ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)
     [15]  Idaṃ  dukkhaṃ  ariyasaccanti  me  bhikkhave  pubbe  ananussutesu
dhammesu   cakkhuṃ   udapādi   ñāṇaṃ   udapādi   paññā   udapādi   vijjā
@Footnote:visuddhimaggepi dukkhasaccaniddese taṃ na uddiṭṭhaṃ.
@dhammacakkappavattanasuttantapāliyaṃyeva pana upalabbhati. tasmā tatthevimassa vacane
@aññattha ca avacane kāraṇaṃ vīmaṃsitabbaṃ. imasmiñca ṭhāne
@sokaparidevadukkhadomanassupāyāsāpi dukkhāti vibhaṅge  dukkhasaccaniddese āgataṃ idha
@pana taṃ natthi. tatthāpi kāraṇaṃ pariyesitabbanti tatiyasāratthadīpanī. 1-2 sabbattha
@dukkhasamudayaṃ ariyasaccaṃ dukkhanirodhaṃ ariyasaccanti dissati. tampana
@dukkhanirodhagāminī paṭipadā ariyasaccanti pāliyā na sameti. tenāyaṃ amhākaṃ anumatiyā
@sodhitoti veditabbo.
Udapādi   āloko   udapādi   .   taṃ   kho   panidaṃ   dukkhaṃ  ariyasaccaṃ
pariññeyyanti    me    bhikkhave   .pe.   pariññātanti   me   bhikkhave
pubbe    ananussutesu    dhammesu    cakkhuṃ    udapādi   ñāṇaṃ   udapādi
paññā udapādi vijjā udapādi āloko udapādi.
     {15.1}   Idaṃ   dukkhasamudayo   ariyasaccanti  me  bhikkhave  pubbe
ananussutesu    dhammesu    cakkhuṃ    udapādi    ñāṇaṃ   udapādi   paññā
udapādi   vijjā   udapādi   āloko   udapādi   .   taṃ   kho  panidaṃ
dukkhasamudayo     ariyasaccaṃ     pahātabbanti    me    bhikkhave    .pe.
Pahīnanti    me    bhikkhave    pubbe    ananussutesu    dhammesu   cakkhuṃ
udapādi    ñāṇaṃ    udapādi    paññā    udapādi    vijjā    udapādi
āloko udapādi.
     {15.2}   Idaṃ   dukkhanirodho   ariyasaccanti  me  bhikkhave  pubbe
ananussutesu    dhammesu    cakkhuṃ    udapādi    ñāṇaṃ   udapādi   paññā
udapādi   vijjā   udapādi   āloko   udapādi   .   taṃ   kho  panidaṃ
dukkhanirodho    ariyasaccaṃ    sacchikātabbanti    me    bhikkhave    .pe.
Sacchikatanti    me    bhikkhave    pubbe   ananussutesu   dhammesu   cakkhuṃ
udapādi    ñāṇaṃ    udapādi    paññā    udapādi    vijjā    udapādi
āloko udapādi.
     {15.3}    Idaṃ   dukkhanirodhagāminī   paṭipadā   ariyasaccanti   me
bhikkhave    pubbe    ananussutesu    dhammesu    cakkhuṃ   udapādi   ñāṇaṃ
udapādi   paññā   udapādi   vijjā   udapādi   āloko   udapādi .
Taṃ   kho   panidaṃ   dukkhanirodhagāminī   paṭipadā   ariyasaccaṃ   bhāvetabbanti
me  bhikkhave  .pe.  bhāvitanti  me  bhikkhave  pubbe ananussutesu dhammesu
Cakkhuṃ   udapādi   ñāṇaṃ   udapādi   paññā   udapādi   vijjā   udapādi
āloko udapādi.
     [16]   Yāvakīvañca   me   bhikkhave   imesu   catūsu  ariyasaccesu
evantiparivaṭṭaṃ    dvādasākāraṃ    yathābhūtaṃ    ñāṇadassanaṃ   na   suvisuddhaṃ
ahosi   neva  tāvāhaṃ  bhikkhave  sadevake  loke  samārake  sabrahmake
sassamaṇabrāhmaṇiyā    pajāya    sadevamanussāya   anuttaraṃ   sammāsambodhiṃ
abhisambuddho   1-   paccaññāsiṃ  .  yato  ca  kho  me  bhikkhave  imesu
catūsu   ariyasaccesu   evantiparivaṭṭaṃ   dvādasākāraṃ  yathābhūtaṃ  ñāṇadassanaṃ
suvisuddhaṃ  ahosi  athāhaṃ  bhikkhave  sadevake  loke  samārake  sabrahmake
sassamaṇabrāhmaṇiyā    pajāya    sadevamanussāya   anuttaraṃ   sammāsambodhiṃ
abhisambuddho   paccaññāsiṃ   .   ñāṇañca   pana   me   dassanaṃ   udapādi
akuppā me vimutti 2- ayamantimā jāti natthidāni punabbhavoti 3-
@Footnote: 1 Ma. Yu. Rā. abhisambuddhoti .   2 amhākaṃ potthakaṃ ṭhapetvā sabbattha
@cetovimuttīti pāṭho dissati. so na yujjati. kasmā. na kevalaṃ cetovimutti
@idha adhippetā paññāvimuttipi idha gahitā .   3 ito paraṃ idamavoca bhagavā
@attamanā pañcavaggiyā bhikkhu bhagavato bhāsitaṃ abhinanduntīti yuropiyapotthake āgataṃ.
@aññattha pana na dissati. anattalakkhaṇasuttante pana sabbattha dissati.
@tatiyasāratthadīpaniyampi imasmiṃ suttante avaṇṇetvā anattalakkhaṇasuttante
@vaṇṇitaṃ. ādittapariyāye pana sabbattha na dissati. imasmiṃ ca ādittapariyāye ca
@avacane anattalakkhaṇasuttante ca vacane kāraṇaṃ pariyesitabbaṃ.
     {16.1}   Imasmiñca   pana  veyyākaraṇasmiṃ  bhaññamāne  āyasmato
koṇḍaññassa   virajaṃ   vītamalaṃ   dhammacakkhuṃ   udapādi   yaṅkiñci  samudayadhammaṃ
sabbantaṃ nirodhadhammanti.



             The Pali Tipitaka in Roman Character Volume 4 page 19-22. https://84000.org/tipitaka/read/roman_item.php?book=4&item=15&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=4&item=15&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=4&item=15&items=2              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=4&item=15&items=2              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=4&i=15              Contents of The Tipitaka Volume 4 https://84000.org/tipitaka/read/?index_4 https://84000.org/tipitaka/english/?index_4

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]