Paccayavāro
[266] Ajjhattikaṃ dhammaṃ paccayā ajjhattiko dhammo uppajjati
hetupaccayā: tīṇi paṭiccasadisā . bāhiraṃ dhammaṃ paccayā
bāhiro dhammo uppajjati hetupaccayā: bāhiraṃ ekaṃ khandhaṃ paccayā
dve khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe ... paṭisandhikkhaṇe
dvepi kātabbā yāva ajjhattikā mahābhūtā vatthuṃ
Paccayā bāhirā khandhā . bāhiraṃ dhammaṃ paccayā ajjhattiko
dhammo uppajjati hetupaccayā: bāhire khandhe paccayā cittaṃ
vatthuṃ paccayā cittaṃ paṭisandhikkhaṇe dvepi kātabbā . bāhiraṃ
dhammaṃ paccayā ajjhattiko ca bāhiro ca dhammā uppajjanti
hetupaccayā: bāhiraṃ ekaṃ khandhaṃ paccayā dve khandhā
cittasamuṭṭhānañca rūpaṃ dve khandhe ... vatthuṃ paccayā cittaṃ
sampayuttakā ca khandhā paṭisandhikkhaṇe dvepi kātabbā.
{266.1} Ajjhattikañca bāhirañca dhammaṃ paccayā ajjhattiko
dhammo uppajjati hetupaccayā: paṭisandhikkhaṇe cittañca sampayuttake
ca khandhe paccayā ajjhattikaṃ kaṭattārūpaṃ . ajjhattikañca bāhirañca
dhammaṃ paccayā bāhiro dhammo uppajjati hetupaccayā: bāhiraṃ ekaṃ
khandhañca cittañca paccayā dve khandhā cittasamuṭṭhānañca rūpaṃ
cittañca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ cittañca vatthuñca
paccayā bāhirā khandhā paṭisandhikkhaṇe tīṇipi kātabbā . ajjhattikañca
bāhirañca dhammaṃ paccayā ajjhattiko ca bāhiro ca dhammā uppajjanti
hetupaccayā: paṭisandhikkhaṇe bāhiraṃ ekaṃ khandhañca cittañca paccayā
dve khandhā ajjhattikañca bāhirañca kaṭattārūpaṃ dve khandhe ....
[267] Ajjhattikaṃ dhammaṃ paccayā ajjhattiko dhammo
uppajjati ārammaṇapaccayā: cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ
Kāyāyatanaṃ ... . ajjhattikaṃ dhammaṃ paccayā bāhiro dhammo uppajjati
ārammaṇapaccayā: cakkhāyatanañca cakkhuviññāṇañca paccayā
cakkhuviññāṇasahagatā khandhā kāyāyatanañca ... cittaṃ paccayā
sampayuttakā khandhā paṭisandhikkhaṇe .pe. ajjhattikaṃ dhammaṃ paccayā
ajjhattiko ca bāhiro ca dhammā uppajjanti ārammaṇapaccayā:
cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ sampayuttakā ca khandhā
kāyāyatanaṃ ... . bāhiraṃ dhammaṃ paccayā bāhiro dhammo uppajjati
ārammaṇapaccayā: bāhiraṃ ekaṃ khandhaṃ paccayā dve khandhā dve
khandhe ... Paṭisandhikkhaṇe vatthuṃ paccayā bāhirā khandhā.
{267.1} Bāhiraṃ dhammaṃ paccayā ajjhattiko dhammo uppajjati
ārammaṇapaccayā: bāhire khandhe paccayā cittaṃ vatthuṃ paccayā cittaṃ
paṭisandhikkhaṇe dvepi kātabbā . bāhiraṃ dhammaṃ paccayā ajjhattiko
ca bāhiro ca dhammā uppajjanti ārammaṇapaccayā: vatthuṃ paccayā
cittaṃ sampayuttakā ca khandhā paṭisandhikkhaṇe ekaṃ . ajjhattikañca
bāhirañca dhammaṃ paccayā ajjhattiko dhammo uppajjati ārammaṇapaccayā:
cakkhuviññāṇasahagate khandhe ca cakkhāyatanañca paccayā cakkhuviññāṇaṃ
kāyaviññāṇasahagate ....
{267.2} Ajjhattikañca bāhirañca dhammaṃ paccayā bāhiro
dhammo uppajjati ārammaṇapaccayā: cakkhuviññāṇasahagataṃ
ekaṃ khandhañca cakkhāyatanañca cakkhuviññāṇañca paccayā
dve khandhā dve khandhe ... kāyaviññāṇasahagataṃ ...
Bāhiraṃ ekaṃ khandhañca cittañca paccayā dve khandhā dve
khandhe ... cittañca vatthuñca paccayā bāhirā khandhā
paṭisandhikkhaṇe dvepi kātabbā . ajjhattikañca
bāhirañca dhammaṃ paccayā ajjhattiko ca bāhiro ca dhammā
uppajjanti ārammaṇapaccayā: cakkhuviññāṇasahagataṃ ekaṃ
khandhañca cakkhāyatanañca paccayā dve khandhā cakkhuviññāṇañca
dve khandhe .... Saṅkhittaṃ.
[268] Hetuyā nava ārammaṇe nava adhipatiyā pañca
anantare nava samanantare nava sahajāte nava aññamaññe
nava nissaye nava upanissaye nava purejāte nava āsevane nava
kamme nava sabbattha nava avigate nava.
[269] Ajjhattikaṃ dhammaṃ paccayā ajjhattiko dhammo uppajjati
nahetupaccayā: ahetukapaṭisandhikkhaṇe cittaṃ paccayā ajjhattikaṃ
kaṭattārūpaṃ cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ . saṅkhittaṃ . evaṃ
navapi pañhā kātabbā pañcaviññāṇampi pavesetabbaṃ tīṇi yeva
moho.
[270] Nahetuyā nava naārammaṇe nava naadhipatiyā nava
naanantare nava nasamanantare nava naaññamaññe nava naupanissaye
nava napurejāte nava napacchājāte nava naāsevane nava nakamme
tīṇi navipāke pañca naāhāre ekaṃ naindriye ekaṃ najhāne
nava namagge nava nasampayutte nava navippayutte pañca
Nonatthiyā nava novigate nava .
Evaṃ itare dve gaṇanāpi nissayavāropi kātabbā.
The Pali Tipitaka in Roman Character Volume 43 page 156-160.
http://84000.org/tipitaka/read/roman_item.php?book=43&item=266&items=5
Classified by [Item Number] :-
http://84000.org/tipitaka/read/roman_item.php?book=43&item=266&items=5&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item.php?book=43&item=266&items=5
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem.php?book=43&item=266&items=5
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=43&i=266
Contents of The Tipitaka Volume 43
http://84000.org/tipitaka/read/?index_43
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com