ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 35 : PALI ROMAN Abhidhamma Pitaka Vol 2 : Abhi. Vibhaṅgo
                     Bojjhaṅgavibhaṅgo
     [542]   Satta  bojjhaṅgā  satisambojjhaṅgo  dhammavicayasambojjhaṅgo
viriyasambojjhaṅgo         pītisambojjhaṅgo         passaddhisambojjhaṅgo
samādhisambojjhaṅgo upekkhāsambojjhaṅgo.
     [543]   Tattha   katamo   satisambojjhaṅgo   idha   bhikkhu   satimā
hoti    paramena   satinepakkena   samannāgato   cirakatampi   cirabhāsitampi
saritā   anussaritā   ayaṃ   vuccati   satisambojjhaṅgo  .  so  tathāsato
viharanto   taṃ   dhammaṃ   paññāya   vicinati   pavicinati   parivīmaṃsaṃ  āpajjati
ayaṃ   vuccati   dhammavicayasambojjhaṅgo   .   tassa   taṃ   dhammaṃ   paññāya
vicinato   pavicinato   parivīmaṃsaṃ  āpajjato  āraddhaṃ  hoti  viriyaṃ  asallīnaṃ
ayaṃ   vuccati   viriyasambojjhaṅgo   .   āraddhaviriyassa   uppajjati   pīti
nirāmisā    ayaṃ    vuccati   pītisambojjhaṅgo   .   pītimanassa   kāyopi
passambhati   cittaṃpi   passambhati   ayaṃ   vuccati   passaddhisambojjhaṅgo  .
Passaddhakāyassa  sukhino  cittaṃ  samādhiyati  ayaṃ  vuccati samādhisambojjhaṅgo.

--------------------------------------------------------------------------------------------- page307.

So tathāsamāhitaṃ cittaṃ sādhukaṃ ajjhupekkhitā hoti ayaṃ vuccati upekkhāsambojjhaṅgo. [544] Satta bojjhaṅgā satisambojjhaṅgo dhammavicayasambojjhaṅgo viriyasambojjhaṅgo pītisambojjhaṅgo passaddhisambojjhaṅgo samādhisambojjhaṅgo upekkhāsambojjhaṅgo. [545] Tattha katamo satisambojjhaṅgo atthi ajjhattaṃ dhammesu sati atthi bahiddhā dhammesu sati . yadapi ajjhattaṃ dhammesu sati tadapi satisambojjhaṅgo abhiññāya sambodhāya nibbānāya saṃvattati . yadapi bahiddhā dhammesu sati tadapi satisambojjhaṅgo abhiññāya sambodhāya nibbānāya saṃvattati. [546] Tattha katamo dhammavicayasambojjhaṅgo atthi ajjhattaṃ dhammesu pavicayo atthi bahiddhā dhammesu pavicayo . yadapi ajjhattaṃ dhammesu pavicayo tadapi dhammavicayasambojjhaṅgo abhiññāya sambodhāya nibbānāya saṃvattati . yadapi bahiddhā dhammesu pavicayo tadapi dhammavicayasambojjhaṅgo abhiññāya sambodhāya nibbānāya saṃvattati. [547] Tattha katamo viriyasambojjhaṅgo atthi kāyikaṃ viriyaṃ atthi cetasikaṃ viriyaṃ . yadapi kāyikaṃ viriyaṃ tadapi viriyasambojjhaṅgo abhiññāya sambodhāya nibbānāya saṃvattati . yadapi cetasikaṃ viriyaṃ tadapi viriyasambojjhaṅgo abhiññāya sambodhāya nibbānāya

--------------------------------------------------------------------------------------------- page308.

Saṃvattati.


             The Pali Tipitaka in Roman Character Volume 35 page 306-308. https://84000.org/tipitaka/read/roman_item.php?book=35&item=542&items=6&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=35&item=542&items=6&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=35&item=542&items=6&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=35&item=542&items=6&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=35&i=542              Contents of The Tipitaka Volume 35 https://84000.org/tipitaka/read/?index_35 https://84000.org/tipitaka/english/?index_35

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]