ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 5 : PALI ROMAN Vinaya Pitaka Vol 5 : Vinaya. Mahā (2)
     [44]  Tena  kho  pana  samayena aññatarassa bhikkhuno gharadinnakābādho
hoti   .   bhagavato   etamatthaṃ   ārocesuṃ   .   anujānāmi  bhikkhave
sītāloḷiṃ    pāyetunti    .   tena   kho   pana   samayena   aññataro
bhikkhu   duṭṭhagahaṇiko   1-   hoti  .  bhagavato  etamatthaṃ  ārocesuṃ .
Anujānāmi  bhikkhave  āmisakhāraṃ  pāyetunti  .  tena  kho  pana  samayena
aññatarassa   bhikkhuno   paṇḍurogābādho   hoti   .   bhagavato  etamatthaṃ
@Footnote: 1 Sī. duṭṭhugahaṇiko.
Ārocesuṃ  .  anujānāmi  bhikkhave  muttaharīṭakaṃ  pāyetunti  .  tena kho
pana   samayena   aññatarassa   bhikkhuno  chavidosābādho  hoti  .  bhagavato
etamatthaṃ ārocesuṃ. Anujānāmi bhikkhave gandhālepaṃ kātunti.
     {44.1}  Tena  kho  pana  samayena  aññataro  bhikkhu  abhisannakāyo
hoti   .   bhagavato   etamatthaṃ   ārocesuṃ   .   anujānāmi  bhikkhave
virecanaṃ    pātunti    .   acchakañjiyā   attho   hoti   .   bhagavato
etamatthaṃ    ārocesuṃ   .   anujānāmi   bhikkhave   acchakañjikanti  .
Akaṭayūsena   attho   hoti   .   bhagavato   etamatthaṃ   ārocesuṃ  .
Anujānāmi   bhikkhave   akaṭayūsanti   .   kaṭākaṭena   attho   hoti .
Bhagavato   etamatthaṃ   ārocesuṃ  .  anujānāmi  bhikkhave  kaṭākaṭanti .
Paṭicchādanīyena   attho   hoti   .   bhagavato  etamatthaṃ  ārocesuṃ .
Anujānāmi bhikkhave paṭicchādanīyanti.
     [45]  Tena  kho  pana  samayena āyasmā pilindavaccho 1- rājagahe
pabbhāraṃ   sodhāpeti   lenaṃ   kattukāmo   .   athakho  rājā  māgadho
seniyo    bimbisāro    yena    āyasmā   pilindavaccho   tenupasaṅkami
upasaṅkamitvā     āyasmantaṃ    pilindavacchaṃ    abhivādetvā    ekamantaṃ
nisīdi   .  ekamantaṃ  nisinno  kho  rājā  māgadho  seniyo  bimbisāro
āyasmantaṃ   pilindavacchaṃ   etadavoca  kiṃ  bhante  thero  kārāpetīti .
Pabbhāraṃ   mahārāja   sodhāpemi   lenaṃ  kattukāmoti  .  attho  bhante
@Footnote: 1 Sī. pilindivaccho.
Ayyassa   ārāmikenāti   .   na   kho  mahārāja  bhagavatā  ārāmiko
anuññātoti    .    tenahi    bhante    bhagavantaṃ    paṭipucchitvā   mama
āroceyyāthāti   .   evaṃ   mahārājāti  kho  āyasmā  pilindavaccho
rañño    māgadhassa   seniyassa   bimbisārassa   paccassosi   .   athakho
āyasmā   pilindavaccho   rājānaṃ   māgadhaṃ   seniyaṃ   bimbisāraṃ  dhammiyā
kathāya   sandassesi   samādapesi   samuttejesi   sampahaṃsesi   .  athakho
rājā    māgadho    seniyo    bimbisāro   āyasmatā   pilindavacchena
dhammiyā    kathāya    sandassito   samādapito   samuttejito   sampahaṃsito
uṭṭhāyāsanā   āyasmantaṃ   pilindavacchaṃ   abhivādetvā   padakkhiṇaṃ  katvā
pakkāmi   .   athakho   āyasmā   pilindavaccho   bhagavato  santike  dūtaṃ
pāhesi    rājā   bhante   māgadho   seniyo   bimbisāro   ārāmikaṃ
dātukāmo kathaṃ nu kho bhante paṭipajjitabbanti.
     {45.1}  Athakho  bhagavā  etasmiṃ  nidāne  etasmiṃ  pakaraṇe dhammiṃ
kathaṃ   katvā   bhikkhū   āmantesi   anujānāmi  bhikkhave  ārāmikanti .
Dutiyampi    kho   rājā   māgadho   seniyo   bimbisāro   yenāyasmā
pilindavaccho    tenupasaṅkami    upasaṅkamitvā    āyasmantaṃ    pilindavacchaṃ
abhivādetvā   ekamantaṃ   nisīdi   .   ekamantaṃ   nisinno  kho  rājā
māgadho    seniyo    bimbisāro   āyasmantaṃ   pilindavacchaṃ   etadavoca
anuññāto  bhante  bhagavatā  ārāmikoti  .  evaṃ  mahārājāti. Tenahi
bhante   ayyassa  ārāmikaṃ  dammīti  .  athakho  rājā  māgadho  seniyo
Bimbisāro     āyasmato     pilindavacchassa    ārāmikaṃ    paṭissuṇitvā
vissaritvā   cirena   satiṃ   paṭilabhitvā   aññataraṃ   sabbatthakaṃ   mahāmattaṃ
āmantesi   yo   mayā   bhaṇe   ayyassa  ārāmiko  paṭissuto  dinno
so  ārāmikoti  1-  .  na  kho  deva  ayyassa  ārāmiko dinnoti.
Kīvaciraṃ  nu  kho  bhaṇe  ito  ratti  2-  hotīti . Athakho so mahāmatto
rattiyo   gaṇetvā   3-  rājānaṃ  māgadhaṃ  seniyaṃ  bimbisāraṃ  etadavoca
pañca  deva  rattisatānīti  .  tenahi  bhaṇe  ayyassa  pañca ārāmikasatāni
dehīti   4-  .  evaṃ  devāti  kho  so  mahāmatto  rañño  māgadhassa
seniyassa     bimbisārassa    paṭissuṇitvā    āyasmato    pilindavacchassa
pañca   ārāmikasatāni   adāsi   5-  .  pāṭiyekko  gāmo  nivisi .
Ārāmikagāmakotipi naṃ āhaṃsu pilindavacchagāmakotipi 6- naṃ āhaṃsu.
     [46]   Tena   kho   pana  samayena  āyasmā  pilindavaccho  tasmiṃ
gāmake    kulupako    hoti    .    athakho    āyasmā   pilindavaccho
pubbaṇhasamayaṃ    nivāsetvā    pattacīvaramādāya    pilindavacchagāmakaṃ   7-
piṇḍāya  pāvisi  .  tena  kho  pana samayena tasmiṃ gāmake ussavo hoti.
Dārakā  alaṅkatā  mālākitā  kīḷanti  .  athakho  āyasmā  pilindavaccho
@Footnote: 1 Po. dinno hoti so ārāmikoti. 2 Po. paṭisataṃ. Sī. Ma. Yu. hitaṃ.
@3 Sī. Yu. vigaṇetvā. 4 Po. Sī. Ma. Yu. dethāti. 5 Sī. Ma. Yu. pādāsi.
@6 Sī. pilindigāmakotipi. Yu. pilindagāmakotipi. 7 Po. Ma. Yu. pilindagāmaṃ.
Pilindavacchagāmake   1-   sapadānaṃ   piṇḍāya  caramāno  yena  aññatarassa
ārāmikassa     nivesanaṃ     tenupasaṅkami     upasaṅkamitvā    paññatte
āsane   nisīdi   .   tena   kho   pana  samayena  tassā  ārāmikiniyā
dhītā   aññe   dārake   alaṅkate   2-  mālākite  passitvā  rodati
mālaṃ   me   detha   alaṅkāraṃ   me   dethāti   .   athakho  āyasmā
pilindavaccho   taṃ   ārāmikiniṃ  etadavoca  kissāyaṃ  dārikā  rodatīti .
Ayaṃ  bhante  dārikā  aññe  dārake  alaṅkate  3- mālākite passitvā
rodati   mālaṃ   me   detha   alaṅkāraṃ   me   dethāti  kuto  amhākaṃ
duggatānaṃ mālā kuto alaṅkāroti 4-.
     {46.1}   Athakho   āyasmā   pilindavaccho   aññataraṃ   tiṇaṇḍūpakaṃ
gahetvā    taṃ    ārāmikiniṃ   etadavoca   handimaṃ   tiṇaṇḍūpakaṃ   tassā
dārikāya   sīse   paṭimuñcāhīti   5-   .   athakho  sā  ārāmikinī  taṃ
tiṇaṇḍūpakaṃ    gahetvā   tassā   dārikāya   sīse   paṭimuñci   .   sā
ahosi    suvaṇṇamālā    abhirūpā    dassanīyā   pāsādikā   .   natthi
tādisā    raññopi    antepure   suvaṇṇamālā   .   manussā   rañño
māgadhassa    seniyassa    bimbisārassa    ārocesuṃ    amukassa    deva
ārāmikassa    ghare    suvaṇṇamālā    abhirūpā   dassanīyā   pāsādikā
natthi    tādisā   devassāpi   antepure   suvaṇṇamālā   kuto   tassa
duggatassa    nissaṃsayaṃ    corikāya    ābhatāti    .    athakho   rājā
māgadho    seniyo    bimbisāro    taṃ   ārāmikakulaṃ   bandhāpesi  .
@Footnote: 1 Po. Ma. Yu. pilindagāmake. 2-3 Po. Ma. dārike alaṅkite. 4 Po. Yu.
@alaṅkārāti. 5 Po. Sī. Ma. Yu. paṭimuñcāti.
Dutiyampi    kho    āyasmā    pilindavaccho   pubbaṇhasamayaṃ   nivāsetvā
pattacīvaramādāya   pilindavacchagāmakaṃ   piṇḍāya   pāvisi   pilindavacchagāmake
sapadānaṃ    piṇḍāya    caramāno   yena   tassa   ārāmikassa   nivesanaṃ
tenupasaṅkami   upasaṅkamitvā   paṭivissake   pucchi   1-   kahaṃ   idaṃ  2-
ārāmikakulaṃ   gatanti   .   etissā   bhante   suvaṇṇamālāya   kāraṇā
raññā bandhāpitanti.
     {46.2}   Athakho  āyasmā  pilindavaccho  yena  rañño  māgadhassa
seniyassa     bimbisārassa     nivesanaṃ     tenupasaṅkami    upasaṅkamitvā
paññatte āsane nisīdi.
     {46.3}  Athakho  rājā  māgadho  seniyo  bimbisāro yenāyasmā
pilindavaccho    tenupasaṅkami    upasaṅkamitvā    āyasmantaṃ    pilindavacchaṃ
abhivādetvā   ekamantaṃ   nisīdi   .   ekamantaṃ   nisinnaṃ  kho  rājānaṃ
māgadhaṃ   seniyaṃ   bimbisāraṃ   āyasmā   pilindavaccho   etadavoca  kissa
mahārāja   ārāmikakulaṃ   bandhāpitanti   .   tassa   bhante  ārāmikassa
ghare   suvaṇṇamālā   abhirūpā   dassanīyā   pāsādikā   natthi   tādisā
amhākaṃpi     antepure     suvaṇṇamālā    kuto    tassa    duggatassa
nissaṃsayaṃ    corikāya   ābhatāti   .   athakho   āyasmā   pilindavaccho
rañño    māgadhassa    seniyassa    bimbisārassa    pāsādaṃ    suvaṇṇanti
adhimucci  .  so  [3]-  ahosi  sabbasovaṇṇamayo  4-  .  idaṃ  pana te
mahārāja   tāvabahuṃ   suvaṇṇaṃ   kutoti  5-  .  aññātaṃ  bhante  ayyassa
@Footnote: 1 Ma. pucchati. 2 Po. Sī. Ma. Yu. imaṃ. 3 Ma. pāsādo. 4 Ma. sabbaso suvaṇṇamayo.
@5 Po. kuto laddhanti.
Seveso 1- iddhānubhāvoti taṃ ārāmikakulaṃ muñcāpesi.



             The Pali Tipitaka in Roman Character Volume 5 page 51-57. https://84000.org/tipitaka/read/roman_item.php?book=5&item=44&items=3              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=5&item=44&items=3&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=5&item=44&items=3              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=5&item=44&items=3              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=5&i=44              Contents of The Tipitaka Volume 5 https://84000.org/tipitaka/read/?index_5 https://84000.org/tipitaka/english/?index_5

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]