Atītārammaṇattikaṃ
paṭiccavāro
[1947] Atītārammaṇaṃ dhammaṃ paṭicca atītārammaṇo dhammo
uppajjati hetupaccayā atītārammaṇaṃ ekaṃ khandhaṃ paṭicca tayo khandhā
dve khandhe paṭicca dve khandhā paṭisandhikkhaṇe atītārammaṇaṃ
ekaṃ khandhaṃ paṭicca tayo khandhā dve khandhe paṭicca dve khandhā.
[1948] Anāgatārammaṇaṃ dhammaṃ paṭicca anāgatārammaṇo
dhammo uppajjati hetupaccayā anāgatārammaṇaṃ ekaṃ khandhaṃ
paṭicca tayo khandhā dve khandhe ....
[1949] Paccuppannārammaṇaṃ dhammaṃ paṭicca paccuppannārammaṇo
dhammo uppajjati hetupaccayā paccuppannārammaṇaṃ ekaṃ khandhaṃ paṭicca
tayo khandhā dve khandhe ... paṭisandhikkhaṇe paccuppannārammaṇaṃ ekaṃ
khandhaṃ paṭicca tayo khandhā dve khandhe ....
[1950] Atītārammaṇaṃ dhammaṃ paṭicca atītārammaṇo dhammo
uppajjati ārammaṇapaccayā adhipatipaccayā adhipatiyā paṭisandhi
natthi . anantarapaccayā samanantarapaccayā sahajātapaccayā
aññamaññapaccayā nissayapaccayā upanissayapaccayā purejātapaccayā
āsevanapaccayā purejātepi āsevanepi paṭisandhi natthi . Kammapaccayā
Vipākapaccayā vipākaṃ atītārammaṇaṃ ekaṃ khandhaṃ ... . tissopi pañhā
paripuṇṇā pavatti paṭisandhi kātabbā . āhārapaccayā indriyapaccayā
jhānapaccayā maggapaccayā sampayuttapaccayā vippayuttapaccayā atthipaccayā
natthipaccayā vigatapaccayā avigatapaccayā.
[1951] Hetuyā tīṇi ārammaṇe tīṇi adhipatiyā tīṇi. Saṅkhittaṃ.
Sabbattha tīṇi vigate tīṇi avigate tīṇi. Evaṃ gaṇetabbaṃ.
Anulomaṃ.
[1952] Atītārammaṇaṃ dhammaṃ paṭicca atītārammaṇo dhammo
uppajjati nahetupaccayā ahetukaṃ atītārammaṇaṃ ekaṃ khandhaṃ paṭicca
tayo khandhā dve khandhe ... ahetukapaṭisandhikkhaṇe vicikicchāsahagate
uddhaccasahagate khandhe paṭicca vicikicchāsahagato uddhaccasahagato
moho.
[1953] Anāgatārammaṇaṃ dhammaṃ paṭicca anāgatārammaṇo dhammo
uppajjati nahetupaccayā ahetukaṃ anāgatārammaṇaṃ ekaṃ khandhaṃ
paṭicca tayo khandhā dve khandhe ... vicikicchāsahagate uddhaccasahagate
khandhe paṭicca vicikicchāsahagato uddhaccasahagato moho.
[1954] Paccuppannārammaṇaṃ dhammaṃ paṭicca paccuppannārammaṇo
dhammo uppajjati nahetupaccayā ahetukaṃ paccuppannārammaṇaṃ ekaṃ
Khandhaṃ paṭicca tayo khandhā dve khandhe ... ahetukapaṭisandhikkhaṇe
paccuppannārammaṇe vicikicchāsahagate uddhaccasahagate khandhe paṭicca
vicikicchāsahagato uddhaccasahagato moho.
[1955] Atītārammaṇaṃ dhammaṃ paṭicca atītārammaṇo dhammo
uppajjati naadhipatipaccayā anulomasahajātasadisaṃ.
[1956] Atītārammaṇaṃ dhammaṃ paṭicca atītārammaṇo dhammo
uppajjati napurejātapaccayā arūpe atītārammaṇaṃ ekaṃ khandhaṃ
paṭicca dve khandhe ... Paṭisandhikkhaṇe ....
[1957] Anāgatārammaṇaṃ dhammaṃ paṭicca anāgatārammaṇo
dhammo uppajjati napurejātapaccayā arūpe anāgatārammaṇaṃ ekaṃ
khandhaṃ paṭicca tayo khandhā ... Dve khandhe ....
[1958] Paccuppannārammaṇaṃ dhammaṃ paṭicca paccuppannārammaṇo
dhammo uppajjati napurejātapaccayā paṭisandhikkhaṇe paccuppannārammaṇaṃ
ekaṃ khandhaṃ paṭicca dve khandhe ....
[1959] Atītārammaṇaṃ dhammaṃ paṭicca atītārammaṇo dhammo
uppajjati napacchājātapaccayā naāsevanapaccayā naadhipatisadisā .
Nakammapaccayā atītārammaṇe khandhe paṭicca atītārammaṇā
cetanā.
[1960] Anāgatārammaṇaṃ dhammaṃ paṭicca anāgatārammaṇo
dhammo uppajjati nakammapaccayā anāgatārammaṇe khandhe paṭicca
Anāgatārammaṇā cetanā.
[1961] Paccuppannārammaṇaṃ dhammaṃ paṭicca paccuppannārammaṇo
dhammo uppajjati nakammapaccayā paccuppannārammaṇe khandhe
paṭicca paccuppannārammaṇā cetanā.
[1962] Atītārammaṇaṃ dhammaṃ paṭicca atītārammaṇo dhammo
uppajjati navipākapaccayā navipāke paṭisandhi natthi.
[1963] Paccuppannārammaṇaṃ dhammaṃ paṭicca paccuppannārammaṇo
dhammo uppajjati najhānapaccayā pañcaviññāṇasahagataṃ ekaṃ khandhaṃ
paṭicca tayo khandhā dve khandhe ....
[1964] Atītārammaṇaṃ dhammaṃ paṭicca atītārammaṇo dhammo
uppajjati namaggapaccayā ahetukaṃ atītārammaṇaṃ ekaṃ khandhaṃ
paṭicca nahetusadisā tisso pañhā moho natthi.
[1965] Atītārammaṇaṃ dhammaṃ paṭicca atītārammaṇo dhammo
uppajjati navippayuttapaccayā arūpe atītārammaṇaṃ ekaṃ khandhaṃ
paṭicca dve khandhe ....
[1966] Anāgatārammaṇaṃ dhammaṃ paṭicca anāgatārammaṇo dhammo
uppajjati navippayuttapaccayā arūpe anāgatārammaṇaṃ ekaṃ khandhaṃ
paṭicca dve khandhe ....
[1967] Nahetuyā tīṇi naadhipatiyā napurejāte napacchājāte
naāsevane nakamme navipāke tīṇi najhāne ekaṃ namagge tīṇi
Navippayutte dve. Evaṃ gaṇetabbaṃ.
Paccanīyaṃ.
[1968] Hetupaccayā naadhipatiyā tīṇi ... Napurejāte napacchājāte
naāsevane nakamme navipāke tīṇi navippayutte dve . evaṃ
gaṇetabbaṃ.
Anulomapaccanīyaṃ.
[1969] Nahetupaccayā ārammaṇe tīṇi . saṅkhittaṃ . sabbattha
tīṇi. Avigate tīṇi. Evaṃ gaṇetabbaṃ.
Paccanīyānulomaṃ.
Paṭiccavāro niṭṭhito.
Sahajātavāropi paccayavāropi nissayavāropi
saṃsaṭṭhavāropi sampayuttavāropi paṭiccavārasadisā.
The Pali Tipitaka in Roman Character Volume 41 page 550-554.
https://84000.org/tipitaka/read/roman_item.php?book=41&item=1947&items=23
Classified by [Item Number] :-
http://84000.org/tipitaka/read/roman_item.php?book=41&item=1947&items=23&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
https://84000.org/tipitaka/read/pali_item.php?book=41&item=1947&items=23
Compare with The Royal Version of Thai Tipitaka :-
https://84000.org/tipitaka/read/byitem.php?book=41&item=1947&items=23
Study Atthakatha :-
https://84000.org/tipitaka/attha/attha.php?b=41&i=1947
Contents of The Tipitaka Volume 41
https://84000.org/tipitaka/read/?index_41
https://84000.org/tipitaka/english/?index_41
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]
