ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
 
	The Tipitaka Volume 45 contains 3180 items.
	Which is divided into 3 books as follows :-
	   1.)  Book 45.1  contains   520	items.
	   2.)  Book 45.2  contains 1172	items.
	   3.)  Book 45.3  contains 1488	items.
Search Result : Found 1 Results as follows in Book 45.3

TIPITAKA Volume 45 : PALI ROMAN Abhidhamma Pitaka Vol 12 : Abhi. Pa.(6) Paccanīya-Anulomapaccanīya-Paccanīyānulomapaṭṭhānaṃ
     [1201] Hetuyā tīṇi.
        Nasanidassanattikanauppannattike sanidassanattikauppannattikaṃ
     [1202]    Nasanidassanasappaṭigho   nauppanno   dhammo   anidassana-
appaṭighassa uppannassa dhammassa ārammaṇapaccayena paccayo:.
     [1203] Ārammaṇe cha.
          Nasanidassanattikanaatītattike sanidassanattikaatītattikaṃ
     [1204]   Nasanidassanasappaṭigho   napaccuppanno   dhammo  anidassana-
appaṭighassa paccuppannassa dhammassa ārammaṇapaccayena paccayo:.
     [1205] Ārammaṇe cha.
                Nasanidassanattikanaatītārammaṇattike
                 sanidassanattikaatītārammaṇattikaṃ
     [1206]    Nasanidassanasappaṭighaṃ    naatītārammaṇaṃ    dhammaṃ    paṭicca
anidassanaappaṭigho atītārammaṇo dhammo uppajjati hetupaccayā:.
     [1207] Hetuyā tīṇi.
     [1208]    Nasanidassanasappaṭighaṃ   naanāgatārammaṇaṃ   dhammaṃ   paccayā
anidassanaappaṭigho        anāgatārammaṇo       dhammo       uppajjati
hetupaccayā:.
     [1209] Hetuyā tīṇi.
     [1210]   Nasanidassanasappaṭighaṃ   napaccuppannārammaṇaṃ   dhammaṃ   paṭicca
anidassanaappaṭigho       paccuppannārammaṇo       dhammo      uppajjati
Hetupaccayā:.
     [1211] Hetuyā tīṇi.
               Nasanidassanattikanaajjhattārammaṇattike
                sanidassanattikaajjhattārammaṇattikaṃ
     [1212]    Nasanidassanasappaṭighaṃ    naajjhattārammaṇaṃ   dhammaṃ   paṭicca
anidassanaappaṭigho        ajjhattārammaṇo       dhammo       uppajjati
hetupaccayā:.
     [1213] Hetuyā tīṇi.
     [1214]    Nasanidassanasappaṭighaṃ    nabahiddhārammaṇaṃ    dhammaṃ   paṭicca
anidassanaappaṭigho bahiddhārammaṇo dhammo uppajjati hetupaccayā:.
     [1215] Hetuyā tīṇi avigate tīṇi.
            Sahajātavārampi paccayavārampi saṃsaṭṭhavārampi
           sampayuttavārampi pañhāvārampi vitthāretabbaṃ.
              Paccanīyānulomatikattikapaṭṭhānaṃ niṭṭhitaṃ.
                       ---------
                  Paccanīyānulomadukadukapaṭṭhānaṃ
             nahetudukanasahetukaduke hetudukasahetukadukaṃ
     [1216]  Nahetuṃ  nasahetukaṃ  dhammaṃ  paṭicca  hetu  sahetuko  dhammo
uppajjati    hetupaccayā:   nahetuṃ   nasahetukaṃ   dhammaṃ   paṭicca   nahetu
sahetuko   dhammo   uppajjati   hetupaccayā:   nahetuṃ   nasahetukaṃ  dhammaṃ
Paṭicca   hetu   sahetuko   ca  nahetu  sahetuko  ca  dhammā  uppajjanti
hetupaccayā:   tīṇi   .   nanahetuṃ   nasahetu   kaṃ  dhammaṃ  paṭicca  nahetu
sahetuko dhammo uppajjati hetupaccayā: ekaṃ.
     [1217]    Hetuyā    cattāri   ārammaṇe   cattāri   avigate
cattāri.
     [1218]   Nanahetu   nasahetuko   dhammo   nahetussa   sahetukassa
dhammassa hetupaccayena paccayo:.
     [1219] Hetuyā ekaṃ ārammaṇe cha avigate pañca.
                   Pañhāvāraṃ vitthāretabbaṃ
     [1220]  Nahetuṃ  naahetu  kaṃ  dhammaṃ  paṭicca nahetu ahetuko dhammo
uppajjati   hetupaccayā:   ekaṃ   .   nanahetuṃ  naahetukaṃ  dhammaṃ  paṭicca
nahetu   ahetuko   dhammo   uppajjati   hetupaccayā:  ekaṃ  .  nahetuṃ
naahetukañca   nanahetuṃ   naahetukañca   dhammaṃ   paṭicca   nahetu  ahetuko
dhammo uppajjati hetupaccayā: ekaṃ.
     [1221] Hetuyā tīṇi.
         Nahetudukanahetusampayuttaduke hetudukahetusampayuttadukaṃ
     [1222]  Nahetuṃ  nahetusampayuttaṃ  dhammaṃ  paṭicca hetu hetusampayutto
dhammo uppajjati hetupaccayā:.
     [1223] Hetuyā cattāri.
     [1224]    Nahetuṃ    nahetuvippayuttaṃ    dhammaṃ    paṭicca   nahetu
Hetuvippayutto dhammo uppajjati hetupaccayā:.
     [1225] Hetuyā tīṇi.
          Nahetudukanahetusahetukaduke hetudukahetusahetukadukaṃ
     [1226]   Nahetuṃ   nahetuñcevanaahetukañca   dhammaṃ   paṭicca  hetu
hetucevasahetukoca dhammo uppajjati hetupaccayā:.
     [1227] Hetuyā ekaṃ.
     [1228]    Nanahetuṃ    naahetukañcevananahetuñca    dhammaṃ   paṭicca
nahetu sahetukocevanacahetu dhammo uppajjati hetupaccayā:.
     [1229] Hetuyā ekaṃ.
                Nahetudukanahetuhetusampayuttaduke
                  hetudukahetuhetusampayuttadukaṃ
     [1230]    Nahetuṃ   nahetuñcevanahetuvippayuttañca   dhammaṃ   paṭicca
hetu hetucevahetusampayuttoca dhammo uppajjati hetupaccayā:.
     [1231] Hetuyā ekaṃ.
     [1232]   Nanahetuṃ   nahetuvippayuttañcevananahetuñca   dhammaṃ  paṭicca
nahetu hetusampayuttocevanacahetu dhammo uppajjati hetupaccayā:.
     [1233] Hetuyā ekaṃ.



             The Pali Tipitaka in Roman Character Volume 45 page 507-510. https://84000.org/tipitaka/read/roman_item.php?book=45&item=1201&items=33              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=45&item=1201&items=33&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=45&item=1201&items=33              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=45&item=1201&items=33              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=45&i=1201              Contents of The Tipitaka Volume 45 https://84000.org/tipitaka/read/?index_45 https://84000.org/tipitaka/english/?index_45

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]