ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 41 : PALI ROMAN Abhidhamma Pitaka Vol 8 : Abhi. Pa.(2) Anulomatikapaṭṭhānaṃ pacchimaṃ
                      Sampayuttavāro
     [661]   Dassanenapahātabbaṃ   dhammaṃ  sampayutto  dassanenapahātabbo
dhammo uppajjati hetupaccayā.
               Sampayuttavāro saṃsaṭṭhavārasadiso.
                       Pañhāvāro
     [662]     Dassanenapahātabbo     dhammo    dassanenapahātabbassa
dhammassa     hetupaccayena     paccayo     dassanenapahātabbā     hetū
sampayuttakānaṃ khandhānaṃ hetupaccayena paccayo.
     [663]    Dassanenapahātabbo    dhammo   nevadassanenanabhāvanāya-
pahātabbassa    dhammassa    hetupaccayena   paccayo   dassanenapahātabbā
hetū cittasamuṭṭhānānaṃ rūpānaṃ hetupaccayena paccayo.
     [664]    Dassanenapahātabbo   dhammo   dassanenapahātabbassa   ca
nevadassanenanabhāvanāyapahātabbassa      ca     dhammassa     hetupaccayena
paccayo     dassanenapahātabbā     hetū     sampayuttakānaṃ     khandhānaṃ
cittasamuṭṭhānānañca rūpānaṃ.
     [665]     Bhāvanāyapahātabbo     dhammo    bhāvanāyapahātabbassa
Dhammassa     hetupaccayena     paccayo     bhāvanāyapahātabbā     hetū
sampayuttakānaṃ khandhānaṃ hetupaccayena paccayo.
     [666]    Bhāvanāyapahātabbo    dhammo   nevadassanenanabhāvanāya-
pahātabbassa   dhammassa  ...  bhāvanāyapahātabbā  hetū  cittasamuṭṭhānānaṃ
rūpānaṃ hetupaccayena paccayo.
     [667]    Bhāvanāyapahātabbo   dhammo   bhāvanāyapahātabbassa   ca
nevadassanenanabhāvanāyapahātabbassa   ca  dhammassa  ...  bhāvanāyapahātabbā
hetū   sampayuttakānaṃ   khandhānaṃ  cittasamuṭṭhānānañca  rūpānaṃ  hetupaccayena
paccayo.
     [668]   Nevadassanenanabhāvanāyapahātabbo   dhammo  nevadassanena-
nabhāvanāyapahātabbassa   dhammassa   ...  nevadassanenanabhāvanāyapahātabbā
hetū   sampayuttakānaṃ   khandhānaṃ  cittasamuṭṭhānānañca  rūpānaṃ  hetupaccayena
paccayo     paṭisandhikkhaṇe     nevadassanenanabhāvanāyapahātabbā     hetū
sampayuttakānaṃ khandhānaṃ kaṭattā ca rūpānaṃ hetupaccayena paccayo.
     [669]     Dassanenapahātabbo     dhammo    dassanenapahātabbassa
dhammassa     ārammaṇapaccayena     paccayo    dassanenapahātabbaṃ    rāgaṃ
assādeti   abhinandati  taṃ  ārabbha  dassanenapahātabbo  rāgo  uppajjati
diṭṭhi    uppajjati   vicikicchā   uppajjati   dassanenapahātabbaṃ   domanassaṃ
uppajjati   diṭṭhiṃ   assādeti  abhinandati  taṃ  ārabbha  dassanenapahātabbo
Rāgo  uppajjati  diṭṭhi  uppajjati  vicikicchā  uppajjati  dassanenapahātabbaṃ
domanassaṃ  uppajjati  vicikicchaṃ ārabbha vicikicchā uppajjati diṭṭhi uppajjati
dassanenapahātabbaṃ    domanassaṃ   uppajjati   dassanenapahātabbaṃ   domanassaṃ
ārabbha dassanenapahātabbaṃ domanassaṃ uppajjati vicikicchā uppajjati.
     [670]  Dassanenapahātabbo dhammo nevadassanenanabhāvanāyapahātabbassa
dhammassa    ārammaṇapaccayena    paccayo    ariyā    dassanenapahātabbe
pahīne   kilese   paccavekkhanti   pubbe  samudāciṇṇe  kilese  jānanti
dassanenapahātabbe   khandhe   aniccato   dukkhato   anattato   vipassanti
cetopariyañāṇena     dassanenapahātabbacittasamaṅgissa     cittaṃ    jānanti
dassanenapahātabbā    khandhā    cetopariyañāṇassa    pubbenivāsānussati-
ñāṇassa      yathākammūpagañāṇassa      anāgataṃsañāṇassa     āvajjanāya
ārammaṇapaccayena paccayo.
     [671]     Bhāvanāyapahātabbo     dhammo    bhāvanāyapahātabbassa
dhammassa     ārammaṇapaccayena     paccayo    bhāvanāyapahātabbaṃ    rāgaṃ
assādeti   abhinandati  taṃ  ārabbha  bhāvanāyapahātabbo  rāgo  uppajjati
uddhaccaṃ   uppajjati   bhāvanāyapahātabbaṃ   domanassaṃ   uppajjati   uddhaccaṃ
ārabbha   uddhaccaṃ   uppajjati   bhāvanāyapahātabbaṃ   domanassaṃ   uppajjati
bhāvanāyapahātabbaṃ    domanassaṃ    ārabbha   bhāvanāyapahātabbaṃ   domanassaṃ
uppajjati uddhaccaṃ uppajjati.
     [672]     Bhāvanāyapahātabbo     dhammo    dassanenapahātabbassa
dhammassa     ārammaṇapaccayena     paccayo    bhāvanāyapahātabbaṃ    rāgaṃ
assādeti   abhinandati  taṃ  ārabbha  dassanenapahātabbo  rāgo  uppajjati
diṭṭhi    uppajjati   vicikicchā   uppajjati   dassanenapahātabbaṃ   domanassaṃ
uppajjati   uddhaccaṃ   ārabbha   diṭṭhi   uppajjati   vicikicchā   uppajjati
dassanenapahātabbaṃ       domanassaṃ      uppajjati      bhāvanāyapahātabbaṃ
domanassaṃ    ārabbha    dassanenapahātabbaṃ   domanassaṃ   uppajjati   diṭṭhi
uppajjati vicikicchā uppajjati.



             The Pali Tipitaka in Roman Character Volume 41 page 215-218. https://84000.org/tipitaka/read/roman_item.php?book=41&item=661&items=12              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=41&item=661&items=12&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=41&item=661&items=12              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=41&item=661&items=12              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=41&i=661              Contents of The Tipitaka Volume 41 https://84000.org/tipitaka/read/?index_41 https://84000.org/tipitaka/english/?index_41

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]