ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 35 : PALI ROMAN Abhidhamma Pitaka Vol 2 : Abhi. Vibhaṅgo

page232.

[372] Katame dhammā abyākatā yasmiṃ samaye kāmāvacarassa kusalassa kammassa katattā upacitattā vipākaṃ cakkhuviññāṇaṃ uppannaṃ hoti upekkhāsahagataṃ rūpārammaṇaṃ tasmiṃ samaye saṅkhārapaccayā viññāṇaṃ viññāṇapaccayā nāmaṃ nāmapaccayā chaṭṭhāyatanaṃ chaṭṭhāyatanapaccayā phasso phassapaccayā vedanā vedanāpaccayā bhavo bhavapaccayā jāti jātipaccayā jarāmaraṇaṃ evametassa kevalassa dukkhakkhandhassa samudayo hoti. [373] Tattha katamo saṅkhāro yā cetanā sañcetanā sañcetayitattaṃ ayaṃ vuccati saṅkhāro . tattha katamaṃ saṅkhārapaccayā viññāṇaṃ yaṃ cittaṃ mano mānasaṃ .pe. tajjā cakkhuviññāṇadhātu idaṃ vuccati saṅkhārapaccayā viññāṇaṃ . tattha katamaṃ viññāṇapaccayā nāmaṃ vedanākkhandho saññākkhandho saṅkhārakkhandho idaṃ vuccati viññāṇapaccayā nāmaṃ . tattha katamaṃ nāmapaccayā chaṭṭhāyatanaṃ yaṃ cittaṃ mano mānasaṃ .pe. tajjā cakkhuviññāṇadhātu idaṃ vuccati nāmapaccayā chaṭṭhāyatanaṃ . tattha katamo chaṭṭhāyatanapaccayā phasso yo phasso phusanā samphusanā samphusitattaṃ ayaṃ vuccati chaṭṭhāyatanapaccayā phasso . tattha katamā phassapaccayā vedanā yaṃ cetasikaṃ neva sātaṃ nāsātaṃ cetosamphassajaṃ adukkhamasukhaṃ vedayitaṃ cetosamphassajā adukkhamasukhā vedanā ayaṃ vuccati phassapaccayā vedanā . tattha katamo vedanāpaccayā bhavo ṭhapetvā vedanaṃ

--------------------------------------------------------------------------------------------- page233.

Saññākkhandho saṅkhārakkhandho viññāṇakkhandho ayaṃ vuccati vedanā paccayā bhavo .pe. tena vuccati evametassa kevalassa dukkhakkhandhassa samudayo hotīti. [374] Tasmiṃ samaye saṅkhārapaccayā viññāṇaṃ saṅkhārahetukaṃ viññāṇapaccayā nāmaṃ viññāṇahetukaṃ nāmapaccayā chaṭṭhāyatanaṃ nāmahetukaṃ chaṭṭhāyatanapaccayā phasso chaṭṭhāyatanahetuko phassapaccayā vedanā phassahetukā vedanāpaccayā bhavo bhavapaccayā jāti jātipaccayā jarāmaraṇaṃ evametassa kevalassa dukkhakkhandhassa samudayo hoti. [375] Tasmiṃ samaye saṅkhārapaccayā viññāṇaṃ saṅkhārasampayuttaṃ viññāṇapaccayā nāmaṃ viññāṇasampayuttaṃ nāmapaccayā chaṭṭhāyatanaṃ nāmasampayuttaṃ chaṭṭhāyatanapaccayā phasso chaṭṭhāyatanasampayutto phassapaccayā vedanā phassasampayuttā vedanāpaccayā bhavo bhavapaccayā jāti jātipaccayā jarāmaraṇaṃ evametassa kevalassa dukkhakkhandhassa samudayo hoti. [376] Tasmiṃ samaye saṅkhārapaccayā viññāṇaṃ viññāṇapaccayāpi saṅkhāro viññāṇapaccayā nāmaṃ nāmapaccayāpi viññāṇaṃ nāmapaccayā chaṭṭhāyatanaṃ chaṭṭhāyatanapaccayāpi nāmaṃ chaṭṭhāyatanapaccayā phasso phassapaccayāpi chaṭṭhāyatanaṃ phassapaccayā vedanā vedanāpaccayāpi phasso vedanāpaccayā bhavo bhavapaccayā jāti

--------------------------------------------------------------------------------------------- page234.

Jātipaccayā jarāmaraṇaṃ evametassa kevalassa dukkhakkhandhassa samudayo hoti. [377] Katame dhammā abyākatā yasmiṃ samaye kāmāvacarassa kusalassa kammassa katattā upacitattā vipākaṃ sotaviññāṇaṃ uppannaṃ hoti upekkhāsahagataṃ saddārammaṇaṃ .pe. ghānaviññāṇaṃ uppannaṃ hoti upekkhāsahagataṃ gandhārammaṇaṃ .pe. jivhāviññāṇaṃ uppannaṃ hoti upekkhāsahagataṃ rasārammaṇaṃ .pe. kāyaviññāṇaṃ uppannaṃ hoti sukhasahagataṃ phoṭṭhabbārammaṇaṃ tasmiṃ samaye saṅkhārapaccayā viññāṇaṃ viññāṇapaccayā nāmaṃ nāmapaccayā chaṭṭhāyatanaṃ chaṭṭhāyatanapaccayā phasso phassapaccayā vedanā vedanāpaccayā bhavo bhavapaccayā jāti jātipaccayā jarāmaraṇaṃ evametassa kevalassa dukkhakkhandhassa samudayo hoti. [378] Tattha katamo saṅkhāro yā cetanā sañcetanā sañcetayitattaṃ ayaṃ vuccati saṅkhāro .pe. tattha katamā phassapaccayā vedanā yaṃ kāyikaṃ sātaṃ kāyikaṃ sukhaṃ kāyasamphassajaṃ sātaṃ sukhaṃ vedayitaṃ kāyasamphassajā sātā sukhā vedanā ayaṃ vuccati phassapaccayā vedanā . tattha katamo vedanāpaccayā bhavo ṭhapetvā vedanaṃ saññākkhandho saṅkhārakkhandho viññāṇakkhandho ayaṃ vuccati vedanāpaccayā bhavo .pe. tena vuccati evametassa kevalassa dukkhakkhandhassa samudayo hotīti.

--------------------------------------------------------------------------------------------- page235.

[379] Katame dhammā abyākatā yasmiṃ samaye kāmāvacarassa kusalassa kammassa katattā upacitattā vipākā manodhātu uppannā hoti upekkhāsahagatā rūpārammaṇā vā .pe. phoṭṭhabbārammaṇā vā yaṃ yaṃ vā panārabbha tasmiṃ samaye saṅkhārapaccayā viññāṇaṃ viññāṇapaccayā nāmaṃ nāmapaccayā chaṭṭhāyatanaṃ chaṭṭhāyatanapaccayā phasso phassapaccayā vedanā vedanāpaccayā adhimokkho adhimokkhapaccayā bhavo bhavapaccayā jāti jātipaccayā jarāmaraṇaṃ evametassa kevalassa dukkhakkhandhassa samudayo hoti. [380] Tattha katamo saṅkhāro yā cetanā sañcetanā sañcetayitattaṃ ayaṃ vuccati saṅkhāro . tattha katamaṃ saṅkhārapaccayā viññāṇaṃ yaṃ cittaṃ mano mānasaṃ .pe. tajjā manodhātu idaṃ vuccati saṅkhārapaccayā viññāṇaṃ .pe. tattha katamā phassapaccayā vedanā yaṃ cetasikaṃ neva sātaṃ nāsātaṃ cetosamphassajaṃ adukkhamasukhaṃ vedayitaṃ cetosamphassajā adukkhamasukhā vedanā ayaṃ vuccati phassapaccayā vedanā . tattha katamo vedanāpaccayā adhimokkho yo cittassa adhimokkho adhimuccanā tadadhimuttatā ayaṃ vuccati vedanāpaccayā adhimokkho . tattha katamo adhimokkhapaccayā bhavo ṭhapetvā adhimokkhaṃ vedanākkhandho saññākkhandho saṅkhārakkhandho viññāṇakkhandho ayaṃ vuccati adhimokkhapaccayā bhavo .pe. tena vuccati evametassa kevalassa dukkhakkhandhassa samudayo hotīti.

--------------------------------------------------------------------------------------------- page236.

[381] Katame dhammā abyākatā yasmiṃ samaye kāmāvacarassa kusalassa kammassa katattā upacitattā vipākā manoviññāṇadhātu uppannā hoti somanassasahagatā rūpārammaṇā vā .pe. Dhammārammaṇā vā yaṃ yaṃ vā panārabbha tasmiṃ samaye saṅkhārapaccayā viññāṇaṃ viññāṇapaccayā nāmaṃ nāmapaccayā chaṭṭhāyatanaṃ chaṭṭhāyatanapaccayā phasso phassapaccayā vedanā vedanāpaccayā adhimokkho adhimokkhapaccayā bhavo bhavapaccayā jāti jātipaccayā jarāmaraṇaṃ evametassa kevalassa dukkhakkhandhassa samudayo hoti. [382] Tattha katamo saṅkhāro yā cetanā sañcetanā sañcetayitattaṃ ayaṃ vuccati saṅkhāro tattha katamaṃ saṅkhārapaccayā viññāṇaṃ yaṃ cittaṃ mano mānasaṃ .pe. tajjā manoviññāṇadhātu idaṃ vuccati saṅkhārapaccayā viññāṇaṃ .pe. tattha katamā phassapaccayā vedanā yaṃ cetasikaṃ sātaṃ cetasikaṃ sukhaṃ cetosamphassajaṃ sātaṃ sukhaṃ vedayitaṃ cetosamphassajā sātā sukhā vedanā ayaṃ vuccati phassapaccayā vedanā . tattha katamo vedanāpaccayā adhimokkho yo cittassa adhimokkho adhimuccanā tadadhimuttatā ayaṃ vuccati vedanāpaccayā adhimokkho . tattha katamo adhimokkhapaccayā bhavo ṭhapetvā adhimokkhaṃ vedanākkhandho saññākkhandho saṅkhārakkhandho viññāṇakkhandho ayaṃ vuccati adhimokkhapaccayā bhavo .pe. tena vuccati evametassa kevalassa dukkhakkhandhassa samudayo hotīti.

--------------------------------------------------------------------------------------------- page237.

[383] Katame dhammā abyākatā yasmiṃ samaye kāmāvacarassa kusalassa kammassa katattā upacitattā vipākā manoviññāṇadhātu uppannā hoti upekkhāsahagatā rūpārammaṇā vā .pe. Dhammārammaṇā vā yaṃ yaṃ vā panārabbha tasmiṃ samaye saṅkhārapaccayā viññāṇaṃ viññāṇapaccayā nāmaṃ nāmapaccayā chaṭṭhāyatanaṃ chaṭṭhāyatanapaccayā phasso phassapaccayā vedanā vedanāpaccayā adhimokkho adhimokkhapaccayā bhavo bhavapaccayā jāti jātipaccayā jarāmaraṇaṃ evametassa kevalassa dukkhakkhandhassa samudayo hoti. [384] Tattha katamo saṅkhāro yā cetanā sañcetanā sañcetayitattaṃ ayaṃ vuccati saṅkhāro . tattha katamaṃ saṅkhārapaccayā viññāṇaṃ yaṃ cittaṃ mano mānasaṃ .pe. tajjā manoviññāṇadhātu idaṃ vuccati saṅkhārapaccayā viññāṇaṃ .pe. tattha katamā phassapaccayā vedanā yaṃ cetasikaṃ neva sātaṃ nāsātaṃ cetosamphassajaṃ adukkhamasukhaṃ vedayitaṃ cetosamphassajā adukkhamasukhā vedanā ayaṃ vuccati phassapaccayā vedanā . tattha katamo vedanāpaccayā adhimokkho yo cittassa adhimokkho adhimuccanā tadadhimuttatā ayaṃ vuccati vedanāpaccayā adhimokkho . tattha katamo adhimokkhapaccayā bhavo ṭhapetvā adhimokkhaṃ vedanākkhandho saññākkhandho saṅkhārakkhandho viññāṇakkhandho ayaṃ vuccati adhimokkhapaccayā bhavo .pe. tena vuccati evametassa kevalassa dukkhakkhandhassa samudayo hotīti.

--------------------------------------------------------------------------------------------- page238.

[385] Katame dhammā abyākatā yasmiṃ samaye kāmāvacarassa kusalassa kammassa katattā upacitattā vipākā manoviññāṇadhātu uppannā hoti somanassasahagatā ñāṇasampayuttā .pe. Somanassasahagatā ñāṇasampayuttā sasaṅkhārena .pe. somanassasahagatā ñāṇavippayuttā .pe. somanassasahagatā ñāṇavippayuttā sasaṅkhārena .pe. upekkhāsahagatā ñāṇasampayuttā .pe. upekkhāsahagatā ñāṇasampayuttā sasaṅkhārena .pe. upekkhāsahagatā ñāṇavippayuttā .pe. upekkhāsahagatā ñāṇavippayuttā sasaṅkhārena rūpārammaṇā vā .pe. dhammārammaṇā vā yaṃ yaṃ vā panārabbha tasmiṃ samaye saṅkhārapaccayā viññāṇaṃ viññāṇapaccayā nāmaṃ nāmapaccayā chaṭṭhāyatanaṃ chaṭṭhāyatanapaccayā phasso phassapaccayā vedanā vedanāpaccayā pasādo pasādapaccayā adhimokkho adhimokkhapaccayā bhavo bhavapaccayā jāti jātipaccayā jarāmaraṇaṃ evametassa kevalassa dukkhakkhandhassa samudayo hoti.


             The Pali Tipitaka in Roman Character Volume 35 page 232-238. https://84000.org/tipitaka/read/roman_item.php?book=35&item=372&items=14&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=35&item=372&items=14&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=35&item=372&items=14&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=35&item=372&items=14&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=35&i=372              Contents of The Tipitaka Volume 35 https://84000.org/tipitaka/read/?index_35 https://84000.org/tipitaka/english/?index_35

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]