ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter
TIPITAKA Volume 5 : PALI ROMAN Vinaya Pitaka Vol 5 : Vinaya. Mahā (2)
     [259]   Athakho   āyasmā   upāli   yena   bhagavā  tenupasaṅkami
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi  .  ekamantaṃ
nisinno   kho   āyasmā   upāli   bhagavantaṃ   etadavoca  yasmiṃ  bhante
vatthusmiṃ   hoti   saṅghassa   bhaṇḍanaṃ  kalaho  viggaho  vivādo  saṅghabhedo
saṅgharāji     saṅghavavatthānaṃ     saṅghanānākaraṇaṃ    saṅgho    taṃ    vatthuṃ
avinicchinitvā   amūlā   mūlaṃ   gantvā  saṅghasāmaggiṃ  karoti  dhammikā  nu
kho sā bhante saṅghasāmaggīti.
     {259.1}   Yasmiṃ  upāli  vatthusmiṃ  hoti  saṅghassa  bhaṇḍanaṃ  kalaho
viggaho   vivādo   saṅghabhedo   saṅgharāji  saṅghavavatthānaṃ  saṅghanānākaraṇaṃ
saṅgho  taṃ  vatthuṃ  avinicchinitvā  amūlā  mūlaṃ  gantvā  saṅghasāmaggiṃ karoti
adhammikā sā upāli saṅghasāmaggīti.
     {259.2}   Yasmiṃ   pana   bhante  vatthusmiṃ  hoti  saṅghassa  bhaṇḍanaṃ
kalaho    viggaho    vivādo    saṅghabhedo    saṅgharāji   saṅghavavatthānaṃ
saṅghanānākaraṇaṃ   saṅgho   taṃ   vatthuṃ   vinicchinitvā   mūlā  mūlaṃ  gantvā
saṅghasāmaggiṃ   karoti   dhammikā   nu  kho  sā  bhante  saṅghasāmaggīti .
@Footnote: 1 Sī. Yu. katā saṅghena tassa vatthussa vūpasamāya saṅghasāmaggī nīhatā saṅgharāji
@nīhato saṅghabhedo.

--------------------------------------------------------------------------------------------- page353.

Yasmiṃ upāli vatthusmiṃ hoti saṅghassa bhaṇḍanaṃ kalaho viggaho vivādo saṅghabhedo saṅgharāji saṅghavavatthānaṃ saṅghanānākaraṇaṃ saṅgho taṃ vatthuṃ vinicchinitvā mūlā mūlaṃ gantvā saṅghasāmaggiṃ karoti dhammikā sā upāli saṅghasāmaggīti. {259.3} Kati nu kho bhante saṅghasāmaggiyoti. Dve 1- upāli saṅghasāmaggiyo atthi upāli saṅghasāmaggī atthāpetā byañjanupetā atthi upāli saṅghasāmaggī atthupetā ca byañjanupetā ca . Katamā ca upāli saṅghasāmaggī atthāpetā byañjanupetā. {259.4} Yasmiṃ upāli vatthusmiṃ hoti saṅghassa bhaṇḍanaṃ kalaho viggaho vivādo saṅghabhedo saṅgharāji saṅghavavatthānaṃ saṅghanānākaraṇaṃ saṅgho taṃ vatthuṃ avinicchinitvā amūlā mūlaṃ gantvā saṅghasāmaggiṃ karoti ayaṃ vuccati upāli saṅghasāmaggī atthāpetā byañjanupetā . katamā ca upāli saṅghasāmaggī atthupetā ca byañjanupetā ca . Yasmiṃ upāli vatthusmiṃ hoti saṅghassa bhaṇḍanaṃ kalaho viggaho vivādo saṅghabhedo saṅgharāji saṅghavavatthānaṃ saṅghanānākaraṇaṃ saṅgho taṃ vatthuṃ vinicchinitvā mūlā mūlaṃ gantvā saṅghasāmaggiṃ karoti ayaṃ vuccati upāli saṅghasāmaggī atthupetā ca byañjanupetā ca. Imā kho upāli dve saṅghasāmaggiyoti. {259.5} Athakho āyasmā upāli uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā yena bhagavā tenañjalimpaṇāmetvā bhagavantaṃ gāthāya ajjhabhāsi @Footnote: 1 Ma. dvemā.

--------------------------------------------------------------------------------------------- page354.

[260] Saṅghassa kiccesu ca mantanāsu ca atthesu jātesu vinicchayesu ca kathampakārodha naro mahatthiko bhikkhu kathaṃ hotidha paggahārahoti. Anānuvajjo paṭhamena sīlato avekkhitācārasusaṃvutindriyo paccatthikā nopavadanti dhammato na hissa taṃ hoti vadeyyu yena naṃ 1-. So tādiso sīlavisuddhiyā ṭhito visārado hoti visayha bhāsati nacchambhati parisagato na vedhati atthaṃ na hāpeti anuyyutaṃ bhaṇaṃ tatheva pañhaṃ parisāsu pucchito na cāpi 2- pajjhāyati na maṅku hoti. So kālāgataṃ byākaraṇārahaṃ vaco rañjeti viññūparisaṃ vicakkhaṇo sagāravo vuḍḍhataresu bhikkhusu ācerakamhi 3- ca sake visārado alaṃ pametuṃ paguṇo kathetave paccatthikānañca viraddhikovido 4- @Footnote: 1 Po. taṃ. 2 Ma. Yu. ceva. 3 Po. ācārakamhi. 4 Po. visaṇdhikovido.

--------------------------------------------------------------------------------------------- page355.

Paccatthikā yena vajanti niggahaṃ mahājano paññāpanañca 1- gacchati sakañca ādāyamayaṃ na riñcati veyyākaraṃ 2- pañhamanūpaghātikaṃ dūteyyakammesu alaṃ samuggaho saṅghassa kiccesu ca āhunaṃ yathā karaṃvaco bhikkhugaṇena pesito ahaṃ karomīti na tena maññati āpajjati yāvatakesu vatthusu āpattiyā hoti yathā ca vuṭṭhiti 3- ete vibhaṅgā ubhayassa sāgatā 4- āpattivuṭṭhānapadassa kovido nissāraṇaṃ gacchati yāni cācaraṃ nissārito hoti yathā ca vatthunā 5- osāraṇaṃ taṃvusitassa jantuno etaṃpi jānāti vibhaṅgakovido sagāravo vuḍḍhataresu bhikkhusu navesu theresu ca majjhimesu ca mahājanassatthacarodha paṇḍito so tādiso bhikkhu idha paggahārahoti. @Footnote: 1 Ma. saññapanañca. 2 Po. veyyānaṃ karaṃ. 2 Ma. viyākaraṃ. Sī. so byākaraṃ. @Yu. vayākaraṇaṃ. 3 Yu. vuṭṭhāti. 4 Ma. svāgatā. 5 Po. Ma. vattanā.

--------------------------------------------------------------------------------------------- page356.

Kosambikkhandhakaṃ dasamaṃ 1-. --------- Tassuddānaṃ [261] Kosambiyaṃ jinavaro vivādāpattidassane ukkhipeyya yasmiṃ tasmiṃ tassa 2- yāpatti desaye. Antosīmāya tattheva bālakañceva vaṃsadā 3- pārileyyā ca sāvatthī sārīputto ca kolito mahākassapakaccāno koṭṭhito kappinena 4- ca mahācundo ca 5- anuruddho revato upālivhayo 6- ānando rāhulo ceva gotamīnāthapiṇḍiko 7- visākhā migāramātā ca 8- senāsanaṃ vivittañca āmisaṃ samakaṃpi ca na kehi 9- chando dātabbo upāli paripucchito anupavajjo sīlena 10- sāmaggī jinasāsaneti 11-. Mahāvaggo samatto 12-. --------- @Footnote: 1 Po. kosambikā niṭṭhitā. Ma. kosambakakkhandhako sadaso. Yu. kosambakkhandhako @dasamo. 2 Ma. saddhā. 3 Po. kosambiyaṃ jinavaro .pe. bālakañceva vaṃsadāti @divaḍḍhagāthā na dissati "suttantiko vinayadharo ukkhittā ceva pakkhikāti aḍḍhagāthā @pana dissati. 4 Po. kappinopi ca. 5 Po. Ma. Yu. casaddo natthi. @6 Po. revatopālisambiyo. Ma. upāli cubho. 7 Po. gotamīsudatena ca. @8 Po. Ma. visākhā migāramātācāti ime pāṭhā na dissanti. 9 Po. na kehipi. @Yu. na kena. 10 Po. anuvajjo ca vimalo. Ma. anānuvajjo sīlena. Yu. anupavajji @visīlena. 11 Po. jinasāsananti. 12 Po. mahāvaggapāṭho niṭṭhito. Ma. mahāvaggapāli @niṭaṭhitā. Yu. mahāvaggaṃ samattaṃ.


             The Pali Tipitaka in Roman Character Volume 5 page 352-356. https://84000.org/tipitaka/read/roman_item.php?book=5&item=259&items=3&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=5&item=259&items=3&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=5&item=259&items=3&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=5&item=259&items=3&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=5&i=259              Contents of The Tipitaka Volume 5 https://84000.org/tipitaka/read/?index_5 https://84000.org/tipitaka/english/?index_5

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]