuāyatanā
rūpaṃ   vedanā  saññā  saṅkhārā  viññāṇaṃ  ime  dhammā  kāmāvacarā .
Katame   dhammā   na  kāmāvacarā  rūpāvacarā  arūpāvacarā  apariyāpannā
ime   dhammā  na  kāmāvacarā  .  katame  dhammā  rūpāvacarā  heṭṭhato
brahmalokaṃ  pariyantaṃ  karitvā  uparito  akaniṭṭhe  deve  anto  karitvā
yaṃ   etasmiṃ   antare   etthāvacarā  ettha  pariyāpannā  samāpannassa
vā    upapannassa    vā    diṭṭhadhammasukhavihārissa    vā   cittacetasikā
dhammā    ime   dhammā   rūpāvacarā  .  katame  dhammā  na  rūpāvacarā
kāmāvacarā  arūpāvacarā  apariyāpannā  ime  dhammā  na  rūpāvacarā .
Katame     dhammā    arūpāvacarā    heṭṭhato    ākāsānañcāyatanūpage
Deve    pariyantaṃ     karitvā    uparito    nevasaññānāsaññāyatanūpage
deve  anto  karitvā yaṃ etasmiṃ antare etthāvacarā ettha pariyāpannā
samāpannassa    vā    upapannassa    vā    diṭṭhadhammasukhavihārissa    vā
cittacetasikā   dhammā  ime  dhammā  arūpāvacarā  .  katame  dhammā  na
arūpāvacarā   kāmāvacarā   rūpāvacarā   apariyāpannā  ime  dhammā  na
arūpāvacarā  .  katame  dhammā  pariyāpannā  sāsavā kusalākusalābyākatā
dhammā   kāmāvacarā  rūpāvacarā  arūpāvacarā  rūpakkhandho  vedanākkhandho
saññākkhandho     saṅkhārakkhandho     viññāṇakkhandho     ime    dhammā
pariyāpannā   .   katame   dhammā  apariyāpannā  maggā  ca  maggaphalāni
ca asaṅkhatā ca dhātu ime dhammā apariyāpannā.
                      ----------
     [1104]   Devāti   tayo   devā   sammatidevā   upapattidevā
visuddhidevā   .   sammatidevā   nāma   rājāno  deviyo  kumārā .
Upapattidevā  nāma  cātummahārājike  deve  upādāya  tadupari devā.
Visuddhidevā nāma arahanto vuccanti.
     [1105]   Dānaṃ   datvā   sīlaṃ  samādayitvā  uposathakammaṃ  katvā
kattha   upapajjanti   .   dānaṃ   datvā   sīlaṃ  samādayitvā  uposathakammaṃ
katvā   appekacce  khattiyamahāsālānaṃ  sahabyataṃ  upapajjanti  appekacce
brāhmaṇamahāsālānaṃ       sahabyataṃ       upapajjanti       appekacce
Gahapatimahāsālānaṃ        sahabyataṃ        upapajjanti       appekacce
cātummahārājikānaṃ     devānaṃ    sahabyataṃ    upapajjanti    appekacce
tāvatiṃsānaṃ    devānaṃ    sahabyataṃ    upapajjanti   appekacce   yāmānaṃ
devānaṃ    sahabyataṃ    upapajjanti    appekacce    tusitānaṃ    devānaṃ
sahabyataṃ      upapajjanti      appekacce     nimmānaratīnaṃ     devānaṃ
sahabyataṃ     upapajjanti     appekacce    paranimmitavasavattīnaṃ    devānaṃ
sahabyataṃ upapajjanti.
     [1106]   Manussānaṃ   kittakaṃ   āyuppamāṇaṃ   vassasataṃ  appaṃ  vā
bhiyyo   vā   .   cātummahārājikānaṃ   devānaṃ   kittakaṃ   āyuppamāṇaṃ
yāni     mānusakāni    paññāsavassāni    cātummahārājikānaṃ    devānaṃ
eso   eko   rattindivo   tāya   rattiyā  tiṃsarattiyo  māso  tena
māsena   dvādasamāsiyo   saṃvaccharo   tena   saṃvaccharena  dibbāni  pañca
vassasatāni    cātummahārājikānaṃ    devānaṃ    āyuppamāṇaṃ    manussānaṃ
gaṇanāya kittakaṃ hoti navuti vassasatasahassāni.
     {1106.1}  Tāvatiṃsānaṃ  devānaṃ  kittakaṃ  āyuppamāṇaṃ  yaṃ  mānusakaṃ
vassasataṃ   tāvatiṃsānaṃ  devānaṃ  eso  eko  rattindivo  tāya  rattiyā
tiṃsarattiyo  māso  tena  māsena dvādasamāsiyo saṃvaccharo tena saṃvaccharena
dibbaṃ   vassasahassaṃ   tāvatiṃsānaṃ  devānaṃ  āyuppamāṇaṃ  manussānaṃ  gaṇanāya
kittakaṃ  hoti  tisso  ca  vassakoṭiyo  saṭṭhiñca vassasatasahassāni. Yāmānaṃ
devānaṃ   kittakaṃ   āyuppamāṇaṃ   yāni   mānusakāni   dve   vassasatāni
yāmānaṃ   devānaṃ  eso  eko  rattindivo  tāya  rattiyā  tiṃsarattiyo
Māso   tena   māsena   dvādasamāsiyo   saṃvaccharo   tena  saṃvaccharena
dibbāni    dve    vassasahassāni    yāmānaṃ    devānaṃ    āyuppamāṇaṃ
manussānaṃ   gaṇanāya   kittakaṃ  hoti  cuddasa  ca  vassakoṭiyo  cattālīsañca
vassasatasahassāni.
     {1106.2}    Tusitānaṃ    devānaṃ   kittakaṃ   āyuppamāṇaṃ   yāni
mānusakāni   cattāri   vassasatāni   tusitānaṃ   devānaṃ   eso   eko
rattindivo  tāya  rattiyā  tiṃsarattiyo  māso tena māsena dvādasamāsiyo
saṃvaccharo    tena    saṃvaccharena    dibbāni    cattāri    vassasahassāni
tusitānaṃ    devānaṃ   āyuppamāṇaṃ   manussānaṃ   gaṇanāya   kittakaṃ   hoti
sattapaññāsa vassakoṭiyo saṭṭhiñca vassasatasahassāni.
     {1106.3}   Nimmānaratīnaṃ   devānaṃ   kittakaṃ   āyuppamāṇaṃ  yāni
mānusakāni   aṭṭha   vassasatāni   nimmānaratīnaṃ   devānaṃ   eso  eko
rattindivo  tāya  rattiyā  tiṃsarattiyo  māso tena māsena dvādasamāsiyo
saṃvaccharo   tena   saṃvaccharena  dibbāni  aṭṭha  vassasahassāni  nimmānaratīnaṃ
devānaṃ    āyuppamāṇaṃ    manussānaṃ    gaṇanāya   kittakaṃ   hoti   dve
vassakoṭisatāni tiṃsañca vassakoṭiyo cattālīsañca vassasatasahassāni.
     {1106.4}  Paranimmitavasavattīnaṃ  devānaṃ  kittakaṃ  āyuppamāṇaṃ  yāni
mānusakāni  soḷasa  vassasatāni  paranimmitavasavattīnaṃ  devānaṃ  eso  eko
rattindivo  tāya  rattiyā  tiṃsarattiyo  māso tena māsena dvādasamāsiyo
saṃvaccharo     tena    saṃvaccharena    dibbāni    soḷasa    vassasahassāni
paranimmitavasavattīnaṃ     devānaṃ     āyuppamāṇaṃ     manussānaṃ    gaṇanāya
Kittakaṃ    hoti    nava   ca   vassakoṭisatāni   ekavīsañca   vassakoṭiyo
saṭṭhiñca vassasatasahassānīti.
          Chappi te kāmāvacarā        sabbakāmasamiddhino
          sabbesaṃ ekasaṅkhāto       āyu bhavati kittako
          dvādasakoṭisataṃ tesaṃ        aṭṭhavīsañca koṭiyo
          paññāsa satasahassāni    vassaggena pakāsitāti.



             The Pali Tipitaka in Roman Character Volume 35 page 566-570. https://84000.org/tipitaka/read/roman_item.php?book=35&item=1103&items=4              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=35&item=1103&items=4&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=35&item=1103&items=4              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=35&item=1103&items=4              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=35&i=1103              Contents of The Tipitaka Volume 35 https://84000.org/tipitaka/read/?index_35 https://84000.org/tipitaka/english/?index_35

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]