ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ROMAN letter
TIPITAKA Volume 43 : PALI ROMAN Abhidhamma Pitaka Vol 10 : Abhi. Pa.(4) Anulomadukapaṭṭhānaṃ pacchimaṃ
     [1]  Sarammanam   dhammam   paticca   sarammano   dhammo   uppajjati
hetupaccaya:  sarammanam  ekam  khandham  paticca  tayo  khandha  dve  khandhe
...   patisandhikkhane   .pe.   sarammanam   dhammam   paticca   anarammano
dhammo    uppajjati    hetupaccaya:   sarammane  khandhe  paticca  citta-
samutthanam   rupam    patisandhikkhane    .pe.   sarammanam   dhammam   paticca
sarammano   ca   anarammano   ca   dhamma   uppajjanti   hetupaccaya:
sarammanam   ekam   khandham   paticca   tayo   khandha  cittasamutthananca  rupam
dve khandhe ... Patisandhikkhane .pe.
     {1.1}   Anarammanam    dhammam    paticca    anarammano    dhammo
uppajjati   hetupaccaya:   ekam   mahabhutam   .pe.   mahabhute   paticca
cittasamutthanam    rupam   katattarupam   upadarupam   .   anarammanam   dhammam
paticca    sarammano   dhammo   uppajjati   hetupaccaya:   patisandhikkhane
Vatthum    paticca   sarammana   khandha   .   anarammanam   dhammam   paticca
sarammano   ca   anarammano   ca   dhamma   uppajjanti   hetupaccaya:
patisandhikkhane   vatthum   paticca   sarammana   khandha   mahabhute   paticca
katattarupam.
     {1.2}   Sarammananca   anarammananca   dhammam   paticca  sarammano
dhammo    uppajjati    hetupaccaya:     patisandhikkhane  sarammanam   ekam
khandhanca   vatthunca   paticca   tayo   khandha   dve   khandhe   ... .
Sarammananca    anarammananca    dhammam    paticca    anarammano   dhammo
uppajjati   hetupaccaya:   sarammane   khandhe  ca  mahabhute  ca  paticca
cittasamutthanam      rupam      patisandhikkhane      .pe.     sarammananca
anarammananca   dhammam   paticca   sarammano   ca  anarammano  ca  dhamma
uppajjanti    hetupaccaya:   patisandhikkhane   sarammanam   ekam   khandhanca
vatthunca  paticca  tayo  khandha  dve  khandhe  ...  sarammane  khandhe ca
mahabhute ca paticca katattarupam.
     [2]  Sarammanam   dhammam   paticca   sarammano   dhammo   uppajjati
arammanapaccaya:    sarammanam   ekam  khandham  paticca  tayo  khandha  dve
khandhe   ...  patisandhi  .  anarammanam  dhammam  paticca  sarammano  dhammo
uppajjati   arammanapaccaya:   patisandhikkhane   vatthum   paticca  sarammana
khandha    .   sarammananca   anarammananca   dhammam   paticca   sarammano
dhammo   uppajjati   arammanapaccaya:   patisandhikkhane   sarammanam   ekam
khandhanca vatthunca paticca tayo khandha dve khandhe ... Sankhittam.
     [3]   Hetuya   nava  arammane  tini  adhipatiya  panca  anantare
tini   samanantare   tini   sahajate   nava   annamanne  cha  nissaye  nava
upanissaye  tini  purejate  ekam  asevane  ekam  kamme  nava vipake
nava  ahare  nava  indriye  nava  jhane  nava  magge  nava  sampayutte
tini   vippayutte  nava  atthiya  nava  natthiya  tini  vigate  tini  avigate
nava.
     [4]  Sarammanam   dhammam   paticca   sarammano   dhammo   uppajjati
nahetupaccaya:    ahetukam  sarammanam   ekam  khandham  paticca  tayo  khandha
dve   khandhe   ...   ahetukapatisandhikkhane   vicikicchasahagate  uddhacca-
sahagate   khandhe   paticca   vicikicchasahagato  uddhaccasahagato  moho .
Sarammanam   dhammam   paticca  anarammano  dhammo  uppajjati  nahetupaccaya:
ahetuke  sarammane  khandhe  paticca  cittasamutthanam  rupam ahetukapatisandhi.
Sarammanam  dhammam  paticca  sarammano  ca  anarammano  ca dhamma uppajjanti
nahetupaccaya:   ahetukam   sarammanam   ekam   khandham  paticca  tayo khandha
cittasamutthananca  rupam  dve  khandhe  ...  ahetukapatisandhi  .  anarammanam
dhammam   paticca   anarammano   dhammo   uppajjati   nahetupaccaya:  ekam
mahabhutam ... Asannasattanam ekam mahabhutam ....
     {4.1}  Anarammanam   dhammam   paticca  sarammano  dhammo  uppajjati
nahetupaccaya:     ahetukapatisandhikkhane    vatthum    paticca    sarammana
khandha  .  anarammanam  dhammam  paticca  sarammano  ca anarammano ca dhamma
Uppajjanti     nahetupaccaya:     ahetukapatisandhikkhane   vatthum    paticca
sarammana    khandha   mahabhute   paticca   katattarupam  .   sarammananca
anarammananca    dhammam   paticca   sarammano   dhammo  uppajjati  nahetu-
paccaya:   ahetukapatisandhikkhane   sarammanam   ekam   khandhanca   vatthunca
paticca  tayo  khandha  dve  khandhe  ...  .  sarammananca  anarammananca
dhammam   paticca   anarammano  dhammo  uppajjati  nahetupaccaya:  ahetuke
sarammane   khandhe   ca   mahabhute   ca   paticca   cittasamutthanam   rupam
ahetukapatisandhi.
     {4.2}   Sarammananca   anarammananca   dhammam   paticca  sarammano
ca   anarammano   ca   dhamma   uppajjanti   nahetupaccaya:   ahetuka-
patisandhikkhane    sarammanam    ekam    khandhanca   vatthunca  paticca  tayo
khandha dve khandhe ... Sarammane khandhe ca mahabhute ca paticca katattarupam.
     [5]  Sarammanam   dhammam   paticca   anarammano   dhammo  uppajjati
naarammanapaccaya:    sarammane    khandhe    paticca  cittasamutthanam  rupam
patisandhikkhane   .pe.   anarammanam   dhammam   paticca  anarammano  dhammo
uppajjati    naarammanapaccaya:   yava   asannasatta   .   sarammananca
anarammananca     dhammam    paticca    anarammano    dhammo    uppajjati
naarammanapaccaya:    sarammane   khandhe   ca   mahabhute   ca   paticca
cittasamutthanam rupam patisandhi. Sankhittam.
     [6]    Nahetuya    nava   naarammane   tini   naadhipatiya   nava
Naanantare      tini     nasamanantare     tini     naannamanne     tini
naupanissaye   tini   napurejate   nava   napacchajate  nava  naasevane
nava   nakamme   dve   navipake   panca   naahare  ekam  naindriye
ekam   najhane   dve   namagge   nava   nasampayutte  tini  navippayutte
dve nonatthiya tini novigate tini.
     [7] Hetupaccaya naarammane tini ... Naadhipatiya nava.
                        Sankhittam.
     [8]  Nahetupaccaya  arammane tini ... Sahajate nava. Sankhittam.
... Magge nava avigate nava.
               Sahajatavaropi paticcavarasadiso.
                       Paccayavaro
     [9]  Sarammanam   dhammam   paccaya   sarammano   dhammo  uppajjati
hetupaccaya:     tini   paticcasadisa   .   anarammanam   dhammam   paccaya
anarammano   dhammo   uppajjati   hetupaccaya:   ekam  mahabhutam  .pe.
Mahabhute   paccaya    cittasamutthanam    rupam  katattarupam  upadarupam  .
Anarammanam   dhammam  paccaya  sarammano  dhammo  uppajjati   hetupaccaya:
vatthum    paccaya    sarammana   khandha   patisandhikkhane  vatthum   paccaya
sarammana  khandha   .   anarammanam   dhammam   paccaya   sarammano   ca
anarammano    ca    dhamma   uppajjanti   hetupaccaya:  vatthum  paccaya
sarammana     khandha     mahabhute    paccaya    cittasamutthanam    rupam
Patisandhi.
     {9.1}   Sarammananca   anarammananca   dhammam  paccaya  sarammano
dhammo   uppajjati   hetupaccaya:   sarammanam   ekam   khandhanca  vatthunca
paccaya    tayo   khandha   dve   khandhe ... Patisandhi  .  sarammananca
anarammananca    dhammam    paccaya    anarammano    dhammo    uppajjati
hetupaccaya:  sarammane  khandhe  ca  mahabhute  ca  paccaya cittasamutthanam
rupam    patisandhi    .    sarammananca    anarammananca   dhammam   paccaya
sarammano    ca    anarammano   ca   dhamma  uppajjanti  hetupaccaya:
sarammanam   ekam   khandhanca   vatthunca   paccaya   tayo   khandha   dve
khandhe  ...  sarammane  khandhe  ca  mahabhute  ca  paccaya cittasamutthanam
rupam patisandhi.
     [10]   Sarammanam   dhammam   paccaya  sarammano  dhammo  uppajjati
arammanapaccaya:   sarammanam   ekam  khandham  paccaya  tayo  khandha  dve
khandhe  ...  patisandhi  .  anarammanam  dhammam  paccaya  sarammano  dhammo
uppajjati     arammanapaccaya:    cakkhayatanam    paccaya    cakkhuvinnanam
kayayatanam    paccaya    kayavinnanam    vatthum    paccaya    sarammana
khandha    patisandhi    .   sarammananca   anarammananca   dhammam   paccaya
sarammano     dhammo    uppajjati    arammanapaccaya:    cakkhuvinnana-
sahagatam   ekam   khandhanca   cakkhayatananca   paccaya  tayo  khandha  dve
khandhe   ...   kayavinnanasahagatam   .pe.   sarammanam   ekam   khandhanca
vatthunca paccaya tayo khandha dve khandhe ... Patisandhi. Sankhittam.
     [11]  Hetuya  nava  arammane  tini  adhipatiya  nava anantare tini
samanantare    tini    sahajate   nava   annamanne   cha   nissaye   nava
upanissaye   tini  purejate  tini  asevane  tini  kamme  nava  vipake
nava  ahare  nava  indriye  nava  jhane  nava  magge  nava  sampayutte
tini   vippayutte   nava   atthiya   nava   natthiya   tini   vigate   tini
avigate nava.
     [12]   Sarammanam   dhammam   paccaya  sarammano  dhammo  uppajjati
nahetupaccaya:   tini   paticcasadisa   .    anarammanam   dhammam   paccaya
anarammano    dhammo   uppajjati  nahetupaccaya:   ekam  mahabhutam  ...
Asannasattanam    ekam  mahabhutam  ...  .   anarammanam   dhammam   paccaya
sarammano    dhammo   uppajjati   nahetupaccaya:   cakkhayatanam   paccaya
cakkhuvinnanam     kayayatanam    paccaya   kayavinnanam   vatthum    paccaya
ahetuka     sarammana     khandha    patisandhikkhane   vatthum    paccaya
vicikicchasahagato uddhaccasahagato moho.
     {12.1}  Anarammanam  dhammam  paccaya  sarammano  ca anarammano ca
dhamma   uppajjanti   nahetupaccaya:  vatthum   paccaya   sarammana khandha
mahabhute  paccaya  cittasamutthanam  rupam patisandhi. Sarammananca anarammananca
dhammam     paccaya    sarammano    dhammo    uppajjati   nahetupaccaya:
cakkhuvinnanasahagatam    ekam    khandhanca   cakkhayatananca   paccaya    tayo
khandha   dve   khandhe  ...  kayavinnanasahagatam   .pe.  sarammanam ekam
Khandhanca vatthunca paccaya tayo khandha dve khandhe ... Patisandhi.
     {12.2}   Sarammananca  anarammananca  dhammam  paccaya  anarammano
dhammo   uppajjati   nahetupaccaya:   sarammane  khandhe  ca  mahabhute ca
paccaya   cittasamutthanam   rupam   patisandhi   .  sarammananca  anarammananca
dhammam   paccaya   sarammano   ca   anarammano   ca  dhamma  uppajjanti
nahetupaccaya:   sarammanam   ekam   khandhanca   vatthunca   paccaya   tayo
khandha  dve  khandhe  ...   sarammane khandhe  ca  mahabhute  ca  paccaya
cittasamutthanam   rupam   patisandhikkhane   sarammanam   ekam  khandhanca  vatthunca
paccaya  tayo  khandha  dve khandhe ... Sarammane khandhe  ca mahabhute ca
paccaya katattarupam. Sankhittam.
     [13]  Nahetuya  nava  naarammane  tini  naadhipatiya nava naanantare
tini    nasamanantare    tini    naannamanne    tini    naupanissaye   tini
napurejate  nava  napacchajate  nava  naasevane  nava  nakamme  cattari
navipake   nava   naahare   ekam  naindriye  ekam  najhane  cattari
namagge   nava    nasampayutte   tini  navippayutte  dve  nonatthiya  tini
novigate tini.
     [14] Hetupaccaya naarammane tini ... Naadhipatiya nava.
                        Sankhittam.
     [15]  Nahetupaccaya  arammane  tini ... Anantare tini samanantare
tini sahajate nava. Sankhittam. ... Magge tini avigate nava.
                Nissayavaro paccayavarasadiso.
                       Samsatthavaro
     [16]  Sarammanam   dhammam   samsattho   sarammano  dhammo  uppajjati
hetupaccaya:   sarammanam   ekam   khandham   samsattha  tayo  khandha  .pe.
Dve khandhe samsattha dve khandha.
     [17]    Hetuya   ekam   arammane   ekam   adhipatiya   ekam
sabbattha ekam avigate ekam.
     [18]   Sarammanam   dhammam   samsattho  sarammano  dhammo  uppajjati
nahetupaccaya:   ahetukam   sarammanam  ekam  khandham  samsattha  tayo  khandha
dve   khandhe   ...   vicikicchasahagate  uddhaccasahagate  khandhe  samsattho
moho. Sankhittam.
     [19] Nahetuya ekam naadhipatiya ekam napurejate ekam napacchajate
ekam  naasevane  ekam nakamme ekam navipake ekam najhane ekam namagge
ekam navippayutte ekam.
     Evam itare dve gananapi sampayuttavaropi katabba.
                       Panhavaro



             The Pali Tipitaka in Roman Character Volume 43 page 1-9. https://84000.org/tipitaka/read/roman_item.php?book=43&item=1&items=19&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=43&item=1&items=19              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=43&item=1&items=19&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=43&item=1&items=19&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=43&i=1              Contents of The Tipitaka Volume 43 https://84000.org/tipitaka/read/?index_43 https://84000.org/tipitaka/english/?index_43

แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]