ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 35 : PALI ROMAN Abhidhamma Pitaka Vol 2 : Abhi. Vibhaṅgo
     [372]   Katame   dhammā  abyākatā  yasmiṃ  samaye  kāmāvacarassa
kusalassa   kammassa   katattā   upacitattā   vipākaṃ  cakkhuviññāṇaṃ  uppannaṃ
hoti    upekkhāsahagataṃ    rūpārammaṇaṃ    tasmiṃ   samaye   saṅkhārapaccayā
viññāṇaṃ      viññāṇapaccayā      nāmaṃ     nāmapaccayā     chaṭṭhāyatanaṃ
chaṭṭhāyatanapaccayā   phasso   phassapaccayā   vedanā  vedanāpaccayā  bhavo
bhavapaccayā    jāti    jātipaccayā   jarāmaraṇaṃ   evametassa   kevalassa
dukkhakkhandhassa samudayo hoti.
     [373]   Tattha   katamo   saṅkhāro   yā   cetanā   sañcetanā
sañcetayitattaṃ   ayaṃ   vuccati  saṅkhāro   .  tattha  katamaṃ  saṅkhārapaccayā
viññāṇaṃ   yaṃ   cittaṃ   mano   mānasaṃ   .pe.   tajjā  cakkhuviññāṇadhātu
idaṃ   vuccati   saṅkhārapaccayā   viññāṇaṃ  .  tattha  katamaṃ  viññāṇapaccayā
nāmaṃ    vedanākkhandho    saññākkhandho   saṅkhārakkhandho   idaṃ   vuccati
viññāṇapaccayā    nāmaṃ    .   tattha   katamaṃ   nāmapaccayā   chaṭṭhāyatanaṃ
yaṃ    cittaṃ    mano   mānasaṃ   .pe.   tajjā   cakkhuviññāṇadhātu   idaṃ
vuccati   nāmapaccayā   chaṭṭhāyatanaṃ   .   tattha  katamo  chaṭṭhāyatanapaccayā
phasso    yo   phasso   phusanā   samphusanā   samphusitattaṃ   ayaṃ   vuccati
chaṭṭhāyatanapaccayā   phasso   .   tattha   katamā   phassapaccayā   vedanā
yaṃ   cetasikaṃ   neva  sātaṃ  nāsātaṃ  cetosamphassajaṃ  adukkhamasukhaṃ  vedayitaṃ
cetosamphassajā    adukkhamasukhā    vedanā   ayaṃ   vuccati   phassapaccayā
vedanā   .   tattha   katamo   vedanāpaccayā   bhavo  ṭhapetvā  vedanaṃ
Saññākkhandho   saṅkhārakkhandho   viññāṇakkhandho   ayaṃ   vuccati   vedanā
paccayā  bhavo  .pe.  tena  vuccati  evametassa  kevalassa dukkhakkhandhassa
samudayo hotīti.
     [374]   Tasmiṃ   samaye   saṅkhārapaccayā   viññāṇaṃ  saṅkhārahetukaṃ
viññāṇapaccayā     nāmaṃ     viññāṇahetukaṃ    nāmapaccayā    chaṭṭhāyatanaṃ
nāmahetukaṃ   chaṭṭhāyatanapaccayā   phasso   chaṭṭhāyatanahetuko   phassapaccayā
vedanā    phassahetukā    vedanāpaccayā    bhavo    bhavapaccayā   jāti
jātipaccayā     jarāmaraṇaṃ     evametassa    kevalassa    dukkhakkhandhassa
samudayo hoti.
     [375]   Tasmiṃ   samaye  saṅkhārapaccayā  viññāṇaṃ  saṅkhārasampayuttaṃ
viññāṇapaccayā    nāmaṃ    viññāṇasampayuttaṃ    nāmapaccayā    chaṭṭhāyatanaṃ
nāmasampayuttaṃ      chaṭṭhāyatanapaccayā     phasso     chaṭṭhāyatanasampayutto
phassapaccayā     vedanā     phassasampayuttā     vedanāpaccayā    bhavo
bhavapaccayā    jāti    jātipaccayā   jarāmaraṇaṃ   evametassa   kevalassa
dukkhakkhandhassa samudayo hoti.
     [376]   Tasmiṃ   samaye  saṅkhārapaccayā  viññāṇaṃ  viññāṇapaccayāpi
saṅkhāro      viññāṇapaccayā      nāmaṃ     nāmapaccayāpi     viññāṇaṃ
nāmapaccayā   chaṭṭhāyatanaṃ   chaṭṭhāyatanapaccayāpi   nāmaṃ   chaṭṭhāyatanapaccayā
phasso      phassapaccayāpi      chaṭṭhāyatanaṃ     phassapaccayā     vedanā
vedanāpaccayāpi    phasso    vedanāpaccayā   bhavo   bhavapaccayā   jāti
Jātipaccayā     jarāmaraṇaṃ     evametassa    kevalassa    dukkhakkhandhassa
samudayo hoti.
     [377]   Katame   dhammā  abyākatā  yasmiṃ  samaye  kāmāvacarassa
kusalassa   kammassa   katattā   upacitattā   vipākaṃ  sotaviññāṇaṃ  uppannaṃ
hoti    upekkhāsahagataṃ    saddārammaṇaṃ   .pe.   ghānaviññāṇaṃ   uppannaṃ
hoti    upekkhāsahagataṃ   gandhārammaṇaṃ   .pe.   jivhāviññāṇaṃ   uppannaṃ
hoti    upekkhāsahagataṃ    rasārammaṇaṃ    .pe.   kāyaviññāṇaṃ   uppannaṃ
hoti    sukhasahagataṃ    phoṭṭhabbārammaṇaṃ    tasmiṃ   samaye   saṅkhārapaccayā
viññāṇaṃ      viññāṇapaccayā      nāmaṃ     nāmapaccayā     chaṭṭhāyatanaṃ
chaṭṭhāyatanapaccayā    phasso    phassapaccayā    vedanā    vedanāpaccayā
bhavo    bhavapaccayā    jāti    jātipaccayā    jarāmaraṇaṃ    evametassa
kevalassa dukkhakkhandhassa samudayo hoti.
     [378]   Tattha   katamo   saṅkhāro   yā   cetanā   sañcetanā
sañcetayitattaṃ   ayaṃ  vuccati  saṅkhāro  .pe.  tattha  katamā  phassapaccayā
vedanā    yaṃ    kāyikaṃ    sātaṃ   kāyikaṃ   sukhaṃ   kāyasamphassajaṃ   sātaṃ
sukhaṃ   vedayitaṃ   kāyasamphassajā   sātā   sukhā   vedanā   ayaṃ  vuccati
phassapaccayā   vedanā  .  tattha  katamo  vedanāpaccayā  bhavo  ṭhapetvā
vedanaṃ    saññākkhandho   saṅkhārakkhandho   viññāṇakkhandho   ayaṃ   vuccati
vedanāpaccayā   bhavo   .pe.   tena   vuccati   evametassa  kevalassa
dukkhakkhandhassa samudayo hotīti.
     [379]   Katame   dhammā  abyākatā  yasmiṃ  samaye  kāmāvacarassa
kusalassa   kammassa   katattā   upacitattā   vipākā  manodhātu  uppannā
hoti   upekkhāsahagatā   rūpārammaṇā   vā   .pe.   phoṭṭhabbārammaṇā
vā   yaṃ   yaṃ   vā   panārabbha   tasmiṃ  samaye  saṅkhārapaccayā  viññāṇaṃ
viññāṇapaccayā    nāmaṃ    nāmapaccayā    chaṭṭhāyatanaṃ   chaṭṭhāyatanapaccayā
phasso      phassapaccayā     vedanā     vedanāpaccayā     adhimokkho
adhimokkhapaccayā    bhavo    bhavapaccayā   jāti   jātipaccayā   jarāmaraṇaṃ
evametassa kevalassa dukkhakkhandhassa samudayo hoti.
     [380]   Tattha   katamo   saṅkhāro   yā   cetanā   sañcetanā
sañcetayitattaṃ   ayaṃ   vuccati   saṅkhāro  .  tattha  katamaṃ  saṅkhārapaccayā
viññāṇaṃ   yaṃ   cittaṃ   mano   mānasaṃ   .pe.   tajjā   manodhātu  idaṃ
vuccati   saṅkhārapaccayā   viññāṇaṃ   .pe.   tattha   katamā  phassapaccayā
vedanā   yaṃ   cetasikaṃ  neva  sātaṃ  nāsātaṃ  cetosamphassajaṃ  adukkhamasukhaṃ
vedayitaṃ  cetosamphassajā  adukkhamasukhā  vedanā  ayaṃ  vuccati  phassapaccayā
vedanā   .   tattha   katamo   vedanāpaccayā  adhimokkho  yo  cittassa
adhimokkho    adhimuccanā    tadadhimuttatā   ayaṃ   vuccati   vedanāpaccayā
adhimokkho  .  tattha  katamo  adhimokkhapaccayā  bhavo  ṭhapetvā  adhimokkhaṃ
vedanākkhandho      saññākkhandho     saṅkhārakkhandho     viññāṇakkhandho
ayaṃ   vuccati   adhimokkhapaccayā  bhavo  .pe.  tena  vuccati  evametassa
kevalassa dukkhakkhandhassa samudayo hotīti.
     [381]   Katame   dhammā  abyākatā  yasmiṃ  samaye  kāmāvacarassa
kusalassa    kammassa    katattā   upacitattā   vipākā   manoviññāṇadhātu
uppannā     hoti    somanassasahagatā    rūpārammaṇā    vā    .pe.
Dhammārammaṇā   vā  yaṃ  yaṃ  vā  panārabbha  tasmiṃ  samaye  saṅkhārapaccayā
viññāṇaṃ      viññāṇapaccayā      nāmaṃ     nāmapaccayā     chaṭṭhāyatanaṃ
chaṭṭhāyatanapaccayā    phasso    phassapaccayā    vedanā    vedanāpaccayā
adhimokkho    adhimokkhapaccayā   bhavo   bhavapaccayā   jāti   jātipaccayā
jarāmaraṇaṃ evametassa kevalassa dukkhakkhandhassa samudayo hoti.
     [382]   Tattha   katamo   saṅkhāro   yā   cetanā   sañcetanā
sañcetayitattaṃ   ayaṃ   vuccati   saṅkhāro   tattha   katamaṃ   saṅkhārapaccayā
viññāṇaṃ   yaṃ   cittaṃ   mano   mānasaṃ   .pe.   tajjā  manoviññāṇadhātu
idaṃ    vuccati    saṅkhārapaccayā    viññāṇaṃ    .pe.    tattha   katamā
phassapaccayā   vedanā   yaṃ  cetasikaṃ  sātaṃ  cetasikaṃ  sukhaṃ  cetosamphassajaṃ
sātaṃ  sukhaṃ  vedayitaṃ  cetosamphassajā  sātā  sukhā  vedanā  ayaṃ  vuccati
phassapaccayā   vedanā   .   tattha   katamo   vedanāpaccayā  adhimokkho
yo    cittassa    adhimokkho   adhimuccanā   tadadhimuttatā   ayaṃ   vuccati
vedanāpaccayā   adhimokkho   .   tattha   katamo  adhimokkhapaccayā  bhavo
ṭhapetvā    adhimokkhaṃ    vedanākkhandho   saññākkhandho   saṅkhārakkhandho
viññāṇakkhandho   ayaṃ   vuccati   adhimokkhapaccayā   bhavo   .pe.   tena
vuccati evametassa kevalassa dukkhakkhandhassa samudayo hotīti.
     [383]   Katame   dhammā  abyākatā  yasmiṃ  samaye  kāmāvacarassa
kusalassa    kammassa    katattā   upacitattā   vipākā   manoviññāṇadhātu
uppannā     hoti    upekkhāsahagatā    rūpārammaṇā    vā    .pe.
Dhammārammaṇā   vā  yaṃ  yaṃ  vā  panārabbha  tasmiṃ  samaye  saṅkhārapaccayā
viññāṇaṃ      viññāṇapaccayā      nāmaṃ     nāmapaccayā     chaṭṭhāyatanaṃ
chaṭṭhāyatanapaccayā    phasso    phassapaccayā    vedanā    vedanāpaccayā
adhimokkho    adhimokkhapaccayā   bhavo   bhavapaccayā   jāti   jātipaccayā
jarāmaraṇaṃ evametassa kevalassa dukkhakkhandhassa samudayo hoti.
     [384]   Tattha   katamo   saṅkhāro   yā   cetanā   sañcetanā
sañcetayitattaṃ   ayaṃ   vuccati   saṅkhāro  .  tattha  katamaṃ  saṅkhārapaccayā
viññāṇaṃ   yaṃ   cittaṃ   mano   mānasaṃ   .pe.   tajjā  manoviññāṇadhātu
idaṃ    vuccati    saṅkhārapaccayā    viññāṇaṃ    .pe.    tattha   katamā
phassapaccayā   vedanā  yaṃ  cetasikaṃ  neva  sātaṃ  nāsātaṃ  cetosamphassajaṃ
adukkhamasukhaṃ    vedayitaṃ    cetosamphassajā   adukkhamasukhā   vedanā   ayaṃ
vuccati  phassapaccayā  vedanā  .  tattha  katamo  vedanāpaccayā adhimokkho
yo    cittassa    adhimokkho   adhimuccanā   tadadhimuttatā   ayaṃ   vuccati
vedanāpaccayā   adhimokkho   .   tattha   katamo  adhimokkhapaccayā  bhavo
ṭhapetvā    adhimokkhaṃ    vedanākkhandho   saññākkhandho   saṅkhārakkhandho
viññāṇakkhandho   ayaṃ   vuccati   adhimokkhapaccayā   bhavo   .pe.   tena
vuccati evametassa kevalassa dukkhakkhandhassa samudayo hotīti.
     [385]   Katame   dhammā  abyākatā  yasmiṃ  samaye  kāmāvacarassa
kusalassa    kammassa    katattā   upacitattā   vipākā   manoviññāṇadhātu
uppannā      hoti     somanassasahagatā     ñāṇasampayuttā     .pe.
Somanassasahagatā   ñāṇasampayuttā   sasaṅkhārena   .pe.  somanassasahagatā
ñāṇavippayuttā   .pe.   somanassasahagatā   ñāṇavippayuttā   sasaṅkhārena
.pe.    upekkhāsahagatā    ñāṇasampayuttā    .pe.   upekkhāsahagatā
ñāṇasampayuttā   sasaṅkhārena   .pe.   upekkhāsahagatā   ñāṇavippayuttā
.pe.    upekkhāsahagatā    ñāṇavippayuttā   sasaṅkhārena   rūpārammaṇā
vā   .pe.   dhammārammaṇā   vā  yaṃ  yaṃ  vā  panārabbha  tasmiṃ  samaye
saṅkhārapaccayā     viññāṇaṃ     viññāṇapaccayā     nāmaṃ    nāmapaccayā
chaṭṭhāyatanaṃ     chaṭṭhāyatanapaccayā     phasso     phassapaccayā    vedanā
vedanāpaccayā    pasādo   pasādapaccayā   adhimokkho   adhimokkhapaccayā
bhavo    bhavapaccayā    jāti    jātipaccayā    jarāmaraṇaṃ    evametassa
kevalassa dukkhakkhandhassa samudayo hoti.



             The Pali Tipitaka in Roman Character Volume 35 page 232-238. https://84000.org/tipitaka/read/roman_item.php?book=35&item=372&items=14              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=35&item=372&items=14&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=35&item=372&items=14              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=35&item=372&items=14              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=35&i=372              Contents of The Tipitaka Volume 35 https://84000.org/tipitaka/read/?index_35 https://84000.org/tipitaka/english/?index_35

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]