Vippayuttenavippayuttapadaniddeso
[349] Rūpakkhandhena ye dhammā vippayuttā tehi dhammehi ye
dhammā vippayuttā te dhammā katīhi khandhehi katīhāyatanehi katīhi
dhātūhi vippayuttā . te dhammā catūhi khandhehi ekenāyatanena
sattahi dhātūhi vippayuttā ekenāyatanena ekāya dhātuyā kehici
vippayuttā.
[350] Vedanākkhandhena ye dhammā saññākkhandhena ye dhammā
saṅkhārakkhandhena ye dhammā viññāṇakkhandhena ye dhammā manāyatanena
ye dhammā vippayuttā tehi dhammehi ye dhammā vippayuttā te
dhammā ekena khandhena dasahāyatanehi dasahi dhātūhi vippayuttā
ekenāyatanena ekāya dhātuyā kehici vippayuttā.
[351] Cakkhvāyatanena ye dhammā .pe. phoṭṭhabbāyatanena ye
dhammā cakkhudhātuyā ye dhammā .pe. phoṭṭhabbadhātuyā ye dhammā
vippayuttā tehi dhammehi ye dhammā vippayuttā te dhammā catūhi
khandhehi ekenāyatanena sattahi dhātūhi vippayuttā ekenāyatanena
ekāya dhātuyā kehici vippayuttā.
[352] Cakkhuviññāṇadhātuyā ye dhammā .pe. manodhātuyā ye
dhammā manoviññāṇadhātuyā ye dhammā samudayasaccena ye dhammā
maggasaccena ye dhammā vippayuttā tehi dhammehi ye dhammā
vippayuttā te dhammā ekena khandhena dasahāyatanehi soḷasahi dhātūhi
vippayuttā ekenāyatanena ekāya dhātuyā kehici vippayuttā.
[353] Nirodhasaccena ye dhammā cakkhundriyena ye dhammā .pe.
Kāyindriyena ye dhammā itthindriyena ye dhammā purisindriyena
ye dhammā vippayuttā tehi dhammehi ye dhammā vippayuttā
te dhammā catūhi khandhehi ekenāyatanena sattahi dhātūhi vippayuttā
ekenāyatanena ekāya dhātuyā kehici vippayuttā.
[354] Manindriyena ye dhammā vippayuttā tehi dhammehi ye
dhammā vippayuttā te dhammā ekena khandhena dasahāyatanehi dasahi
dhātūhi vippayuttā ekenāyatanena ekāya dhātuyā kehici vippayuttā.
[355] Sukhindriyena ye dhammā dukkhindriyena ye dhammā
somanassindriyena ye dhammā domanassindriyena ye dhammā vippayuttā
Tehi dhammehi ye dhammā vippayuttā te dhammā ekena khandhena
dasahāyatanehi soḷasahi dhātūhi vippayuttā ekenāyatanena ekāya
dhātuyā kehici vippayuttā.
[356] Upekkhindriyena ye dhammā vippayuttā tehi dhammehi
ye dhammā vippayuttā te dhammā ekena khandhena dasahāyatanehi
ekādasahi dhātūhi vippayuttā ekenāyatanena ekāya dhātuyā
kehici vippayuttā.
[357] Saddhindriyena ye dhammā viriyindriyena ye dhammā
satindriyena ye dhammā samādhindriyena ye dhammā paññindriyena
ye dhammā anaññataññassāmītindriyena ye dhammā aññindriyena
ye dhammā aññātāvindriyena ye dhammā avijjāya ye dhammā
avijjāpaccayā saṅkhārehi ye dhammā vippayuttā tehi dhammehi ye
dhammā vippayuttā te dhammā ekena khandhena dasahāyatanehi soḷasahi
dhātūhi vippayuttā ekenāyatanena ekāya dhātuyā kehici vippayuttā.
[358] Saṅkhārapaccayā viññāṇena ye dhammā saḷāyatanapaccayā
phassena ye dhammā phassapaccayā vedanāya ye dhammā vippayuttā
tehi dhammehi ye dhammā vippayuttā te dhammā ekena khandhena
dasahāyatanehi dasahi dhātūhi vippayuttā ekenāyatanena ekāya
dhātuyā kehici vippayuttā.
[359] Vedanāpaccayā taṇhāya ye dhammā taṇhāpaccayā
Upādānena ye dhammā kammabhavena ye dhammā vippayuttā tehi
dhammehi ye dhammā vippayuttā te dhammā ekena khandhena
dasahāyatanehi soḷasahi dhātūhi vippayuttā ekenāyatanena ekāya
dhātuyā kehici vippayuttā.
[360] Rūpabhavena ye dhammā vippayuttā tehi dhammehi ye
dhammā vippayuttā te dhammā na kehici khandhehi na kehici
āyatanehi tīhi dhātūhi vippayuttā.
[361] Asaññābhavena ye dhammā ekavokārabhavena ye dhammā
paridevena ye dhammā vippayuttā tehi dhammehi ye dhammā
vippayuttā te dhammā catūhi khandhehi ekenāyatanena sattahi dhātūhi
vippayuttā ekenāyatanena ekāya dhātuyā kehici vippayuttā.
[362] Arūpabhavena ye dhammā nevasaññānāsaññābhavena ye
dhammā catuvokārabhavena ye dhammā sokena ye dhammā dukkhena
ye dhammā domanassena ye dhammā upāyāsena ye dhammā
satipaṭṭhānena ye dhammā sammappadhānena ye dhammā iddhipādena
ye dhammā jhānena ye dhammā appamaññāya ye dhammā pañcahi
indriyehi ye dhammā pañcahi balehi ye dhammā sattahi
bojjhaṅgehi ye dhammā ariyena aṭṭhaṅgikena maggena ye dhammā
vippayuttā tehi dhammehi ye dhammā vippayuttā te dhammā
ekena khandhena dasahāyatanehi soḷasahi dhātūhi vippayuttā
Ekenāyatanena ekāya dhātuyā kehici vippayuttā.
[363] Phassena ye dhammā vedanāya ye dhammā saññāya
ye dhammā cetanāya ye dhammā cittena ye dhammā manasikārena
ye dhammā vippayuttā tehi dhammehi ye dhammā vippayuttā
te dhammā ekena khandhena dasahāyatanehi dasahi dhātūhi vippayuttā
ekenāyatanena ekāya dhātuyā kehici vippayuttā.
[364] Adhimokkhena ye dhammā vippayuttā tehi dhammehi
ye dhammā vippayuttā te dhammā ekena khandhena dasahāyatanehi
pannarasahi dhātūhi vippayuttā ekenāyatanena ekāya dhātuyā
kehici vippayuttā.
[365] Kusalehi dhammehi ye dhammā akusalehi dhammehi ye
dhammā vippayuttā tehi dhammehi ye dhammā vippayuttā te
dhammā ekena khandhena dasahāyatanehi soḷasahi dhātūhi vippayuttā
ekenāyatanena ekāya dhātuyā kehici vippayuttā.
[366] Sukhāya vedanāya sampayuttehi dhammehi ye dhammā
dukkhāya vedanāya sampayuttehi dhammehi ye dhammā vippayuttā tehi
dhammehi ye dhammā vippayuttā te dhammā ekena khandhena dasahāyatanehi
pannarasahi dhātūhi vippayuttā ekenāyatanena ekāya
dhātuyā kehici vippayuttā.
[367] Adukkhamasukhāya vedanāya sampayuttehi dhammehi ye dhammā
Vippayuttā tehi dhammehi ye dhammā vippayuttā te dhammā
ekena khandhena dasahāyatanehi ekādasahi dhātūhi vippayuttā ekenāyatanena
ekāya dhātuyā kehici vippayuttā.
[368] Vipākehi dhammehi ye dhammā vippayuttā tehi dhammehi
ye dhammā vippayuttā te dhammā ekena khandhena dasahāyatanehi
dasahi dhātūhi vippayuttā ekenāyatanena ekāya dhātuyā kehici
vippayuttā.
[369] Vipākadhammadhammehi ye dhammā saṅkiliṭṭhasaṅkilesikehi
dhammehi ye dhammā vippayuttā tehi dhammehi ye dhammā vippayuttā
te dhammā ekena khandhena dasahāyatanehi soḷasahi dhātūhi vippayuttā
ekenāyatanena ekāya dhātuyā kehici vippayuttā.
[370] Nevavipākanavipākadhammadhammehi ye dhammā anupādinnupādāniyehi
dhammehi ye dhammā vippayuttā tehi dhammehi ye dhammā
vippayuttā te dhammā na kehici khandhehi na kehici āyatanehi
pañcahi dhātūhi vippayuttā.
[371] Anupādinnānupādāniyehi dhammehi ye dhammā
asaṅkiliṭṭhāsaṅkilesikehi dhammehi ye dhammā vippayuttā tehi dhammehi
ye dhammā vippayuttā te dhammā na kehici khandhehi na kehici
āyatanehi chahi dhātūhi vippayuttā.
[372] Savitakkasavicārehi dhammehi ye dhammā vippayuttā tehi
Dhammehi ye dhammā vippayuttā te dhammā ekena khandhena
dasahāyatanehi pannarasahi dhātūhi vippayuttā ekenāyatanena ekāya
dhātuyā kehici vippayuttā.
[373] Avitakkavicāramattehi dhammehi ye dhammā pītisahagatehi
dhammehi ye dhammā vippayuttā tehi dhammehi ye dhammā vippayuttā
te dhammā ekena khandhena dasahāyatanehi soḷasahi dhātūhi vippayuttā
ekenāyatanena ekāya dhātuyā kehici vippayuttā.
[374] Avitakkāvicārehi dhammehi ye dhammā vippayuttā tehi
dhammehi ye dhammā vippayuttā te dhammā na kehici khandhehi
na kehici āyatanehi ekāya dhātuyā vippayuttā.
[375] Sukhasahagatehi dhammehi ye dhammā vippayuttā tehi
dhammehi ye dhammā vippayuttā te dhammā ekena khandhena
dasahāyatanehi pannarasahi dhātūhi vippayuttā ekenāyatanena ekāya
dhātuyā kehici vippayuttā.
[376] Upekkhāsahagatehi dhammehi ye dhammā vippayuttā tehi
dhammehi ye dhammā vippayuttā te dhammā ekena khandhena
dasahāyatanehi ekādasahi dhātūhi vippayuttā ekenāyatanena ekāya
dhātuyā kehici vippayuttā.
[377] Dassanena pahātabbehi dhammehi ye dhammā bhāvanāya
pahātabbehi dhammehi ye dhammā dassanena pahātabbahetukehi
Dhammehi ye dhammā bhāvanāya pahātabbahetukehi dhammehi ye dhammā
ācayagāmīhi dhammehi ye dhammā apacayagāmīhi dhammehi ye dhammā
sekkhehi dhammehi ye dhammā asekkhehi dhammehi ye dhammā
mahaggatehi dhammehi ye dhammā vippayuttā tehi dhammehi ye dhammā
vippayuttā te dhammā ekena khandhena dasahāyatanehi soḷasahi dhātūhi
vippayuttā ekenāyatanena ekāya dhātuyā kehici vippayuttā.
[378] Appamāṇehi dhammehi ye dhammā paṇītehi dhammehi ye
dhammā vippayuttā tehi dhammehi ye dhammā vippayuttā te dhammā
na kehici khandhehi na kehici āyatanehi chahi dhātūhi vippayuttā.
[379] Parittārammaṇehi dhammehi ye dhammā vippayuttā tehi
dhammehi ye dhammā vippayuttā te dhammā ekena khandhena
dasahāyatanehi dasahi dhātūhi vippayuttā ekenāyatanena ekāya
dhātuyā kehici vippayuttā.
[380] Mahaggatārammaṇehi dhammehi ye dhammā appamāṇārammaṇehi
dhammehi ye dhammā hīnehi dhammehi ye dhammā micchattaniyatehi
dhammehi ye dhammā sammattaniyatehi dhammehi ye dhammā
maggārammaṇehi dhammehi ye dhammā maggahetukehi dhammehi ye dhammā
maggādhipatīhi dhammehi ye dhammā vippayuttā tehi dhammehi ye dhammā
vippayuttā te dhammā ekena khandhena dasahāyatanehi soḷasahi dhātūhi
vippayuttā ekenāyatanena ekāya dhātuyā kehici vippayuttā.
[381] Anuppannehi dhammehi ye dhammā vippayuttā tehi
dhammehi ye dhammā vippayuttā te dhammā na kehici khandhehi
na kehici āyatanehi pañcahi dhātūhi vippayuttā.
[382] Atītārammaṇehi dhammehi ye dhammā anāgatārammaṇehi
dhammehi ye dhammā vippayuttā tehi dhammehi ye dhammā vippayuttā
te dhammā ekena khandhena dasahāyatanehi soḷasahi dhātūhi vippayuttā
ekenāyatanena ekāya dhātuyā kehici vippayuttā.
[383] Paccuppannārammaṇehi dhammehi ye dhammā ajjhattārammaṇehi
dhammehi ye dhammā bahiddhārammaṇehi dhammehi ye dhammā
ajjhattabahiddhārammaṇehi dhammehi ye dhammā vippayuttā tehi
dhammehi ye dhammā vippayuttā te dhammā ekena khandhena dasahāyatanehi
dasahi dhātūhi vippayuttā ekenāyatanena ekāya dhātuyā kehici
vippayuttā.
[384] Sanidassanasappaṭighehi dhammehi ye dhammā anidassanasappaṭighehi
dhammehi ye dhammā vippayuttā tehi dhammehi ye dhammā
vippayuttā te dhammā catūhi khandhehi ekenāyatanena sattahi dhātūhi
vippayuttā ekenāyatanena ekāya dhātuyā kehici vippayuttā.
[385] Hetūhi dhammehi ye dhammā sahetukehi dhammehi ye
dhammā hetusampayuttehi dhammehi ye dhammā hetūhi ceva sahetukehi
ca dhammehi ye dhammā sahetukehi ceva na ca hetūhi dhammehi
Ye dhammā hetūhi ceva hetusampayuttehi ca dhammehi ye dhammā
hetusampayuttehi ceva na ca hetūhi dhammehi ye dhammā na hetūhi
sahetukehi dhammehi ye dhammā vippayuttā tehi dhammehi ye dhammā
vippayuttā te dhammā ekena khandhena dasahāyatanehi soḷasahi dhātūhi
vippayuttā ekenāyatanena ekāya dhātuyā kehici vippayuttā.
[386] Appaccayehi dhammehi ye dhammā asaṅkhatehi dhammehi ye
dhammā sanidassanehi dhammehi ye dhammā sappaṭighehi dhammehi ye
dhammā rūpīhi dhammehi ye dhammā vippayuttā tehi dhammehi ye dhammā
vippayuttā te dhammā catūhi khandhehi ekenāyatanena sattahi dhātūhi
vippayuttā ekenāyatanena ekāya dhātuyā kehici vippayuttā.
[387] Lokuttarehi dhammehi ye dhammā vippayuttā tehi
dhammehi ye dhammā vippayuttā te dhammā na kehici khandhehi
na kehici āyatanehi chahi dhātūhi vippayuttā.
[388] Āsavehi dhammehi ye dhammā āsavasampayuttehi dhammehi
ye dhammā āsavehi ceva sāsavehi ca dhammehi ye dhammā āsavehi
ceva āsavasampayuttehi ca dhammehi ye dhammā āsavasampayuttehi
ceva no ca āsavehi dhammehi ye dhammā vippayuttā tehi dhammehi ye
dhammā vippayuttā te dhammā ekena khandhena dasahāyatanehi soḷasahi
dhātūhi vippayuttā ekenāyatanena ekāya dhātuyā kehici vippayuttā.
[389] Anāsavehi dhammehi ye dhammā āsavavippayuttehi
Anāsavehi dhammehi ye dhammā vippayuttā tehi dhammehi ye
dhammā vippayuttā te dhammā na kehici khandhehi na kehici
āyatanehi chahi dhātūhi vippayuttā.
[390] Saññojanehi dhammehi ye dhammā ganthehi dhammehi
ye dhammā oghehi dhammehi ye dhammā yogehi dhammehi ye
dhammā nīvaraṇehi dhammehi ye dhammā parāmāsehi dhammehi ye
dhammā parāmāsasampayuttehi dhammehi ye dhammā parāmāsehi ceva
parāmaṭṭhehi ca dhammehi ye dhammā vippayuttā tehi dhammehi ye dhammā
vippayuttā te dhammā ekena khandhena dasahāyatanehi soḷasahi dhātūhi
vippayuttā ekenāyatanena ekāya dhātuyā kehici vippayuttā.
[391] Aparāmaṭṭhehi dhammehi ye dhammā parāmāsavippayuttehi
aparāmaṭṭhehi dhammehi ye dhammā vippayuttā tehi dhammehi ye
dhammā vippayuttā te dhammā na kehici khandhehi na kehici
āyatanehi chahi dhātūhi vippayuttā.
[392] Sārammaṇehi dhammehi ye dhammā cittehi dhammehi ye
dhammā cetasikehi dhammehi ye dhammā cittasampayuttehi dhammehi ye
dhammā cittasaṃsaṭṭhehi dhammehi ye dhammā cittasaṃsaṭṭhasamuṭṭhānehi
dhammehi ye dhammā cittasaṃsaṭṭhasamuṭṭhānasahabhūhi dhammehi ye dhammā
cittasaṃsaṭṭhasamuṭṭhānānuparivattīhi dhammehi ye dhammā vippayuttā
tehi dhammehi ye dhammā vippayuttā te dhammā ekena khandhena
Dasahāyatanehi dasahi dhātūhi vippayuttā ekenāyatanena ekāya
dhātuyā kehici vippayuttā.
[393] Anārammaṇehi dhammehi ye dhammā cittavippayuttehi
dhammehi ye dhammā cittasaṃsaṭṭhehi dhammehi ye dhammā upādādhammehi
ye dhammā vippayuttā tehi dhammehi ye dhammā vippayuttā
te dhammā catūhi khandhehi ekenāyatanena sattahi dhātūhi vippayuttā
ekenāyatanena ekāya dhātuyā kehici vippayuttā.
[394] Anupādinnehi dhammehi ye dhammā vippayuttā tehi
dhammehi ye dhammā vippayuttā te dhammā na kehici khandhehi na
na kehici āyatanehi pañcahi dhātūhi vippayuttā.
[395] Upādānehi dhammehi ye dhammā kilesehi dhammehi ye
dhammā saṅkiliṭṭhehi dhammehi ye dhammā kilesasampayuttehi dhammehi
ye dhammā kilesehi ceva saṅkilesikehi ca dhammehi ye dhammā
kilesehi ceva saṅkiliṭṭhehi ca dhammehi ye dhammā saṅkiliṭṭhehi ceva
no ca kilesehi dhammehi ye dhammā kilesehi ceva kilesasampayuttehi
ca dhammehi ye dhammā kilesampayuttehi ceva no ca kilesehi
dhammehi ye dhammā vippayuttā tehi dhammehi ye dhammā vippayuttā
te dhammā ekena khandhena dasahāyatanehi soḷasahi dhātūhi vippayuttā
ekenāyatanena ekāya dhātuyā kehici vippayuttā.
[396] Asaṅkilesikehi dhammehi ye dhammā kilesavippayuttehi
Asaṅkilesikehi dhammehi ye dhammā vippayuttā tehi dhammehi ye
dhammā vippayuttā te dhammā na kehici khandhehi na kehici
āyatanehi chahi dhātūhi vippayuttā.
[397] Dassanena pahātabbehi dhammehi ye dhammā bhāvanāya
pahātabbehi dhammehi ye dhammā dassanena pahātabbahetukehi dhammehi
ye dhammā bhāvanāya pahātabbahetukehi dhammehi ye dhammā vippayuttā
tehi dhammehi ye dhammā vippayuttā te dhammā ekena khandhena
dasahāyatanehi soḷasahi dhātūhi vippayuttā ekenāyatanena ekāya
dhātuyā kehici vippayuttā.
[398] Savitakkehi dhammehi ye dhammā savicārehi dhammehi ye
dhammā vippayuttā tehi dhammehi ye dhammā vippayuttā te
dhammā ekena khandhena dasahāyatanehi pannarasahi dhātūhi vippayuttā
ekenāyatanena ekāya dhātuyā kehici vippayuttā.
[399] Avitakkehi dhammehi ye dhammā avicārehi dhammehi ye
dhammā vippayuttā tehi dhammehi ye dhammā vippayuttā te dhammā
na kehici khandhehi na kehici āyatanehi ekāya dhātuyā vippayuttā.
[400] Sappītikehi dhammehi ye dhammā pītisahagatehi dhammehi
ye dhammā vippayuttā tehi dhammehi ye dhammā vippayuttā te
dhammā ekena khandhena dasahāyatanehi soḷasahi dhātūhi vippayuttā
ekenāyatanena ekāya dhātuyā kehici vippayuttā.
[401] Sukhasahagatehi dhammehi ye dhammā vippayuttā tehi
dhammehi ye dhammā vippayuttā te dhammā ekena khandhena
dasahāyatanehi pannarasahi dhātūhi vippayuttā ekenāyatanena ekāya
dhātuyā kehici vippayuttā.
[402] Upekkhāsahagatehi dhammehi ye dhammā vippayuttā tehi
dhammehi ye dhammā vippayuttā te dhammā ekena khandhena
dasahāyatanehi ekādasahi dhātūhi vippayuttā ekenāyatanena ekāya
dhātuyā kehici vippayuttā.
[403] Na kāmāvacarehi dhammehi ye dhammā apariyāpannehi
dhammehi ye dhammā anuttarehi dhammehi ye dhammā vippayuttā
tehi dhammehi ye dhammā vippayuttā te dhammā na kehici
khandhehi na kehici āyatanehi chahi dhātūhi vippayuttā.
[404] Rūpāvacarehi dhammehi ye dhammā arūpāvacarehi dhammehi ye
dhammā niyyānikehi dhammehi ye dhammā niyatehi dhammehi ye dhammā
saraṇehi dhammehi ye dhammā vippayuttā tehi dhammehi ye dhammā
vippayuttā te dhammā katīhi khandhehi katīhāyatanehi katīhi dhātūhi
vippayuttā . te dhammā ekena khandhena dasahāyatanehi soḷasahi dhātūhi
vippayuttā ekenāyatanena ekāya dhātuyā kehici vippayuttā.
Vippayuttenavippayuttapadaniddeso niṭṭhito.
----------------
The Pali Tipitaka in Roman Character Volume 36 page 81-94.
http://84000.org/tipitaka/read/roman_item.php?book=36.1&item=349&items=56
Classified by [Item Number] :-
http://84000.org/tipitaka/read/roman_item.php?book=36.1&item=349&items=56&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item.php?book=36.1&item=349&items=56
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem.php?book=36.1&item=349&items=56
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=36.1&i=349
Contents of The Tipitaka Volume 36
http://84000.org/tipitaka/read/?index_36
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com