ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 36 : PALI ROMAN Abhidhamma Pitaka Vol 3 : Abhi. Dhātukathādhātukathā-Puggalapaññatti
     [103]   Tattha   katame   aparepi   tayo   satthāro   idhekacco
satthā   diṭṭhe   ceva   dhamme   attānaṃ  saccato  thetato  paññāpeti
abhisamparāyañca     attānaṃ    saccato    thetato    paññāpeti    idha
Panekacco   satthā   diṭṭhe   ceva   dhamme  attānaṃ  saccato  thetato
paññāpeti   no   ca   kho   abhisamparāyaṃ   attānaṃ   saccato  thetato
paññāpeti   idha   panekacco   satthā   diṭṭhe   ceva  dhamme  attānaṃ
saccato   thetato   na   paññāpeti   abhisamparāyañca   attānaṃ  saccato
thetato na paññāpeti.
     {103.1}  Tattha  yvāyaṃ  satthā diṭṭhe ceva dhamme attānaṃ saccato
thetato    paññāpeti    abhisamparāyañca    attānaṃ   saccato   thetato
paññāpeti   sassatavādo   satthā   tena   daṭṭhabbo   .  tattha  yvāyaṃ
satthā  diṭṭhe  ceva  dhamme  attānaṃ  saccato  thetato paññāpeti no ca
kho   abhisamparāyaṃ   attānaṃ  saccato  thetato  paññāpeti  ucchedavādo
satthā   tena  daṭṭhabbo  .  tattha  yvāyaṃ  satthā  diṭṭhe  ceva  dhamme
attānaṃ   saccato   thetato   na   paññāpeti   abhisamparāyañca  attānaṃ
saccato  thetato  na  paññāpeti  sammāsambuddho  satthā tena daṭṭhabbo.
Ime aparepi tayo satthāro.
                      Tikaniddeso.
                         ----------



             The Pali Tipitaka in Roman Character Volume 36 page 179-180. https://84000.org/tipitaka/read/roman_item.php?book=36.2&item=103&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=36.2&item=103&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=36.2&item=103&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=36.2&item=103&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=36.2&i=103              Contents of The Tipitaka Volume 36 https://84000.org/tipitaka/read/?index_36 https://84000.org/tipitaka/english/?index_36

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]