ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ROMAN letter
TIPITAKA Volume 41 : PALI ROMAN Abhidhamma Pitaka Vol 8 : Abhi. Pa.(2) Anulomatikapaṭṭhānaṃ pacchimaṃ
                       Paccayavaro
     [1373]   Parittam   dhammam   paccaya   paritto   dhammo  uppajjati
hetupaccaya  parittam  ekam  khandham  paccaya  tayo  khandha  cittasamutthananca
rupam  dve  khandhe  ...  patisandhikkhane  khandhe paccaya vatthu vatthum paccaya
khandha   ekam   mahabhutam   paccaya   upadarupam  vatthum  paccaya  paritta
khandha    .   parittam   dhammam   paccaya   mahaggato   dhammo   uppajjati
hetupaccaya   vatthum   paccaya   mahaggata   khandha   patisandhikkhane  vatthum
paccaya mahaggata khandha.
     {1373.1}   Parittam  dhammam  paccaya  appamano  dhammo  uppajjati
hetupaccaya  vatthum  paccaya  appamana  khandha  .  parittam  dhammam paccaya
paritto  ca  appamano  ca  dhamma  uppajjanti  hetupaccaya vatthum paccaya
Appamana    khandha    mahabhute    paccaya   cittasamutthanam   rupam  .
Parittam   dhammam   paccaya   paritto  ca  mahaggato  ca  dhamma  uppajjanti
hetupaccaya   vatthum   paccaya   mahaggata   khandha   mahabhute   paccaya
cittasamutthanam rupam patisandhikkhane vatthum paccaya.
     [1374]   Mahaggatam   dhammam   paccaya  mahaggato  dhammo  uppajjati
hetupaccaya   mahaggatam   ekam   khandham   paccaya   patisandhikkhane  mahaggatam
ekam  khandham  ...  .  mahaggatam  dhammam  paccaya  paritto  dhammo uppajjati
hetupaccaya mahaggate khandhe paccaya cittasamutthanam rupam patisandhikkhane ....
Mahaggatam   dhammam   paccaya  paritto  ca  mahaggato  ca  dhamma  uppajjanti
hetupaccaya  mahaggatam  ekam  khandham  paccaya  tayo  khandha cittasamutthananca
rupam dve khandhe ... Patisandhikkhane mahaggatam ekam khandham ....
     [1375]   Appamanam  dhammam  paccaya  appamano  dhammo  uppajjati
hetupaccaya appamane tini.
     [1376]    Parittanca    appamananca   dhammam   paccaya   paritto
dhammo   uppajjati   hetupaccaya   appamane   khandhe  ca  mahabhute  ca
paccaya    cittasamutthanam    rupam    .   parittanca   appamananca   dhammam
paccaya    appamano    dhammo    uppajjati    hetupaccaya   appamanam
ekam    khandhanca    vatthunca   paccaya   tayo   khandha   .   parittanca
appamananca   dhammam   paccaya   paritto   ca   appamano   ca   dhamma
Uppajjanti     hetupaccaya    appamanam    ekam    khandhanca    vatthunca
paccaya   tayo   khandha   dve   khandhe   ...  appamane  khandhe  ca
mahabhute ca paccaya cittasamutthanam rupam.
     [1377]   Parittanca   mahaggatanca  dhammam  paccaya  paritto  dhammo
uppajjati hetupaccaya tini. Patisandhikkhane tinipi katabba.
     [1378]   Parittam   dhammam   paccaya   paritto   dhammo  uppajjati
arammanapaccaya   parittam   ekam   khandham   paccaya   tayo  khandha  dve
khandhe   ...  patisandhikkhane  vatthum  paccaya  khandha  cakkhayatanam  paccaya
cakkhuvinnanam  kayayatanam  paccaya  ...  vatthum  paccaya  paritta khandha.
Avasesa  cha  panha  hetupaccayasadisa  satta  katabba  .  adhipatipaccaya
patisandhi   natthi   sattarasa   panha   paripunna   .   anantarapaccaya .
Sankhittam. Avigatapaccaya.
     [1379]    Hetuya    sattarasa    arammane   satta   adhipatiya
sattarasa    anantare    satta   samanantare   satta   sahajate   sattarasa
annamanne    nava   nissaye   sattarasa   upanissaye   satta   purejate
satta   asevane   satta   kamme  sattarasa  vipake  sattarasa  ahare
sattarasa    indriye    jhane    magge   sattarasa   sampayutte   satta
vippayutte   sattarasa   atthiya   sattarasa   natthiya  satta  vigate  satta
avigate sattarasa. Evam ganetabbam.
                        Anulomam.
     [1380]   Parittam   dhammam   paccaya   paritto   dhammo  uppajjati
nahetupaccaya   ahetukam   parittam   ekam   khandham   paccaya  tayo  khandha
cittasamutthananca   rupam   dve  khandhe  ...  ahetukapatisandhikkhane  khandhe
paccaya   vatthu   vatthum  paccaya  khandha  ekam  mahabhutam  .  sankhittam .
Asannasattanam   ...  cakkhayatanam  paccaya  cakkhuvinnanam  kayayatanam  ...
Vatthum  paccaya  ahetuka  paritta  khandha  vicikicchasahagate uddhaccasahagate
khandhe ca vatthunca paccaya vicikicchasahagato uddhaccasahagato moho.
     [1381]   Parittam   dhammam   paccaya   paritto   dhammo  uppajjati
naarammanapaccaya paticcavarasadisam panca.
     [1382]   Parittam   dhammam   paccaya   paritto   dhammo  uppajjati
naadhipatipaccaya  parittam  ekam  khandham  paccaya  tayo khandha cittasamutthananca
rupam    dve    khandhe    ...    patisandhikkhane   asannasattanam   ...
Cakkhayatanam  ...  kayayatanam  ...  vatthum paccaya paritta khandha. Parittam
dhammam   paccaya   mahaggato   dhammo   uppajjati   naadhipatipaccaya   vatthum
paccaya   mahaggatadhipati   vatthum   paccaya   vipaka   mahaggata   khandha
patisandhikkhane   vatthum   paccaya   mahaggata   khandha   .   parittam  dhammam
paccaya    appamano    dhammo    uppajjati    naadhipatipaccaya    vatthum
paccaya   appamanadhipati   .   parittam   dhammam   paccaya   paritto   ca
mahaggato   ca   dhamma   ...   naadhipatipaccaya  vatthum  paccaya  vipaka
Mahaggata     khandha     mahabhute     paccaya    cittasamutthanam    rupam
patisandhikkhane ....
     [1383]  Mahaggatam dhammam paccaya mahaggato dhammo ... Naadhipatipaccaya
mahaggate     khandhe     paccaya    mahaggatadhipati    vipakam    mahaggatam
ekam  khandham  paccaya  tayo  khandha dve khandhe ... Patisandhikkhane ....
Mahaggatam   dhammam   paccaya   paritto   dhammo   uppajjati  naadhipatipaccaya
vipake  mahaggate  khandhe  paccaya cittasamutthanam rupam patisandhikkhane ....
Mahaggatam   dhammam   paccaya  paritto  ca  mahaggato  ca  dhamma  uppajjanti
naadhipatipaccaya   vipakam   mahaggatam   ekam   khandham  paccaya  tayo  khandha
cittasamutthananca rupam dve khandhe ... Patisandhikkhane ....
     [1384]   Appamanam  dhammam  paccaya  appamano  dhammo  uppajjati
naadhipatipaccaya appamane khandhe paccaya appamanadhipati.
     [1385]   Parittanca   appamananca   dhammam   paccaya   appamano
dhammo   uppajjati   naadhipatipaccaya   appamane   khandhe   ca   vatthunca
paccaya appamanadhipati.
     [1386]   Parittanca   mahaggatanca  dhammam  paccaya  paritto  dhammo
uppajjati   naadhipatipaccaya   vipake  mahaggate  khandhe  ca  mahabhute  ca
paccaya  cittasamutthanam  rupam  patisandhikkhane  ...  .  parittanca mahaggatanca
dhammam   paccaya   mahaggato   dhammo   ...   naadhipatipaccaya   mahaggate
Khandhe   ca   vatthunca   paccaya   mahaggatadhipati   vipakam  mahaggatam  ekam
khandhanca    vatthunca    paccaya   tayo   khandha   dve   khandhe   ...
Patisandhikkhane   ...   .  parittanca  mahaggatanca  dhammam  paccaya  paritto
ca   mahaggato   ca  dhamma  ...  naadhipatipaccaya  vipakam  mahaggatam  ekam
khandhanca   vatthunca   paccaya  tayo  khandha  dve  khandhe  ...  vipake
mahaggate   khandhe   ca   mahabhute   ca   paccaya   cittasamutthanam   rupam
patisandhikkhane mahaggate khandhe paccaya.
     [1387]   Parittam   dhammam   paccaya   paritto   dhammo  uppajjati
naanantarapaccaya          nasamanantarapaccaya          naannamannapaccaya
naupanissayapaccaya     napurejatapaccaya     paticcavarasadisa     dvadasa
panha    .    napacchajatapaccaya    naasevanapaccaya    paripunnam  .
Vipakoti  niddissitabbam  .  cittasamutthanam  rupam  vipakoti  na  katabbam .
Nakammapaccaya  navipakapaccaya  patisandhi  vipakopi  natthi. Naaharapaccaya
naindriyapaccaya     najhanapaccaya     namaggapaccaya    nasampayuttapaccaya
navippayuttapaccaya nonatthipaccaya novigatapaccaya.
     [1388]    Nahetuya    ekam   naarammane   panca   naadhipatiya
dvadasa    naanantare   panca   nasamanantare   naannamanne   naupanissaye
napurejate     dvadasa     napacchajate     sattarasa     naasevane
sattarasa   nakamme   satta   navipake   sattarasa   naahare  naindriye
najhane    namagge    ekam    nasampayutte   panca   navippayutte   tini
Nonatthiya panca novigate panca. Evam ganetabbam.
                        Paccaniyam.
     [1389]  Hetupaccaya  naarammane  panca  ... Naadhipatiya dvadasa
naanantare   panca   nasamanantare   panca  naannamanne  panca  naupanissaye
panca  napurejate  dvadasa  napacchajate  sattarasa  naasevane  sattarasa
nakamme   satta  navipake  sattarasa  nasampayutte  panca  navippayutte  tini
nonatthiya panca novigate panca. Evam ganetabbam.
                     Anulomapaccaniyam.
     [1390]  Nahetupaccaya  arammane  ekam ... Anantare samanantare
sahajate vigate avigate ekam. Evam ganetabbam.
                     Paccaniyanulomam.
                   Paccayavaro nitthito.
                Nissayavaro paccayavarasadiso.
                       Samsatthavaro
     [1391]   Parittam   dhammam   samsattho   paritto   dhammo  uppajjati
hetupaccaya  parittam  ekam  khandham  samsattha  tayo  khandha dve khandhe ...
Patisandhikkhane ....
     [1392]   Mahaggatam   dhammam   samsattho  mahaggato  dhammo  uppajjati
hetupaccaya   mahaggatam   ekam   khandham   samsattha   tayo   khandha   dve
Khandhe ... Patisandhikkhane ....
     [1393]    Appamanam    dhammam    samsattho    appamano   dhammo
uppajjati   hetupaccaya   appamanam   ekam  khandham  samsattha  tayo  khandha
dve khandhe ....
     [1394]   Parittam   dhammam   samsattho   paritto   dhammo  uppajjati
arammanapaccaya    adhipatipaccaya   patisandhi   natthi   .   anantarapaccaya
samanantarapaccaya     sahajatapaccaya     annamannapaccaya    nissayapaccaya
upanissayapaccaya   purejatapaccaya   patisandhi   natthi  .  asevanapaccaya
vipakopi  patisandhipi  natthi  .  kammapaccaya  vipakapaccaya  aharapaccaya
indriyapaccaya      jhanapaccaya      maggapaccaya      sampayuttapaccaya
vippayuttapaccaya atthipaccaya natthipaccaya vigatapaccaya avigatapaccaya.
     [1395]  Hetuya  tini  arammane  tini adhipatiya tini. Sankhittam.
Avigate tini. Evam ganetabbam.
                        Anulomam.
     [1396]   Parittam   dhammam   samsattho   paritto   dhammo  uppajjati
nahetupaccaya   ahetukam   parittam   ekam   khandham   samsattha  tayo  khandha
dve  khandhe  ...  ahetukapatisandhikkhane  vicikicchasahagate  uddhaccasahagate
khandhe samsattho vicikicchasahagato uddhaccasahagato moho.
     [1397]   Parittam   dhammam   samsattho   paritto   dhammo  uppajjati
Naadhipatipaccaya   parittam   ekam   khandham   samsattha   tayo   khandha  dve
khandhe ... Patisandhikkhane ....
     [1398]   Mahaggatam   dhammam   samsattho  mahaggato  dhammo  uppajjati
naadhipatipaccaya    mahaggate    khandhe    samsattha    mahaggata    adhipati
vipakam mahaggatam ekam khandham samsattha patisandhikkhane ....
     [1399]   Appamanam  dhammam  samsattho  appamano  dhammo  uppajjati
naadhipatipaccaya appamane khandhe samsattha appamana adhipati.
     [1400]   Parittam   dhammam   samsattho   paritto   dhammo  uppajjati
napurejatapaccaya arupe parittam ekam khandham samsattha patisandhikkhane ....
     [1401]   Mahaggatam   dhammam   samsattho  mahaggato  dhammo  uppajjati
napurejatapaccaya    arupe    mahaggatam   ekam   khandham   samsattha   tayo
khandha patisandhikkhane ....
     [1402]   Appamanam  dhammam  samsattho  appamano  dhammo  uppajjati
napurejatapaccaya arupe appamanam ekam khandham samsattha tayo khandha.
     [1403]   Parittam   dhammam   samsattho   paritto   dhammo  uppajjati
napacchajatapaccaya   naasevanapaccaya   parittam   ekam   khandham   samsattha
tayo khandha patisandhikkhane ....
     [1404]   Mahaggatam   dhammam   samsattho  mahaggato  dhammo  uppajjati
naasevanapaccaya     vipakam     mahaggatam     ekam    khandham    samsattha
Patisandhikkhane ....
     [1405]    Appamanam    dhammam    samsattho    appamano   dhammo
uppajjati naasevanapaccaya vipakam appamanam ekam khandham samsattha.
     [1406]   Parittam   dhammam   samsattho   paritto   dhammo  uppajjati
nakammapaccaya paritte khandhe samsattha paritta cetana.
     [1407]   Mahaggatam   dhammam   samsattho  mahaggato  dhammo  uppajjati
nakammapaccaya mahaggate khandhe samsattha mahaggata cetana.
     [1408]   Appamanam  dhammam  samsattho  appamano  dhammo  uppajjati
nakammapaccaya appamane khandhe samsattha appamana cetana.
     [1409]   Parittam   dhammam   samsattho   paritto   dhammo  uppajjati
navipakapaccaya parittam ekam khandham samsattha tayo khandha.
     [1410]   Mahaggatam   dhammam   samsattho  mahaggato  dhammo  uppajjati
navipakapaccaya mahaggatam ekam khandham samsattha tayo khandha.
     [1411]   Appamanam  dhammam  samsattho  appamano  dhammo  uppajjati
navipakapaccaya appamanam ekam khandham samsattha tayo khandha.
     [1412]   Parittam   dhammam   samsattho   paritto   dhammo  uppajjati
najhanapaccaya     namaggapaccaya    navippayuttapaccaya    arupe    parittam
ekam khandham ....
     [1413]   Mahaggatam   dhammam   samsattho  mahaggato  dhammo  uppajjati
navippayuttapaccaya arupe mahaggatam ekam khandham ....
     [1414]    Appamanam    dhammam    samsattho    appamano   dhammo
uppajjati navippayuttapaccaya arupe appamanam ekam khandham ....
     [1415]   Nahetuya   ekam   naadhipatiya   tini  napurejate  tini
napacchajate   tini   naasevane   tini   nakamme   tini  navipake  tini
najhane ekam namagge ekam navippayutte tini. Evam ganetabbam.
                        Paccaniyam.
     [1416]  Hetupaccaya naadhipatiya tini ... Napurejate napacchajate
naasevane    nakamme    navipake    navippayutte    tini   .   evam
ganetabbam.
                     Anulomapaccaniyam.
     [1417]  Nahetupaccaya  arammane  ekam  ...  anantare ekam.
Sankhittam. Avigate ekam. Evam ganetabbam.
                     Paccaniyanulomam.
               Sampayuttavaro samsatthavarasadiso.
                       Panhavaro
     [1418]   Paritto   dhammo   parittassa   dhammassa   hetupaccayena
paccayo   paritta   hetu   sampayuttakanam   khandhanam   cittasamutthanananca
rupanam hetupaccayena paccayo patisandhikkhane ....
     [1419]   Mahaggato   dhammo   mahaggatassa  dhammassa  hetupaccayena
paccayo tini. Pavatti patisandhi katabba.
     [1420]   Appamano  dhammo  appamanassa  dhammassa  hetupaccayena
paccayo tini.
     [1421]   Paritto   dhammo  parittassa  dhammassa  arammanapaccayena
paccayo   danam   datva   silam   samadiyitva   uposathakammam   katva  tam
paccavekkhati    pubbe    sucinnani    paccavekkhati    ariya    gotrabhum
paccavekkhanti   vodanam   paccavekkhanti   pahine   kilese  paccavekkhanti
vikkhambhite      kilese      paccavekkhanti     pubbe     samudacinne
kilese  jananti  cakkhum  ...  vatthum  ...  paritte khandhe aniccato ...
Vipassanti   assadenti   abhinandanti   tam   arabbha   rago   uppajjati
domanassam    uppajjati    rupayatanam    cakkhu    .pe.    photthabbayatanam
kayavinnanassa arammanapaccayena paccayo.
     [1422]   Paritto  dhammo  mahaggatassa  dhammassa  arammanapaccayena
paccayo  dibbena  cakkhuna  rupam  passati  dibbaya  sotadhatuya  saddam ...
Cetopariyananena   parittacittasamangissa   cittam   janati  paritta  khandha
iddhividhananassa        cetopariyananassa       pubbenivasanussatinanassa
yathakammupagananassa anagatamsananassa arammanapaccayena paccayo.
     [1423]  Mahaggato  dhammo  mahaggatassa  dhammassa  arammanapaccayena
paccayo akasanancayatanam vinnanancayatanassa
akincannayatanam       nevasannanasannayatanassa       arammanapaccayena
Paccayo    cetopariyananena    mahaggatacittasamangissa    cittam    janati
mahaggata        khandha        iddhividhananassa       cetopariyananassa
pubbenivasanussatinanassa yathakammupagananassa
anagatamsananassa arammanapaccayena paccayo.
     [1424]   Mahaggato  dhammo  parittassa  dhammassa  arammanapaccayena
paccayo     pathamam     jhanam     paccavekkhati     nevasannanasannayatanam
paccavekkhati    dibbam    cakkhum    paccavekkhati   dibbam   sotadhatum   ...
Iddhividhananam  paccavekkhati  cetopariyananam ... Pubbenivasanussatinanam ...
Yathakammupagananam     ...     anagatamsananam    paccavekkhati    mahaggate
khandhe   aniccato   ...   vipassati   assadeti  abhinandati  tam  arabbha
rago uppajjati domanassam uppajjati.



             The Pali Tipitaka in Roman Character Volume 41 page 415-427. https://84000.org/tipitaka/read/roman_item.php?book=41&item=1373&items=52              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=41&item=1373&items=52&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=41&item=1373&items=52              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=41&item=1373&items=52              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=41&i=1373              Contents of The Tipitaka Volume 41 https://84000.org/tipitaka/read/?index_41 https://84000.org/tipitaka/english/?index_41

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]