ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 39 : PALI ROMAN Abhidhamma Pitaka Vol 6 : Abhi. Yamakaṃ (2)
                     Puggalavāraniddeso
     [44]  Yassa  cittaṃ  uppajjati  na  nirujjhati  tassa  cittaṃ nirujjhissati
na    uppajjissatīti:     pacchimacittassa    uppādakkhaṇe    tesaṃ   cittaṃ
uppajjati   na   nirujjhati  nirujjhissati  na  uppajjissati  itaresaṃ  cittassa
uppādakkhaṇe   tesaṃ   cittaṃ   uppajjati   na  nirujjhati  nirujjhissati  ceva
uppajjissati   ca  .  yassa  vā  pana  cittaṃ  nirujjhissati  na  uppajjissati
Tassa   cittaṃ   uppajjati   na   nirujjhatīti:   āmantā   .  yassa  cittaṃ
na   uppajjati   nirujjhati   tassa   cittaṃ  na  nirujjhissati  uppajjissatīti:
no  .  yassa  vā  pana  cittaṃ  na  nirujjhissati  uppajjissati  tassa  cittaṃ
na uppajjati nirujjhatīti: natthi.
     [45]    Yassa    cittaṃ   uppajjati   tassa   cittaṃ   uppannanti:
āmantā   .  yassa  vā  pana  cittaṃ  uppannaṃ  tassa  cittaṃ  uppajjatīti:
cittassa   bhaṅgakkhaṇe   tesaṃ   cittaṃ   uppannaṃ   no   ca   tesaṃ  cittaṃ
uppajjati    cittassa    uppādakkhaṇe    tesaṃ    cittaṃ    uppannañceva
uppajjati  ca  .  yassa  cittaṃ  na  uppajjati  tassa  cittaṃ  na uppannanti:
cittassa   bhaṅgakkhaṇe   tesaṃ   cittaṃ  na  uppajjati  no  ca  tesaṃ  cittaṃ
na   uppannaṃ   nirodhasamāpannānaṃ   asaññasattānaṃ   tesaṃ  cittaṃ  na  ceva
uppajjati  na  ca  uppannaṃ  .  yassa  vā  pana  cittaṃ  na  uppannaṃ  tassa
cittaṃ na uppajjatīti: āmantā.
     [46]  Yassa  cittaṃ  nirujjhati  tassa  cittaṃ  uppannanti: āmantā.
Yassa   vā   pana   cittaṃ   uppannaṃ   tassa   cittaṃ  nirujjhatīti:  cittassa
uppādakkhaṇe   tesaṃ   cittaṃ   uppannaṃ   no   ca  tesaṃ  cittaṃ  nirujjhati
cittassa   bhaṅgakkhaṇe   tesaṃ   cittaṃ   uppannañceva   nirujjhati   ca  .
Yassa   cittaṃ   na   nirujjhati   tassa   cittaṃ   na   uppannanti:  cittassa
uppādakkhaṇe  tesaṃ  cittaṃ  na  nirujjhati  no  ca  tesaṃ  cittaṃ  na uppannaṃ
nirodhasamāpannānaṃ   asaññasattānaṃ  tesaṃ  cittaṃ  na  ceva  nirujjhati  na  ca
Uppannaṃ   .   yassa   vā   pana   cittaṃ   na   uppannaṃ   tassa   cittaṃ
na nirujjhatīti: āmantā.
     [47]   Yassa   cittaṃ   uppajjati   tassa   cittaṃ   uppajjitthāti:
āmantā  .  yassa  vā  pana  cittaṃ  uppajjittha  tassa  cittaṃ uppajjatīti:
cittassa    bhaṅgakkhaṇe   nirodhasamāpannānaṃ   asaññasattānaṃ   tesaṃ   cittaṃ
uppajjittha   no   ca   tesaṃ   cittaṃ   uppajjati  cittassa  uppādakkhaṇe
tesaṃ  cittaṃ  uppajjittha  ceva  uppajjati  ca  .  yassa  cittaṃ na uppajjati
tassa   cittaṃ   na   uppajjitthāti:   uppajjittha   .   yassa   vā  pana
cittaṃ na uppajjittha tassa cittaṃ na uppajjatīti: natthi.
     {47.1}   Yassa   cittaṃ   uppajjati   tassa  cittaṃ  uppajjissatīti:
pacchimacittassa  uppādakkhaṇe  tesaṃ  cittaṃ  uppajjati  no  ca  tesaṃ  cittaṃ
uppajjissati   itaresaṃ   cittassa   uppādakkhaṇe   tesaṃ  cittaṃ  uppajjati
ceva  uppajjissati  ca  .  yassa  vā  pana  cittaṃ  uppajjissati tassa cittaṃ
uppajjatīti:    cittassa    bhaṅgakkhaṇe   nirodhasamāpannānaṃ   asaññasattānaṃ
tesaṃ   cittaṃ   uppajjissati   no   ca   tesaṃ  cittaṃ  uppajjati  cittassa
uppādakkhaṇe   tesaṃ   cittaṃ   uppajjissati   ceva   uppajjati   ca  .
Yassa   cittaṃ   na   uppajjati   tassa  cittaṃ  na  uppajjissatīti:  cittassa
bhaṅgakkhaṇe   nirodhasamāpannānaṃ   asaññasattānaṃ  tesaṃ  cittaṃ  na  uppajjati
no   ca   tesaṃ  cittaṃ  na  uppajjissati  pacchimacittassa  bhaṅgakkhaṇe  tesaṃ
cittaṃ  na  ceva  uppajjati  na  ca  uppajjissati  .  yassa  vā  pana cittaṃ
Na    uppajjissati    tassa    cittaṃ    na   uppajjatīti:   pacchimacittassa
uppādakkhaṇe   tesaṃ   cittaṃ   na  uppajjissati  no  ca  tesaṃ  cittaṃ  na
uppajjati   pacchimacittassa  bhaṅgakkhaṇe  tesaṃ  cittaṃ  na  ceva  uppajjissati
na ca uppajjati.
     {47.2}   Yassa   cittaṃ   uppajjittha  tassa  cittaṃ  uppajjissatīti:
pacchimacittassa   bhaṅgakkhaṇe   tesaṃ   cittaṃ   uppajjittha   no   ca  tesaṃ
cittaṃ    uppajjissati    itaresaṃ    tesaṃ    cittaṃ    uppajjittha   ceva
uppajjissati   ca   .   yassa  vā  pana  cittaṃ  uppajjissati  tassa  cittaṃ
uppajjitthāti:   āmantā   .  yassa  cittaṃ  na  uppajjittha  tassa  cittaṃ
na   uppajjissatīti:   nattha   .  yassa  vā  pana  cittaṃ  na  uppajjissati
tassa cittaṃ na uppajjitthāti: uppajjittha.
     [48]  Yassa  cittaṃ  nirujjhati  tassa  cittaṃ nirujjhitthāti: āmantā.
Yassa   vā   pana   cittaṃ   nirujjhittha   tassa  cittaṃ  nirujjhatīti:  cittassa
uppādakkhaṇe     nirodhasamāpannānaṃ     asaññasattānaṃ     tesaṃ    cittaṃ
nirujjhittha   no   ca   tesaṃ   cittaṃ  nirujjhati  cittassa  bhaṅgakkhaṇe  tesaṃ
cittaṃ   nirujjhittha  ceva  nirujjhati  ca  .  yassa  cittaṃ  na  nirujjhati  tassa
cittaṃ  na  nirujjhitthāti:  nirujjhittha  .  yassa  vā  pana  cittaṃ na nirujjhittha
tassa cittaṃ na nirujjhatīti: natthi.
     {48.1}   Yassa   cittaṃ   nirujjhati   tassa   cittaṃ   nirujjhissatīti:
pacchimacittassa     bhaṅgakkhaṇe    tesaṃ    cittaṃ    nirujjhati    no    ca
tesaṃ   cittaṃ   nirujjhissati   itaresaṃ   cittassa   bhaṅgakkhaṇe  tesaṃ  cittaṃ
nirujjhati   ceva   nirujjhissati   ca  .  yassa  vā  pana  cittaṃ  nirujjhissati
Tassa    cittaṃ   nirujjhatīti:   cittassa   uppādakkhaṇe   nirodhasamāpannānaṃ
asaññasattānaṃ   tesaṃ   cittaṃ   nirujjhissati  no  ca  tesaṃ  cittaṃ  nirujjhati
cittassa   bhaṅgakkhaṇe   tesaṃ   cittaṃ   nirujjhissati  ceva  nirujjhati  ca .
Yassa  cittaṃ  na  nirujjhati  tassa  cittaṃ  na  nirujjhissatīti:  nirujjhissati .
Yassa vā pana cittaṃ na nirujjhissati tassa cittaṃ na nirujjhatīti: nirujjhati.
     {48.2}   Yassa   cittaṃ   nirujjhittha   tassa   cittaṃ  nirujjhissatīti:
pacchimacittassa   bhaṅgakkhaṇe   tesaṃ  cittaṃ  nirujjhittha  no  ca  tesaṃ  cittaṃ
nirujjhissati  itaresaṃ  tesaṃ  cittaṃ  nirujjhittha  ceva  nirujjhissati  ca. Yassa
vā  pana  cittaṃ  nirujjhissati  tassa  cittaṃ  nirujjhitthāti:  āmantā. Yassa
cittaṃ  na  nirujjhittha  tassa  cittaṃ  na  nirujjhissatīti:  natthi. Yassa vā pana
cittaṃ na nirujjhissati tassa cittaṃ na nirujjhitthāti: nirujjhittha.
     [49]    Yassa   cittaṃ   uppajjati   tassa   cittaṃ   nirujjhitthāti:
āmantā  .  yassa  vā  pana  cittaṃ  nirujjhittha  tassa  cittaṃ  uppajjatīti:
cittassa    bhaṅgakkhaṇe   nirodhasamāpannānaṃ   asaññasattānaṃ   tesaṃ   cittaṃ
nirujjhittha   no  ca  tesaṃ  cittaṃ  uppajjati  cittassa  uppādakkhaṇe  tesaṃ
cittaṃ  nirujjhittha  ceva  uppajjati  ca  .  yassa  cittaṃ  na  uppajjati tassa
cittaṃ  na  nirujjhitthāti:  nirujjhittha  .  yassa  vā  pana  cittaṃ na nirujjhittha
tassa cittaṃ na uppajjatīti: natthi.
     {49.1}   Yassa   cittaṃ   uppajjati   tassa   cittaṃ  nirujjhissatīti:
āmantā    .   yassa   vā   pana   cittaṃ   nirujjhissati   tassa   cittaṃ
uppajjatīti:        cittassa        bhaṅgakkhaṇe       nirodhasamāpannānaṃ
Asaññasattānaṃ    tesaṃ    cittaṃ    nirujjhissati   no   ca   tesaṃ   cittaṃ
uppajjati    cittassa   uppādakkhaṇe   tesaṃ   cittaṃ   nirujjhissati   ceva
uppajjati  ca  .  yassa  cittaṃ  na  uppajjati  tassa  cittaṃ na nirujjhissatīti:
cittassa        bhaṅgakkhaṇe       nirodhasamāpannānaṃ       asaññasattānaṃ
tesaṃ   cittaṃ   na   uppajjati   no   ca   tesaṃ   cittaṃ  na  nirujjhissati
pacchimacittassa   bhaṅgakkhaṇe   tesaṃ   cittaṃ   na   ceva  uppajjati  na  ca
nirujjhissati   .   yassa   vā   pana   cittaṃ  na  nirujjhissati  tassa  cittaṃ
na uppajjatīti: āmantā.
     {49.2}   Yassa   cittaṃ   uppajjittha   tassa  cittaṃ  nirujjhissatīti:
pacchimacittassa   bhaṅgakkhaṇe   tesaṃ   cittaṃ   uppajjittha   no   ca  tesaṃ
cittaṃ    nirujjhissati    itaresaṃ    tesaṃ    cittaṃ    uppajjittha    ceva
nirujjhissati   ca   .   yassa   vā   pana  cittaṃ  nirujjhissati  tassa  cittaṃ
uppajjitthāti:   āmantā   .   yassa   cittaṃ   na   uppajjittha   tassa
cittaṃ  na  nirujjhissatīti:  natthi  .  yassa  vā  pana  cittaṃ  na  nirujjhissati
tassa cittaṃ na uppajjitthāti: uppajjittha.
     [50]  Yassa  cittaṃ  uppajjati  tassa cittaṃ na nirujjhatīti: āmantā.
Yassa   vā   pana  cittaṃ  na  nirujjhati  tassa  cittaṃ  uppajjatīti:  nirodha-
samāpannānaṃ   asaññasattānaṃ   tesaṃ   cittaṃ  na  nirujjhati  no  ca  tesaṃ
cittaṃ   uppajjati   cittassa   uppādakkhaṇe   tesaṃ   cittaṃ   na  nirujjhati
ceva  uppajjati  ca  .  yassa  cittaṃ  na  uppajjati  tassa cittaṃ nirujjhatīti:
nirodhasamāpannānaṃ  asaññasattānaṃ  tesaṃ  cittaṃ  na  uppajjati  no  ca tesaṃ
Cittaṃ   nirujjhati   cittassa   bhaṅgakkhaṇe  tesaṃ  cittaṃ  na  uppajjati  ceva
nirujjhati   ca   .   yassa   vā   pana   cittaṃ  nirujjhati  tassa  cittaṃ  na
uppajjatīti: āmantā.
     [51]   Yassa   cittaṃ   uppajjamānaṃ   tassa   cittaṃ   uppannanti:
āmantā  .  yassa  vā  pana  cittaṃ  uppannaṃ  tassa cittaṃ uppajjamānanti:
cittassa  bhaṅgakkhaṇe  tesaṃ  cittaṃ  uppannaṃ  no  ca tesaṃ cittaṃ uppajjamānaṃ
cittassa   uppādakkhaṇe   tesaṃ   cittaṃ  uppannañceva  uppajjamānañca .
Yassa   cittaṃ   na   uppajjamānaṃ   tassa  cittaṃ  na  uppannanti:  cittassa
bhaṅgakkhaṇe  tesaṃ  cittaṃ  na  uppajjamānaṃ  no  ca  tesaṃ  cittaṃ na uppannaṃ
nirodhasamāpannānaṃ   asaññasattānaṃ   tesaṃ   cittaṃ   na  ceva  uppajjamānaṃ
na  ca  uppannaṃ  .  yassa  vā  pana  cittaṃ  na  uppannaṃ  tassa  cittaṃ  na
uppajjamānanti: āmantā.
     [52]    Yassa   cittaṃ   nirujjhamānaṃ   tassa   cittaṃ   uppannanti:
āmantā  .  yassa  vā  pana  cittaṃ  uppannaṃ  tassa  cittaṃ nirujjhamānanti:
cittassa   uppādakkhaṇe   tesaṃ   cittaṃ   uppannaṃ   no  ca  tesaṃ  cittaṃ
nirujjhamānaṃ     cittassa    bhaṅgakkhaṇe    tesaṃ    cittaṃ    uppannañceva
nirujjhamānañca  .  yassa  cittaṃ  na  nirujjhamānaṃ  tassa  cittaṃ na uppannanti:
cittassa  uppādakkhaṇe  tesaṃ  cittaṃ  na  nirujjhamānaṃ  no  ca  tesaṃ  cittaṃ
na   uppannaṃ   nirodhasamāpannānaṃ   asaññasattānaṃ   tesaṃ  cittaṃ  na  ceva
nirujjhamānaṃ  na  ca  uppannaṃ  .  yassa  vā  pana  cittaṃ  na  uppannaṃ tassa
Cittaṃ na nirujjhamānanti: āmantā.
     [53]    Yassa   cittaṃ   uppannaṃ   tassa   cittaṃ   uppajjitthāti:
āmantā  .  yassa  vā  pana  cittaṃ  uppajjittha  tassa  cittaṃ uppannanti:
nirodhasamāpannānaṃ   asaññasattānaṃ   tesaṃ   cittaṃ   uppajjittha   no   ca
tesaṃ   cittaṃ   uppannaṃ   cittasamaṅgīnaṃ   tesaṃ   cittaṃ   uppajjittha  ceva
uppannañca.
     {53.1}   Yassa   cittaṃ   uppannaṃ   tassa   cittaṃ  uppajjissatīti:
pacchimacittasamaṅgīnaṃ    tesaṃ    cittaṃ   uppannaṃ   no   ca   tesaṃ   cittaṃ
uppajjissati    itaresaṃ    cittasamaṅgīnaṃ    tesaṃ    cittaṃ   uppannañceva
uppajjissati   ca   .   yassa  vā  pana  cittaṃ  uppajjissati  tassa  cittaṃ
uppannanti:     nirodhasamāpannānaṃ     asaññasattānaṃ     tesaṃ     cittaṃ
uppajjissati   no   ca   tesaṃ  cittaṃ  uppannaṃ  cittasamaṅgīnaṃ  tesaṃ  cittaṃ
uppajjissati  ceva  uppannañca  .  yassa  cittaṃ  na  uppannaṃ  tassa  cittaṃ
na  uppajjitthāti:  uppajjittha  .  yassa  vā  pana  cittaṃ  na  uppajjittha
tassa   cittaṃ  na  uppannanti:  natthi  .  yassa  cittaṃ  na  uppannaṃ  tassa
cittaṃ   na   uppajjissatīti:   uppajjissati   .   yassa   vā  pana  cittaṃ
na uppajjissati tassa cittaṃ na uppannanti: uppannaṃ.
     [54]   Yassa   cittaṃ   uppajjittha  no  ca  tassa  cittaṃ  uppannaṃ
tassa   cittaṃ   uppajjissatīti:   āmantā   .   yassa   vā  pana  cittaṃ
uppajjissati   no  ca  tassa  cittaṃ  uppannaṃ  tassa  cittaṃ  uppajjitthāti:
āmantā  .  yassa  cittaṃ  na  uppajjittha  no  ca  tassa cittaṃ na uppannaṃ
Tassa   cittaṃ   na   uppajjissatīti:   natthi   .   yassa  vā  pana  cittaṃ
na   uppajjissati   no   ca   tassa   cittaṃ   na   uppannaṃ  tassa  cittaṃ
na uppajjitthāti: uppajjittha.
     [55]   Uppannaṃ   uppajjamānanti:   bhaṅgakkhaṇe  uppannaṃ  no  ca
uppajjamānaṃ     uppādakkhaṇe     uppannañceva    uppajjamānañca   .
Uppajjamānaṃ     uppannanti:    āmantā    .    na    uppannaṃ    na
uppajjamānanti:    āmantā   .   na   uppajjamānaṃ   na   uppannanti:
bhaṅgakkhaṇe    na   uppajjamānaṃ   no   ca   na   uppannaṃ   atītānāgataṃ
cittaṃ na ceva uppajjamānaṃ na ca uppannaṃ.
     [56]   Niruddhaṃ   nirujjhamānanti:   no  .  nirujjhamānaṃ  niruddhanti:
no   .  na  niruddhaṃ  na  nirujjhamānanti:  bhaṅgakkhaṇe  na  niruddhaṃ  no  ca
na   nirujjhamānaṃ   uppādakkhaṇe   anāgatañca   cittaṃ   na   ceva  niruddhaṃ
na   ca   nirujjhamānaṃ   .   na   nirujjhamānaṃ  na  niruddhanti:  atītaṃ  cittaṃ
na   nirujjhamānaṃ   no   ca   na  niruddhaṃ  uppādakkhaṇe  anāgatañca  cittaṃ
na ceva nirujjhamānaṃ na ca niruddhaṃ.
     [57]  Yassa  cittaṃ  uppajjamānaṃ  khaṇaṃ  khaṇaṃ  vītikkantaṃ atikkantakālaṃ
nirujjhamānaṃ    khaṇaṃ    khaṇaṃ   vītikkantaṃ   atikkantakālaṃ   tassa   cittanti:
bhaṅgakkhaṇe    cittaṃ    uppādakkhaṇaṃ    vītikkantaṃ   bhaṅgakkhaṇaṃ   avītikkantaṃ
atītaṃ   cittaṃ   uppādakkhaṇañca   vītikkantaṃ   bhaṅgakkhaṇañca   vītikkantaṃ  .
Yassa   vā   pana   cittaṃ  nirujjhamānaṃ  khaṇaṃ  khaṇaṃ  vītikkantaṃ  atikkantakālaṃ
Uppajjamānaṃ    khaṇaṃ   khaṇaṃ   vītikkantaṃ   atikkantakālaṃ   tassa   cittanti:
atītaṃ cittaṃ.
     {57.1}   Yassa   cittaṃ   na   uppajjamānaṃ   khaṇaṃ  khaṇaṃ  vītikkantaṃ
atikkantakālaṃ    na   nirujjhamānaṃ   khaṇaṃ   khaṇaṃ   vītikkantaṃ   atikkantakālaṃ
tassa   cittanti:   uppādakkhaṇe   anāgatañca  cittaṃ  .  yassa  vā  pana
cittaṃ    na    nirujjhamānaṃ    khaṇaṃ   khaṇaṃ   vītikkantaṃ   atikkantakālaṃ   na
uppajjamānaṃ    khaṇaṃ   khaṇaṃ   vītikkantaṃ   atikkantakālaṃ   tassa   cittanti:
bhaṅgakkhaṇe    cittaṃ    bhaṅgakkhaṇaṃ    avītikkantaṃ   no   ca   uppādakkhaṇaṃ
avītikkantaṃ      uppādakkhaṇe     anāgatañca     cittaṃ     bhaṅgakkhaṇañca
avītikkantaṃ uppādakkhaṇañca avītikkantaṃ.
                     Dhammavāraniddeso
     [58]   Yaṃ   cittaṃ   uppajjati  na  nirujjhati  taṃ  cittaṃ  nirujjhissati
na   uppajjissatīti:   āmantā   .   yaṃ   vā   pana  cittaṃ  nirujjhissati
na   uppajjissati   taṃ  cittaṃ  uppajjati  na  nirujjhatīti:  āmantā  .  yaṃ
cittaṃ  na  uppajjati  nirujjhati  taṃ  cittaṃ  na nirujjhissati uppajjissatīti:
no   .   yaṃ   vā   pana  cittaṃ  na  nirujjhissati  uppajjissati  taṃ  cittaṃ
na uppajjati nirujjhatīti: natthi.
     [59]   Yaṃ  cittaṃ  uppajjati  taṃ  cittaṃ  uppannanti:  āmantā .
Yaṃ   vā   pana  cittaṃ  uppannaṃ  taṃ  cittaṃ  uppajjatīti:  bhaṅgakkhaṇe  cittaṃ
uppannaṃ    no    ca    taṃ    cittaṃ   uppajjati   uppādakkhaṇe   cittaṃ
uppannañceva   uppajjati   ca   .   yaṃ   cittaṃ  na  uppajjati  taṃ  cittaṃ
Na   uppannanti:  bhaṅgakkhaṇe  cittaṃ  na  uppajjati  no  ca  taṃ  cittaṃ  na
uppannaṃ   atītānāgataṃ   cittaṃ   na  ceva  uppajjati  na  ca  uppannaṃ .
Yaṃ vā pana cittaṃ na uppannaṃ taṃ cittaṃ na uppajjatīti: āmantā.
     [60]   Yaṃ   cittaṃ  nirujjhati  taṃ  cittaṃ  uppannanti:  āmantā .
Yaṃ   vā  pana  cittaṃ  uppannaṃ  taṃ  cittaṃ  nirujjhatīti:  uppādakkhaṇe  cittaṃ
uppannaṃ   no   ca   taṃ  cittaṃ  nirujjhati  bhaṅgakkhaṇe  cittaṃ  uppannañceva
nirujjhati   ca   .   yaṃ   cittaṃ   na  nirujjhati  taṃ  cittaṃ  na  uppannanti:
uppādakkhaṇe   cittaṃ   na   nirujjhati   no   ca   taṃ  cittaṃ  na  uppannaṃ
atītānāgataṃ  cittaṃ  na  ceva  nirujjhati  na  ca  uppannaṃ  .  yaṃ  vā  pana
cittaṃ na uppannaṃ taṃ cittaṃ na nirujjhatīti: āmantā.
     [61]  Yaṃ  cittaṃ  uppajjati  taṃ  cittaṃ  uppajjitthāti: no. Yaṃ vā
pana   cittaṃ   uppajjittha   taṃ  cittaṃ  uppajjatīti:  no  .  yaṃ  cittaṃ  na
uppajjati   taṃ   cittaṃ   na   uppajjitthāti:   atītaṃ  cittaṃ  na  uppajjati
no   ca   taṃ   cittaṃ   na  uppajjittha  bhaṅgakkhaṇe  anāgatañca  cittaṃ  na
ceva  uppajjati  na  ca  uppajjittha  .  yaṃ  vā  pana  cittaṃ na uppajjittha
taṃ   cittaṃ   na   uppajjatīti:   uppādakkhaṇe  cittaṃ  na  uppajjittha  no
ca   taṃ   cittaṃ   na   uppajjati  bhaṅgakkhaṇe  anāgatañca  cittaṃ  na  ceva
uppajjittha na ca uppajjati.
     {61.1}  Yaṃ  cittaṃ  uppajjati  taṃ cittaṃ uppajjissatīti: no. Yaṃ vā
pana  cittaṃ  uppajjissati  taṃ cittaṃ uppajjatīti: no. Yaṃ cittaṃ na uppajjati
Taṃ   cittaṃ   na   uppajjissatīti:   anāgataṃ  cittaṃ  na  uppajjati  no  ca
taṃ   cittaṃ   na   uppajjissati   bhaṅgakkhaṇe   atītañca   cittaṃ   na  ceva
uppajjati   na  ca  uppajjissati  .  yaṃ  vā  pana  cittaṃ  na  uppajjissati
taṃ   cittaṃ   na   uppajjatīti:   uppādakkhaṇe   cittaṃ   na   uppajjissati
no   ca   taṃ  cittaṃ  na  uppajjati  bhaṅgakkhaṇe  atītañca  cittaṃ  na  ceva
uppajjissati na ca uppajjati.
     {61.2}  Yaṃ  cittaṃ  uppajjittha  taṃ  cittaṃ  uppajjissatīti:  no .
Yaṃ   vā  pana  cittaṃ  uppajjissati  taṃ  cittaṃ  uppajjitthāti:  no  .  yaṃ
cittaṃ   na   uppajjittha   taṃ   cittaṃ   na  uppajjissatīti:  anāgataṃ  cittaṃ
na   uppajjittha   no   ca  taṃ  cittaṃ  na  uppajjissati  paccuppannaṃ  cittaṃ
na   ceva   uppajjittha  na  ca  uppajjissati  .  yaṃ  vā  pana  cittaṃ  na
uppajjissati  taṃ  cittaṃ  na  uppajjitthāti:  atītaṃ  cittaṃ na uppajjissati
no  ca  taṃ  cittaṃ  na  uppajjittha  paccuppannaṃ  cittaṃ  na ceva uppajjissati
na ca uppajjittha.
     [62]  Yaṃ  cittaṃ  nirujjhati  taṃ  cittaṃ nirujjhitthāti: no. Yaṃ vā pana
cittaṃ   nirujjhittha  taṃ  cittaṃ  nirujjhatīti:  no  .  yaṃ  cittaṃ  na  nirujjhati
taṃ  cittaṃ  na  nirujjhitthāti:  atītaṃ  cittaṃ  na  nirujjhati  no  ca  taṃ  cittaṃ
na   nirujjhittha   uppādakkhaṇe   anāgatañca   cittaṃ   na   ceva  nirujjhati
na   ca   nirujjhittha   .   yaṃ   vā  pana  cittaṃ  na  nirujjhittha  taṃ  cittaṃ
na   nirujjhatīti:   bhaṅgakkhaṇe   cittaṃ   na   nirujjhittha  no  ca  taṃ  cittaṃ
na   nirujjhati   uppādakkhaṇe   anāgatañca   cittaṃ   na   ceva  nirujjhittha
Na ca nirujjhati.
     {62.1}  Yaṃ  cittaṃ  nirujjhati  taṃ  cittaṃ  nirujjhissatīti:  no  .  yaṃ
vā  pana  cittaṃ  nirujjhissati  taṃ  cittaṃ  nirujjhatīti:  no  .  yaṃ  cittaṃ  na
nirujjhati    taṃ    cittaṃ   na   nirujjhissatīti:   uppādakkhaṇe   anāgatañca
cittaṃ  na  nirujjhati  no  ca  taṃ  cittaṃ  na  nirujjhissati  atītaṃ cittaṃ na ceva
nirujjhati   na  ca  nirujjhissati  .  yaṃ  vā  pana  cittaṃ  na  nirujjhissati  taṃ
cittaṃ   na   nirujjhatīti:   bhaṅgakkhaṇe   cittaṃ  na  nirujjhissati  no  ca  taṃ
cittaṃ na nirujjhati atītaṃ cittaṃ na ceva nirujjhissati na ca nirujjhati.
     {62.2}  Yaṃ  cittaṃ  nirujjhittha  taṃ  cittaṃ  nirujjhissatīti:  no . Yaṃ
vā  pana  cittaṃ  nirujjhissati  taṃ  cittaṃ  nirujjhitthāti:  no  .  yaṃ cittaṃ na
nirujjhittha    taṃ   cittaṃ   na   nirujjhissatīti:   uppādakkhaṇe   anāgatañca
cittaṃ  na  nirujjhittha  no  ca  taṃ  cittaṃ  na  nirujjhissati bhaṅgakkhaṇe cittaṃ na
ceva  nirujjhittha  na  ca  nirujjhissati  .  yaṃ  vā  pana  cittaṃ na nirujjhissati
taṃ   cittaṃ   na   nirujjhitthāti:  atītaṃ  cittaṃ  na  nirujjhissati  no  ca  taṃ
cittaṃ   na   nirujjhittha   bhaṅgakkhaṇe   cittaṃ  na  ceva  nirujjhissati  na  ca
nirujjhittha.
     [63]   Yaṃ   cittaṃ   uppajjati   taṃ  cittaṃ  nirujjhitthāti:  no .
Yaṃ   vā   pana   cittaṃ   nirujjhittha   taṃ  cittaṃ  uppajjatīti:  no  .  yaṃ
cittaṃ    na   uppajjati   taṃ   cittaṃ   na   nirujjhitthāti:   atītaṃ   cittaṃ
na   uppajjati   no  ca  taṃ  cittaṃ  na  nirujjhittha  bhaṅgakkhaṇe  anāgatañca
Cittaṃ  na  ceva  uppajjati  na  ca  nirujjhittha  .  yaṃ  vā  pana  cittaṃ  na
nirujjhittha    taṃ   cittaṃ    na   uppajjatīti:   uppādakkhaṇe   cittaṃ   na
nirujjhittha   no   ca   taṃ   cittaṃ   na  uppajjati  bhaṅgakkhaṇe  anāgatañca
cittaṃ na ceva nirujjhittha na ca uppajjati.
     {63.1}  Yaṃ  cittaṃ  uppajjati  taṃ  cittaṃ  nirujjhissatīti: āmantā.
Yaṃ  vā  pana  cittaṃ  nirujjhissati  .  taṃ  cittaṃ  uppajjatīti:  anāgataṃ cittaṃ
nirujjhissati  no  ca  taṃ  cittaṃ  uppajjati  uppādakkhaṇe cittaṃ nirujjhissati
ceva  uppajjati  ca  .  yaṃ  cittaṃ  na  uppajjati  taṃ cittaṃ na nirujjhissatīti:
anāgataṃ  cittaṃ  na  uppajjati  no  ca  taṃ  cittaṃ  na nirujjhissati bhaṅgakkhaṇe
atītañca  cittaṃ  na  ceva  uppajjati  na  ca  nirujjhissati. Yaṃ vā pana cittaṃ
na nirujjhissati taṃ cittaṃ na uppajjatīti: āmantā.
     {63.2}  Yaṃ  cittaṃ  uppajjittha  taṃ  cittaṃ  nirujjhissatīti:  no. Yaṃ
vā  pana  cittaṃ  nirujjhissati  taṃ  cittaṃ  uppajjitthāti:  no . Yaṃ cittaṃ na
uppajjittha   taṃ   cittaṃ   na   nirujjhissatīti:   uppādakkhaṇe   anāgatañca
cittaṃ   na   uppajjittha   no   ca  taṃ  cittaṃ  na  nirujjhissati  bhaṅgakkhaṇe
cittaṃ   na  ceva  uppajjittha  na  ca  nirujjhissati  .  yaṃ  vā  pana  cittaṃ
na    nirujjhissati   taṃ   cittaṃ   na   uppajjitthāti:   atītaṃ   cittaṃ   na
nirujjhissati   no   ca   taṃ   cittaṃ   na   uppajjittha   bhaṅgakkhaṇe  cittaṃ
na ceva nirujjhissati na ca uppajjittha.
     [64]  Yaṃ  cittaṃ  uppajjati  taṃ  cittaṃ  na  nirujjhatīti:  āmantā.
Yaṃ   vā   pana   cittaṃ  na  nirujjhati  taṃ  cittaṃ  uppajjatīti:  atītānāgataṃ
cittaṃ   na   nirujjhati   no   ca   taṃ   cittaṃ   uppajjati   uppādakkhaṇe
cittaṃ   na  nirujjhati  ceva  uppajjati  ca  .  yaṃ  cittaṃ  na  uppajjati  taṃ
cittaṃ   nirujjhatīti:   atītānāgataṃ  cittaṃ  na  uppajjati  no  ca  taṃ  cittaṃ
nirujjhati   bhaṅgakkhaṇe   cittaṃ   na   uppajjati   ceva   nirujjhati   ca .
Yaṃ vā pana cittaṃ nirujjhati taṃ cittaṃ na uppajjatīti: āmantā.
     [65]  Yaṃ  cittaṃ  uppajjamānaṃ  taṃ  cittaṃ  uppannanti:  āmantā.
Yaṃ   vā   pana   cittaṃ   uppannaṃ  taṃ  cittaṃ  uppajjamānanti:  bhaṅgakkhaṇe
cittaṃ   uppannaṃ   no   ca   taṃ  cittaṃ  uppajjamānaṃ  uppādakkhaṇe  cittaṃ
uppannañceva    uppajjamānañca    .    yaṃ    cittaṃ   na   uppajjamānaṃ
taṃ   cittaṃ   na  uppannanti:  bhaṅgakkhaṇe  cittaṃ  na  uppajjamānaṃ  no  ca
taṃ  cittaṃ  na  uppannaṃ  atītānāgataṃ  cittaṃ  na  ceva  uppajjamānaṃ  na  ca
uppannaṃ  .  yaṃ  vā  pana  cittaṃ  na  uppannaṃ  taṃ cittaṃ na uppajjamānanti:
āmantā.
     [66]  Yaṃ  cittaṃ  nirujjhamānaṃ  taṃ  cittaṃ  uppannanti:  āmantā .
Yaṃ   vā   pana   cittaṃ  uppannaṃ  taṃ  cittaṃ  nirujjhamānanti:  uppādakkhaṇe
cittaṃ   uppannaṃ   no   ca   taṃ   cittaṃ   nirujjhamānaṃ   bhaṅgakkhaṇe  cittaṃ
uppannañceva    nirujjhamānañca    .   yaṃ   cittaṃ   na   nirujjhamānaṃ   taṃ
cittaṃ   na   uppannanti:   uppādakkhaṇe   cittaṃ  na  nirujjhamānaṃ  no  ca
taṃ   cittaṃ  na  uppannaṃ  atītānāgataṃ  cittaṃ  na  ceva  nirujjhamānaṃ  na  ca
Uppannaṃ  .  yaṃ  vā  pana  cittaṃ  na  uppannaṃ  taṃ  cittaṃ na nirujjhamānanti:
āmantā.
     [67]   Yaṃ   cittaṃ   uppannaṃ   taṃ  cittaṃ  uppajjitthāti:  no .
Yaṃ   vā   pana   cittaṃ   uppajjittha  taṃ  cittaṃ  uppannanti:  no  .  yaṃ
cittaṃ   uppannaṃ   taṃ  cittaṃ  uppajjissatīti:  no  .  yaṃ  vā  pana  cittaṃ
uppajjissati   taṃ   cittaṃ   uppannanti:   no  .  yaṃ  cittaṃ  na  uppannaṃ
taṃ   cittaṃ   uppajjitthāti:  atītaṃ  cittaṃ  na  uppannaṃ  no  ca  taṃ  cittaṃ
na  uppajjittha  anāgataṃ  cittaṃ  na  ceva  uppannaṃ  na  ca  uppajjittha .
Yaṃ  vā  pana  cittaṃ  na  uppajjittha  taṃ  cittaṃ  na  uppannanti: paccuppannaṃ
cittaṃ   na   uppajjittha   no  ca  taṃ  cittaṃ  na  uppannaṃ  anāgataṃ  cittaṃ
na  ceva  uppajjittha  na  ca  uppannaṃ  .  yaṃ  cittaṃ  na  uppannaṃ taṃ cittaṃ
na   uppajjissatīti:   anāgataṃ   cittaṃ   na   uppannaṃ  no  ca  taṃ  cittaṃ
na  uppajjissati  atītaṃ  cittaṃ  na  ceva  uppannaṃ  na  ca  uppajjissati .
Yaṃ   vā   pana   cittaṃ   na   uppajjissati   taṃ   cittaṃ  na  uppannanti:
paccuppannaṃ   cittaṃ   na   uppajjissati   no   ca  taṃ  cittaṃ  na  uppannaṃ
atītaṃ cittaṃ na ceva uppajjissati na ca uppannaṃ.
     [68]  Yaṃ  cittaṃ  uppajjittha  no  ca  taṃ  cittaṃ  uppannaṃ  taṃ cittaṃ
uppajjissatīti:   no   .  yaṃ  vā  pana  cittaṃ  uppajjissati  no  ca  taṃ
cittaṃ   uppannaṃ   taṃ   cittaṃ   uppajjitthāti:   no   .   yaṃ  cittaṃ  na
uppajjittha  no  ca  taṃ  cittaṃ  na  uppannaṃ  taṃ  cittaṃ  na  uppajjissatīti:
Āmantā   .   yaṃ  vā  pana  cittaṃ  na  uppajjissati  no  ca  taṃ  cittaṃ
na uppannaṃ taṃ cittaṃ na uppajjitthāti: āmantā.
     [69]   Uppannaṃ   uppajjamānanti:   bhaṅgakkhaṇe  uppannaṃ  no  ca
uppajjamānaṃ     uppādakkhaṇe     uppannañceva    uppajjamānañca   .
Uppajjamānaṃ     uppannanti:    āmantā    .    na    uppannaṃ    na
uppajjamānanti    āmantā    .   na   uppajjamānaṃ   na   uppannanti:
bhaṅgakkhaṇe    na   uppajjamānaṃ   no   ca   na   uppannaṃ   atītānāgataṃ
cittaṃ na ceva uppajjamānaṃ na ca uppannaṃ.
     [70]   Niruddhaṃ   nirujjhamānanti:   no  .  nirujjhamānaṃ  niruddhanti:
no   .  na  niruddhaṃ  na  nirujjhamānanti:  bhaṅgakkhaṇe  na  niruddhaṃ  no  ca
na   nirujjhamānaṃ   uppādakkhaṇe   anāgatañca   cittaṃ   na   ceva  niruddhaṃ
na   ca   nirujjhamānaṃ  .  na  nirujjhamānaṃ  na  niruddhanti:  atītaṃ  cittaṃ  na
nirujjhamānaṃ   no   ca   na   niruddhaṃ   uppādakkhaṇe   anāgatañca   cittaṃ
na ceva nirujjhamānaṃ na ca niruddhaṃ.
     [71]   Yaṃ  cittaṃ  uppajjamānaṃ  khaṇaṃ  khaṇaṃ  vītikkantaṃ  atikkantakālaṃ
nirujjhamānaṃ   khaṇaṃ  khaṇaṃ  vītikkantaṃ  atikkantakālaṃ  taṃ  cittanti:  bhaṅgakkhaṇe
cittaṃ     uppādakkhaṇaṃ     vītikkantaṃ    bhaṅgakkhaṇaṃ    avītikkantaṃ    atītaṃ
cittaṃ     uppādakkhaṇañca    vītikkantaṃ    bhaṅgakkhaṇañca    vītikkantaṃ   .
Yaṃ   vā   pana   cittaṃ   nirujjhamānaṃ   khaṇaṃ  khaṇaṃ  vītikkantaṃ  atikkantakālaṃ
uppajjamānaṃ   khaṇaṃ   khaṇaṃ   vītikkantaṃ   atikkantakālaṃ  taṃ  cittanti:  atītaṃ
Cittaṃ   .  yaṃ  cittaṃ  na  uppajjamānaṃ  khaṇaṃ  khaṇaṃ  vītikkantaṃ  atikkantakālaṃ
na   nirujjhamānaṃ   khaṇaṃ   khaṇaṃ   vītikkantaṃ   atikkantakālaṃ   taṃ   cittanti:
uppādakkhaṇe   anāgatañca  cittaṃ  .  yaṃ  vā  pana  cittaṃ  na  nirujjhamānaṃ
khaṇaṃ    khaṇaṃ    vītikkantaṃ   atikkantakālaṃ   na   uppajjamānaṃ   khaṇaṃ   khaṇaṃ
vītikkantaṃ     atikkantakālaṃ     taṃ     cittanti:    bhaṅgakkhaṇe    cittaṃ
bhaṅgakkhaṇaṃ     avītikkantaṃ     no     ca     uppādakkhaṇaṃ    avītikkantaṃ
uppādakkhaṇe      anāgatañca     cittaṃ     bhaṅgakkhaṇañca     avītikkantaṃ
uppādakkhaṇañca avītikkantaṃ.
                   Puggaladhammavāraniddeso
     [72]   Yassa   yaṃ  cittaṃ  uppajjati  na  nirujjhati  tassa  taṃ  cittaṃ
nirujjhissati   na  uppajjissatīti:  āmantā  .  yassa  vā  pana  yaṃ  cittaṃ
nirujjhissati  na  uppajjissati  tassa  taṃ  cittaṃ  uppajjati  na  nirujjhatīti:
āmantā   .   yassa  yaṃ  cittaṃ  na  uppajjati  nirujjhati  tassa  taṃ  cittaṃ
na   nirujjhissati   uppajjissatīti:   no   .   yassa  vā  pana  yaṃ  cittaṃ
na    nirujjhissati    uppajjissati    tassa    taṃ   cittaṃ   na   uppajjati
nirujjhatīti: natthi.
     [73]   Yassa   yaṃ  cittaṃ  uppajjati  tassa  taṃ  cittaṃ  uppannanti:
āmantā   .   yassa   vā   pana   yaṃ  cittaṃ  uppannaṃ  tassa  taṃ  cittaṃ
uppajjatīti:   bhaṅgakkhaṇe   cittaṃ   uppannaṃ   no   ca   tassa  taṃ  cittaṃ
uppajjati    uppādakkhaṇe    cittaṃ   uppannañceva   uppajjati   ca  .
Yassa  yaṃ  cittaṃ  na  uppajjati  tassa  taṃ  cittaṃ  na uppannanti: bhaṅgakkhaṇe
cittaṃ   na  uppajjati  no  ca  tassa  taṃ  cittaṃ  na  uppannaṃ  atītānāgataṃ
cittaṃ   na   ceva   uppajjati   na  ca  uppannaṃ  .  yassa  vā  pana  yaṃ
cittaṃ na uppannaṃ tassa taṃ cittaṃ na uppajjatīti: āmantā.
     [74]   Yassa   yaṃ   cittaṃ  nirujjhati  tassa  taṃ  cittaṃ  uppannanti:
āmantā   .   yassa   vā   pana   yaṃ  cittaṃ  uppannaṃ  tassa  taṃ  cittaṃ
nirujjhatīti:   uppādakkhaṇe   cittaṃ   uppannaṃ   no   ca  tassa  taṃ  cittaṃ
nirujjhati   bhaṅgakkhaṇe   cittaṃ   uppannañceva   nirujjhati   ca   .   yassa
yaṃ   cittaṃ   na  nirujjhati  tassa  taṃ  cittaṃ  na  uppannanti:  uppādakkhaṇe
cittaṃ   na   nirujjhati  no  ca  tassa  taṃ  cittaṃ  na  uppannaṃ  atītānāgataṃ
cittaṃ  na  ceva  nirujjhati  na  ca  uppannaṃ  .  yassa  vā  pana  yaṃ  cittaṃ
na uppannaṃ tassa taṃ cittaṃ na nirujjhatīti: āmantā.
     [75]  Yassa  yaṃ  cittaṃ  uppajjati  tassa  taṃ  cittaṃ  uppajjitthāti:
no   .   yassa   vā   pana   yaṃ   cittaṃ   uppajjittha  tassa  taṃ  cittaṃ
uppajjatīti:   no   .   yassa  yaṃ  cittaṃ  na  uppajjati  tassa  taṃ  cittaṃ
na   uppajjitthāti:  atītaṃ  cittaṃ  na  uppajjati  no  ca  tassa  taṃ  cittaṃ
na  uppajjittha  bhaṅgakkhaṇe  anāgatañca  cittaṃ  na  ceva  uppajjati  na  ca
uppajjittha  .  yassa  vā  pana  yaṃ  cittaṃ  na  uppajjittha  tassa  taṃ cittaṃ
na   uppajjatīti:   uppādakkhaṇe   cittaṃ   na  uppajjittha  no  ca  tassa
taṃ  cittaṃ  na  uppajjati  bhaṅgakkhaṇe  anāgatañca  cittaṃ  na ceva uppajjittha
Na ca uppajjati.
     {75.1}  Yassa  yaṃ  cittaṃ  uppajjati  tassa  taṃ cittaṃ uppajjissatīti:
no  .  yassa  vā  pana  yaṃ  cittaṃ  uppajjissati tassa taṃ cittaṃ uppajjatīti:
no  .  yassa  yaṃ  cittaṃ  na  uppajjati  tassa  taṃ  cittaṃ na uppajjissatīti:
anāgataṃ   cittaṃ  na  uppajjati  no  ca  tassa  taṃ  cittaṃ  na  uppajjissati
bhaṅgakkhaṇe   atītañca  cittaṃ  na  ceva  uppajjati  na  ca  uppajjissati .
Yassa  vā  pana  yaṃ  cittaṃ  na  uppajjissati  tassa  taṃ cittaṃ na uppajjatīti:
uppādakkhaṇe  cittaṃ  na  uppajjissati  no  ca  tassa  taṃ cittaṃ na uppajjati
bhaṅgakkhaṇe atītañca cittaṃ na ceva uppajjissati na ca uppajjati.
     {75.2}  Yassa  yaṃ  cittaṃ  uppajjittha  tassa taṃ cittaṃ uppajjissatīti:
no  .  yassa  vā  pana  yaṃ cittaṃ uppajjissati tassa taṃ cittaṃ uppajjitthāti:
no  .  yassa  yaṃ  cittaṃ  na  uppajjittha  tassa  taṃ cittaṃ na uppajjissatīti:
anāgataṃ  cittaṃ  na  uppajjittha  no  ca  tassa  taṃ  cittaṃ  na  uppajjissati
paccuppannaṃ   cittaṃ   na  ceva  uppajjittha  na  ca  uppajjissati  .  yassa
vā  pana  yaṃ  cittaṃ  na  uppajjissati  tassa taṃ cittaṃ na uppajjitthāti: atītaṃ
cittaṃ  na  uppajjissati  no  ca  tassa  taṃ  cittaṃ  na uppajjittha paccuppannaṃ
cittaṃ na ceva uppajjissati na ca uppajjittha.
     [76]   Yassa   yaṃ  cittaṃ  nirujjhati  tassa  taṃ  cittaṃ  nirujjhitthāti:
no  .  yassa  vā  pana  yaṃ  cittaṃ  nirujjhittha  tassa  taṃ  cittaṃ nirujjhatīti:
no  .  yassa  yaṃ  cittaṃ  na  nirujjhati  tassa taṃ cittaṃ na nirujjhitthāti: atītaṃ
Cittaṃ  na  nirujjhati  no  ca  tassa  taṃ  cittaṃ  na  nirujjhittha  uppādakkhaṇe
anāgatañca  cittaṃ  na  ceva  nirujjhati  na  ca  nirujjhittha  .  yassa vā pana
yaṃ   cittaṃ   na   nirujjhittha   tassa  taṃ  cittaṃ  na  nirujjhatīti:  bhaṅgakkhaṇe
cittaṃ  na  nirujjhittha  no  ca  tassa  taṃ  cittaṃ  na  nirujjhati  uppādakkhaṇe
anāgatañca cittaṃ na ceva nirujjhittha na ca nirujjhati.
     {76.1}  Yassa  yaṃ  cittaṃ  nirujjhati  tassa  taṃ  cittaṃ  nirujjhissatīti:
no  .  yassa  vā  pana yaṃ cittaṃ nirujjhissati tassa taṃ cittaṃ nirujjhatīti: no.
Yassa  yaṃ  cittaṃ  na  nirujjhati  tassa  taṃ cittaṃ na nirujjhissatīti: uppādakkhaṇe
anāgatañca   cittaṃ  na  nirujjhati  no  ca  tassa  taṃ  cittaṃ  na  nirujjhissati
atītaṃ   cittaṃ  na  ceva  nirujjhati  na  ca  nirujjhissati  .  yassa  vā  pana
yaṃ   cittaṃ   na   nirujjhissati  tassa  taṃ  cittaṃ  na  nirujjhatīti:  bhaṅgakkhaṇe
cittaṃ  na  nirujjhissati  no  ca  tassa  taṃ  cittaṃ  na  nirujjhati  atītaṃ  cittaṃ
na ceva nirujjhissati na ca nirujjhati.
     {76.2}  Yassa  yaṃ  cittaṃ  nirujjhittha  tassa  taṃ  cittaṃ nirujjhissatīti:
no  .  yassa  vā  pana  yaṃ  cittaṃ  nirujjhissati tassa taṃ cittaṃ nirujjhitthāti:
no  .  yassa  yaṃ  cittaṃ  na  nirujjhittha  tassa  taṃ  cittaṃ  na nirujjhissatīti:
uppādakkhaṇe  anāgatañca  cittaṃ  na  nirujjhittha  no  ca  tassa  taṃ cittaṃ na
nirujjhissati  bhaṅgakkhaṇe  cittaṃ  na  ceva  nirujjhittha  na  ca  nirujjhissati .
Yassa  vā  pana  yaṃ  cittaṃ na nirujjhissati tassa taṃ cittaṃ na nirujjhitthāti: atītaṃ
cittaṃ  na  nirujjhissati  no  ca  tassa  taṃ  cittaṃ  na  nirujjhittha  bhaṅgakkhaṇe
Cittaṃ na ceva nirujjhissati na ca nirujjhittha.
                     Missakavāraniddeso
     [77]     Yassacittake     sakabhāvenaniddiṭṭhe    yaṃcittake    ca
yassayaṃcittake   ca   ekaṭṭhenaniddiṭṭhe   .  yassa  sarāgaṃ  cittaṃ  .pe.
Kusalā   dhammā   akusalā   dhammā  abyākatā  dhammā  sukhāya  vedanāya
sampayuttā     dhammā     dukkhāya    vedanāya    sampayuttā    dhammā
adukkhamasukhāya    vedanāya    sampayuttā    dhammā   .pe.   sanidassana-
sappaṭighā    dhammā    anidassanasappaṭighā    dhammā    anidassanāppaṭighā
dhammā   hetū   dhammā  na  hetū  dhammā  .pe.  saraṇā  dhammā  araṇā
dhammā   .   mūlayamakaṃ   cittayamakaṃ   dhammayamakanti   tīṇi   yamakāni   yāva
saraṇaaraṇā gacchanti.
                     Cittayamakaṃ niṭṭhitaṃ.
                        -------------
                        Dhammayamakaṃ
                       paṇṇattivāro
                       uddesavāro
     [78]   Kusalā   kusalā   dhammā   kusalā   dhammā   kusalā  .
Akusalā   akusalā   dhammā   akusalā   dhammā   akusalā  .  abyākatā
abyākatā dhammā abyākatā dhammā abyākatā.
     [79]  Na  kusalā  na  kusalā  dhammā  na kusalā dhammā na kusalā.
Na   akusalā   na  akusalā  dhammā  na  akusalā  dhammā  na  akusalā .
Na abyākatā na abyākatā dhammā na abyākatā dhammā na abyākatā.
                        ----------
     [80]  Kusalā  kusalā  dhammā  dhammā  akusalā  dhammā  .  kusalā
kusalā   dhammā  dhammā  abyākatā  dhammā  .  akusalā  akusalā  dhammā
dhammā   kusalā  dhammā  .  akusalā  akusalā  dhammā  dhammā  abyākatā
dhammā   .   abyākatā   abyākatā  dhammā  dhammā  kusalā  dhammā .
Abyākatā abyākatā dhammā dhammā akusalā dhammā.
     [81]  Na  kusalā  na  kusalā  dhammā na dhammā na akusalā dhammā.
Na   kusalā   na   kusalā  dhammā  na  dhammā  na  abyākatā  dhammā .
Na   akusalā   na   akusalā   dhammā  na  dhammā  na  kusalā  dhammā .
Na   akusalā  na  akusalā  dhammā  na  dhammā  na  abyākatā  dhammā .
Na  abyākatā  na  abyākatā  dhammā  na  dhammā  na  kusalā  dhammā .
Na abyākatā na abyākatā dhammā na dhammā na akusalā dhammā.
                      -----------
     [82]   Kusalā   dhammā   dhammā   kusalā   .   akusalā  dhammā
dhammā akusalā. Abyākatā dhammā dhammā abyākatā.
     [83]  Na  kusalā  na  dhammā  na  dhammā  na  kusalā. Na akusalā
na  dhammā  na  dhammā  na  akusalā  .  na  abyākatā na dhammā na dhammā
na abyākatā.
                    ---------------
     [84]   Kusalā   dhammā   dhammā   akusalā   .   kusalā  dhammā
dhammā   abyākatā   .   akusalā   dhammā  dhammā  kusalā  .  akusalā
dhammā   dhammā   abyākatā   .  abyākatā  dhammā  dhammā  kusalā .
Abyākatā dhammā dhammā akusalā.
     [85]  Na  kusalā  na  dhammā  na  dhammā  na  akusalā. Na kusalā
na  dhammā  na  dhammā  na  abyākatā  .  na  akusalā na dhammā na dhammā
na   kusalā   .  na  akusalā  na  dhammā  na  dhammā  na  abyākatā .
Na  abyākatā  na  dhammā  na  dhammā  na kusalā. Na abyākatā na dhammā
na dhammā na akusalā.
                      Uddesavāro.
                         -----------
                       Niddesavāro
     [86]   Kusalā   kusalā   dhammāti:  āmantā  .  kusalā  dhammā
kusalāti:   āmantā   .   akusalā   akusalā   dhammāti:  āmantā .
Akusalā   dhammā   akusalāti:   āmantā   .   abyākatā   abyākatā
dhammāti: āmantā. Abyākatā dhammā abyākatāti: āmantā.



             The Pali Tipitaka in Roman Character Volume 39 page 14-37. https://84000.org/tipitaka/read/roman_item.php?book=39&item=44&items=43              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=39&item=44&items=43&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=39&item=44&items=43              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=39&item=44&items=43              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=39&i=44              Contents of The Tipitaka Volume 39 https://84000.org/tipitaka/read/?index_39 https://84000.org/tipitaka/english/?index_39

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]