ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 40 : PALI ROMAN Abhidhamma Pitaka Vol 7 : Abhi. Pa.(1) Paṭṭhānaṃ
     [544]   Kusalo   dhammo   kusalassa   dhammassa   upanissayapaccayena
paccayo ārammaṇūpanissayo anantarūpanissayo pakatūpanissayo.
     {544.1}   Ārammaṇūpanissayo:   dānaṃ   datvā  sīlaṃ  samādiyitvā
uposathakammaṃ   katvā   taṃ   garuṃ   katvā  paccavekkhati  pubbe  suciṇṇāni
garuṃ  katvā  paccavekkhati  jhānā  vuṭṭhahitvā  jhānaṃ garuṃ katvā paccavekkhati
sekkhā  gotrabhuṃ  garuṃ katvā paccavekkhanti vodānaṃ garuṃ katvā paccavekkhanti
sekkhā maggā vuṭṭhahitvā maggaṃ garuṃ katvā paccavekkhanti.
     {544.2}  Anantarūpanissayo:  purimā  purimā kusalā khandhā pacchimānaṃ
pacchimānaṃ    kusalānaṃ    khandhānaṃ   upanissayapaccayena   paccayo   anulomaṃ
gotrabhussa   anulomaṃ   vodānassa   gotrabhu   maggassa  vodānaṃ  maggassa
upanissayapaccayena paccayo.
     {544.3}  Pakatūpanissayo:  saddhaṃ upanissāya dānaṃ deti sīlaṃ samādiyati
uposathakammaṃ  karoti  jhānaṃ  uppādeti  vipassanaṃ uppādeti maggaṃ uppādeti
abhiññaṃ  uppādeti  samāpattiṃ uppādeti sīlaṃ ... Sutaṃ ... Cāgaṃ ... Paññaṃ
upanissāya   dānaṃ   deti   sīlaṃ   samādiyati   uposathakammaṃ  karoti  jhānaṃ
uppādeti   vipassanaṃ   uppādeti   maggaṃ  uppādeti  abhiññaṃ  uppādeti
samāpattiṃ    uppādeti    saddhā    ...   sīlaṃ   sutaṃ   cāgo   ...
Paññā   saddhāya   sīlassa   sutassa   cāgassa  paññāya  upanissayapaccayena
paccayo
     {544.4}    paṭhamassa    jhānassa    parikammaṃ   paṭhamassa   jhānassa
upanissayapaccayena    paccayo    dutiyassa    jhānassa   parikammaṃ   dutiyassa
jhānassa    upanissayapaccayena    paccayo    tatiyassa   jhānassa   parikammaṃ
tatiyassa    jhānassa    upanissayapaccayena   paccayo   catutthassa   jhānassa
parikammaṃ      catutthassa      jhānassa     upanissayapaccayena     paccayo
ākāsānañcāyatanassa          parikammaṃ          ākāsānañcāyatanassa
upanissayapaccayena       paccayo       viññānañcāyatanassa      parikammaṃ
viññāṇañcāyatanassa    upanissayapaccayena    paccayo    ākiñcaññāyatanassa
parikammaṃ       ākiñcaññāyatanassa       upanissayapaccayena      paccayo
nevasaññānāsaññāyatanassa       parikammaṃ       nevasaññānāsaññāyatanassa
upanissayapaccayena paccayo
     {544.5}    paṭhamaṃ   jhānaṃ   dutiyassa   jhānassa   upanisayapaccayena
paccayo   .pe.  catutthaṃ  jhānaṃ  ākāsānañcāyatanassa  ākāsānañcāyatanaṃ
viññāṇañcāyatanassa         viññāṇañcātayanaṃ         ākiñcaññāyatanassa
ākiñcaññāyatanaṃ       nevasaññānāsaññāyatanassa       upanissayapaccayena
paccayo   dibbassa  cakkhussa  parikammaṃ  dibbassa  cakkhussa  upanissayapaccayena
paccayo    dibbāya    sotadhātuyā    parikammaṃ    dibbāya   sotadhātuyā
upanissayapaccayena    paccayo   iddhividhañāṇassa   parikammaṃ   iddhividhañāṇassa
upanissayapaccayena       paccayo       cetopariyañāṇassa       parikammaṃ
cetopariyañāṇassa   upanissayapaccayena   paccayo  pubbenivāsānussatiñāṇassa
Parikammaṃ          pubbenivāsānussatiñāṇassa          upanissayapaccayena
paccayo       yathākammūpagañāṇassa      parikammaṃ      yathākammūpagañāṇassa
upanissayapaccayena paccayo
     {544.6}      anāgataṃsañāṇassa     parikammaṃ     anāgataṃsañāṇassa
upanissayapaccayena    paccayo    dibbaṃ    cakkhu    dibbāya   sotadhātuyā
upanissayapaccayena     paccayo     dibbā    sotadhātu    iddhividhañāṇassa
upanissayapaccayena      paccayo      iddhividhañāṇaṃ      cetopariyañāṇassa
upanissayapaccayena    paccayo   cetopariyañāṇaṃ   pubbenivāsānussatiñāṇassa
upanissayapaccayena           paccayo           pubbenivāsānussatiñāṇaṃ
yathākammūpagañāṇassa upanissayapaccayena paccayo
yathākammūpagañāṇaṃ      anāgataṃsañāṇassa     upanissayapaccayena     paccayo
paṭhamassa    maggassa    parikammaṃ    paṭhamassa   maggassa   upanissayapaccayena
paccayo   dutiyassa  maggassa  parikammaṃ  dutiyassa  maggassa  upanissayapaccayena
paccayo     tatiyassa     maggassa     parikammaṃ     tatiyassa     maggassa
upanissayapaccayena paccayo
     {544.7}    catutthassa   maggassa   parikammaṃ   catutthassa   maggassa
upanissayapaccayena    paccayo    paṭhamo    maggo    dutiyassa    maggassa
upanissayapaccayena    paccayo    dutiyo    maggo    tatiyassa    maggassa
upanissayapaccayena    paccayo    tatiyo    maggo    catutthassa   maggassa
upanissayapaccayena    paccayo    sekkhā   maggaṃ   upanissāya   anuppannaṃ
samāpattiṃ    uppādenti   uppannaṃ   samāpajjanti   saṅkhāre   aniccato
dukkhato       anattato       vipassanti       maggo       sekkhānaṃ
Atthapaṭisambhidāya           dhammapaṭisambhidāya          niruttipaṭisambhidāya
paṭibhāṇapaṭisambhidāya        ṭhānāṭhānakosallassa        upanissayapaccayena
paccayo.



             The Pali Tipitaka in Roman Character Volume 40 page 173-176. https://84000.org/tipitaka/read/roman_item.php?book=40&item=544&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=40&item=544&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=40&item=544&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=40&item=544&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=40&i=544              Contents of The Tipitaka Volume 40 https://84000.org/tipitaka/read/?index_40 https://84000.org/tipitaka/english/?index_40

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]