ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 35 : PALI ROMAN Abhidhamma Pitaka Vol 2 : Abhi. Vibhaṅgo
                     Appamaññāvibhaṅgo
     [741]   Catasso   appamaññāyo  .  idha  bhikkhu  mettāsahagatena
cetasā   ekaṃ   disaṃ   pharitvā  viharati  tathā  dutiyaṃ  tathā  tatiyaṃ  tathā
catutthaṃ   iti   uddhamadho   tiriyaṃ   sabbadhi  sabbattatāya  sabbāvantaṃ  lokaṃ
mettāsahagatena   cetasā   vipulena   mahaggatena  appamāṇena  averena
abyāpajjhena   pharitvā   viharati  .  karuṇāsahagatena  cetasā  ekaṃ  disaṃ
pharitvā   viharati  tathā  dutiyaṃ  tathā  tatiyaṃ  tathā  catutthaṃ  iti  uddhamadho
tiriyaṃ   sabbadhi   sabbattatāya   sabbāvantaṃ  lokaṃ  karuṇāsahagatena  cetasā
Vipulena   mahaggatena   appamāṇena   averena   abyāpajjhena   pharitvā
viharati   .   muditāsahagatena  cetasā  ekaṃ  disaṃ  pharitvā  viharati  tathā
dutiyaṃ  tathā  tatiyaṃ  tathā  catutthaṃ  iti  uddhamadho  tiriyaṃ sabbadhi sabbattatāya
sabbāvantaṃ    lokaṃ    muditāsahagatena    cetasā   vipulena   mahaggatena
appamāṇena     averena     abyāpajjhena    pharitvā    viharati   .
Upekkhāsahagatena   cetasā   ekaṃ   disaṃ   pharitvā  viharati  tathā  dutiyaṃ
tathā   tatiyaṃ   tathā   catutthaṃ  iti  uddhamadho  tiriyaṃ  sabbadhi  sabbattatāya
sabbāvantaṃ    lokaṃ   upekkhāsahagatena   cetasā   vipulena   mahaggatena
appamāṇena averena abyāpajjhena pharitvā viharati.
     [742]  Kathañca  bhikkhu  mettāsahagatena  cetasā  ekaṃ disaṃ pharitvā
viharati  seyyathāpi  nāma  ekaṃ  puggalaṃ  piyaṃ  manāpaṃ  disvā mettāyeyya
evameva sabbe satte mettāya pharati.
     [743]  Tattha  katamā  mettā  yā  sattesu  metti  mettāyanā
mettāyitattaṃ   mettā   cetovimutti   ayaṃ   vuccati  mettā  .  tattha
katamaṃ   cittaṃ   yaṃ   cittaṃ   mano  mānasaṃ  hadayaṃ  paṇḍaraṃ  mano  manāyatanaṃ
manindriyaṃ     viññāṇaṃ     viññāṇakkhandho     tajjā    manoviññāṇadhātu
idaṃ   vuccati   cittaṃ   .   idaṃ   cittaṃ  imāya  mettāya  sahagataṃ  hoti
sahajātaṃ   saṃsaṭṭhaṃ  sampayuttaṃ  tena  vuccati  mettāsahagatena  cetasāti .
Ekaṃ   disanti   puratthimaṃ   vā   disaṃ   pacchimaṃ   vā   disaṃ  uttaraṃ  vā
disaṃ  dakkhiṇaṃ  vā  disaṃ  uddhaṃ  vā  adho  vā  tiriyaṃ  vā  vidisaṃ  vā .
Pharitvāti   pharitvā   adhimuccitvā   .  viharatīti  iriyati  vattati  pāleti
yapeti  yāpeti  carati  viharati  tena  vuccati  viharatīti  .  tathā  dutiyanti
yatheva  ekaṃ  disaṃ  tathā  dutiyaṃ  disaṃ  tathā  tatiyaṃ  disaṃ  tathā  catutthaṃ disaṃ
tathā  uddhaṃ  tathā  adho  tathā  tiriyaṃ  tathā  vidisaṃ . Sabbadhi sabbattatāya
sabbāvantaṃ   lokanti   sabbena   sabbaṃ   sabbathā  sabbaṃ  asesaṃ  nissesaṃ
pariyādāya vacanametaṃ sabbadhi sabbattatāya sabbāvantaṃ lokanti.
     {743.1}   Mettāsahagatena   cetasāti   tattha   katamā  mettā
yā   sattesu   metti  mettāyanā  mettāyitattaṃ  mettā  cetovimutti
ayaṃ   vuccati   mettā   tattha   katamaṃ   cittaṃ   yaṃ  cittaṃ  mano  mānasaṃ
.pe.    tajjā   manoviññāṇadhātu   idaṃ   vuccati   cittaṃ   idaṃ   cittaṃ
imāya   mettāya   sahagataṃ   hoti   sahajātaṃ   saṃsaṭṭhaṃ   sampayuttaṃ  tena
vuccati  mettāsahagatena  cetasāti  .  vipulenāti  yaṃ  vipulaṃ  taṃ  mahaggataṃ
yaṃ   mahaggataṃ   taṃ   appamāṇaṃ  yaṃ  appamāṇaṃ  so  avero  yo  avero
so   abyāpajjho   .   pharitvāti   pharitvā   adhimuccitvā  .  viharatīti
iriyati .pe. Viharati tena vuccati viharatīti.
     [744]  Kathañca  bhikkhu  karuṇāsahagatena  cetasā  ekaṃ  disaṃ pharitvā
viharati   seyyathāpi   nāma   ekaṃ   puggalaṃ   duggataṃ   durupetaṃ   disvā
karuṇāyeyya evameva sabbe satte karuṇāya pharati.



             The Pali Tipitaka in Roman Character Volume 35 page 369-371. https://84000.org/tipitaka/read/roman_item.php?book=35&item=741&items=4              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=35&item=741&items=4&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=35&item=741&items=4              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=35&item=741&items=4              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=35&i=741              Contents of The Tipitaka Volume 35 https://84000.org/tipitaka/read/?index_35 https://84000.org/tipitaka/english/?index_35

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]