ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 5 : PALI ROMAN Vinaya Pitaka Vol 5 : Vinaya. Mahā (2)
     [132]  Tena  kho  pana  samayena rājagahakassa seṭṭhissa sattavassiko
sīsābādho   hoti   .   bahū  mahantā  mahantā  disāpāmokkhā  vejjā
āgantvā   tikicchantā   nāsakkhiṃsu   arogaṃ  kātuṃ  bahuṃ  hiraññaṃ  ādāya
agamaṃsu   .   apica  vejjehi  paccakkhāto  hoti  .  ekacce  vejjā
evamāhaṃsu   pañcamaṃ  divasaṃ  seṭṭhī  gahapati  kālaṃ  karissatīti  .  ekacce
vejjā evamāhaṃsu sattamaṃ divasaṃ seṭṭhī gahapati kālaṃ karissatīti.
     {132.1}   Athakho   rājagahakassa  negamassa  etadahosi  ayaṃ  kho
seṭṭhī   gahapati  bahūpakāro  rañño  ceva  negamassa  ca  apica  vejjehi
paccakkhāto   ekacce   vejjā   evamāhaṃsu   pañcamaṃ   divasaṃ   seṭṭhī
gahapati   kālaṃ   karissatīti   ekacce  vejjā  evamāhaṃsu  sattamaṃ  divasaṃ
seṭṭhī  gahapati  kālaṃ  karissatīti  ayaṃ  ca  rañño  jīvako  vejjo  taruṇo
bhadrako   yannūna   mayaṃ   rājānaṃ   jīvakaṃ   vejjaṃ   yāceyyāma  seṭṭhiṃ
@Footnote: 1 Yu. bhūsāpetvā. 2 Po. Ma. upaṭṭhāhi.

--------------------------------------------------------------------------------------------- page179.

Gahapatiṃ tikicchitunti . athakho rājagahako negamo yena rājā māgadho seniyo bimbisāro tenupasaṅkami upasaṅkamitvā rājānaṃ māgadhaṃ seniyaṃ bimbisāraṃ etadavoca ayaṃ deva seṭṭhī gahapati bahūpakāro devassa ceva negamassa ca apica vejjehi paccakkhāto [1]- Ekacce vejjā evamāhaṃsu pañcamaṃ divasaṃ seṭṭhī gahapati kālaṃ karissatīti ekacce vejjā evamāhaṃsu sattamaṃ divasaṃ seṭṭhī gahapati kālaṃ karissatīti sādhu devo jīvakaṃ vejjaṃ āṇāpetu seṭṭhiṃ gahapatiṃ tikicchitunti. {132.2} Athakho rājā māgadho seniyo bimbisāro jīvakaṃ komārabhaccaṃ āṇāpesi gaccha bhaṇe jīvaka seṭṭhiṃ gahapatiṃ tikicchāhīti. Evaṃ devāti kho jīvako komārabhacco rañño māgadhassa seniyassa bimbisārassa paṭissuṇitvā yena seṭṭhī gahapati tenupasaṅkami upasaṅkamitvā seṭṭhissa gahapatissa vikāraṃ sallakkhetvā seṭṭhiṃ gahapatiṃ etadavoca sacāhantaṃ gahapati arogaṃ kareyyaṃ 2- kiṃ me assa deyyadhammoti . sabbaṃ sāpateyyañca te ācariya hotu ahañca te dāsoti . sakkhasi pana tvaṃ gahapati ekena passena satta māse nipajjitunti . sakkomahaṃ ācariya ekena passena satta māse nipajjitunti . sakkhasi pana tvaṃ gahapati dutiyena passena satta māse nipajjitunti . sakkomahaṃ ācariya dutiyena passena satta māse @Footnote: 1 Po. hoti. 2 Yu. arogāpeyyaṃ.

--------------------------------------------------------------------------------------------- page180.

Nipajjitunti . sakkhasi 1- pana tvaṃ gahapati uttāno satta māse nipajjitunti. Sakkomahaṃ ācariya uttāno satta māse nipajjitunti. {132.3} Athakho jīvako komārabhacco seṭṭhiṃ gahapatiṃ mañcake nipajjāpetvā 2- mañcake sambandhitvā sīsacchaviṃ uppāṭetvā 3- sibbiniṃ vināmetvā dve pāṇake nīharitvā janassa dassesi passatha 4- ime dve pāṇake ekaṃ khuddakaṃ ekaṃ mahallakaṃ ye te ācariyā evamāhaṃsu pañcamaṃ divasaṃ seṭṭhī gahapati kālaṃ karissatīti tehāyaṃ mahallako pāṇako diṭṭho pañcamaṃ divasaṃ seṭṭhissa gahapatissa matthaluṅgaṃ pariyādayissati matthaluṅgassa pariyādānā seṭṭhī gahapati kālaṃ karissati sudiṭṭho tehi ācariyehi yepi te ācariyā evamāhaṃsu sattamaṃ divasaṃ seṭṭhī gahapati kālaṃ karissatīti tehāyaṃ khuddako pāṇako diṭṭho sattamaṃ divasaṃ seṭṭhissa gahapatissa matthaluṅgaṃ pariyādayissati matthaluṅgassa pariyādānā seṭṭhī gahapati kālaṃ karissati sudiṭṭho tehipi 5- ācariyehīti sibbiniṃ sampaṭicchādetvā 6- sīsacchaviṃ sibbetvā ālepaṃ adāsi. {132.4} Athakho seṭṭhī gahapati sattāhassa accayena jīvakaṃ komārabhaccaṃ etadavoca nāhaṃ ācariya sakkomi ekena passena satta māse nipajjitunti . nanu me tvaṃ gahapati paṭissuṇi sakkomahaṃ ācariya ekena passena @Footnote: 1 Ma. Yu. sakkhissasi. 2 Po. nipātetvā. 3 Yu. upphāletvā. 4 Yu. @passathayyo. 5 Ma. Yu. pisaddo na dissati. 6 Yu. sampādetvā.

--------------------------------------------------------------------------------------------- page181.

Satta māse nipajjitunti . saccāhaṃ ācariya paṭissuṇiṃ apāhaṃ marissāmi nāhaṃ sakkomi ekena passena satta māse nipajjitunti . Tenahi tvaṃ gahapati dutiyena passena satta māse nipajjāhīti. {132.5} Athakho seṭṭhī gahapati sattāhassa accayena jīvakaṃ komārabhaccaṃ etadavoca nāhaṃ ācariya sakkomi dutiyena passena satta māse nipajjitunti . nanu me tvaṃ gahapati paṭissuṇi sakkomahaṃ ācariya dutiyena passena satta māse nipajjitunti . saccāhaṃ ācariya paṭissuṇiṃ apāhaṃ marissāmi nāhaṃ sakkomi dutiyena passena satta māse nipajjitunti . tenahi tvaṃ gahapati uttāno satta māse nipajjāhīti. {132.6} Athakho seṭṭhī gahapati sattāhassa accayena jīvakaṃ komārabhaccaṃ etadavoca nāhaṃ ācariya sakkomi uttāno satta māse nipajjitunti . nanu me tvaṃ gahapati paṭissuṇī sakkomahaṃ ācariya uttāno satta māse nipajjitunti . saccāhaṃ ācariya paṭissuṇiṃ apāhaṃ marissāmi nāhaṃ sakkomi uttāno satta māse nipajjitunti . ahañce taṃ gahapati na vadeyyaṃ ettakaṃpi tvaṃ na nipajjeyyāsi apica paṭikaccevāsi 1- mayā ñāto tīhi sattāhehi seṭṭhī gahapati arogo bhavissatīti uṭṭhehi gahapati arogosi jānāhi kiṃ me deyyadhammoti . sabbaṃ sāpateyyañca te ācariya hotu ahañca te dāsoti . alaṃ gahapati mā @Footnote: 1 Yu. paṭigacceva.

--------------------------------------------------------------------------------------------- page182.

Me tvaṃ sabbaṃ sāpateyyaṃ adāsi mā ca me dāso rañño satasahassaṃ dehi mayhaṃ satasahassanti . athakho seṭṭhī gahapati arogo samāno rañño satasahassaṃ adāsi jīvakassa komārabhaccassa satasahassaṃ.


             The Pali Tipitaka in Roman Character Volume 5 page 178-182. https://84000.org/tipitaka/read/roman_item.php?book=5&item=132&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=5&item=132&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=5&item=132&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=5&item=132&items=1&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=5&i=132              Contents of The Tipitaka Volume 5 https://84000.org/tipitaka/read/?index_5 https://84000.org/tipitaka/english/?index_5

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]