ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 5 : PALI ROMAN Vinaya Pitaka Vol 5 : Vinaya. Mahā (2)
     [48]  Athakho  bhagavā  sāvatthiyaṃ  yathābhirantaṃ viharitvā yena rājagahaṃ
tena   cārikaṃ   pakkāmi  .  addasā  1-  kho  āyasmā  kaṅkhārevato
antarāmagge     guḷakaraṇaṃ    okkamitvā    guḷe    piṭṭhaṃpi    chārikaṃpi
pakkhipante   disvāna   akappiyo   guḷo   sāmiso   na   kappati   guḷo
vikāle   paribhuñjitunti   kukkuccāyanto   sapariso  guḷaṃ  na  paribhuñjati .
Yepissa   sotabbaṃ   maññanti   tepi   guḷaṃ   na  paribhuñjanti  .  bhagavato
etamatthaṃ   ārocesuṃ   .   kimatthāya   bhikkhave  guḷe  piṭṭhaṃpi  chārikaṃpi
pakkhipantīti   .   bandhanatthāya   bhagavāti  .  sace  bhikkhave  bandhanatthāya
guḷe  piṭṭhaṃpi  chārikaṃpi  pakkhipanti  so  ca  guḷotveva saṅkhyaṃ 2- gacchati.
Anujānāmi bhikkhave yathāsukhaṃ guḷaṃ paribhuñjitunti.
     {48.1}  Addasā  3-  kho  āyasmā  kaṅkhārevato antarāmagge
vacce   muggaṃ   jātaṃ   passitvā   akappiyā   muggā   pakkāpi  muggā
jāyantīti    kukkuccāyanto    sapariso    muggaṃ    na    paribhuñjati  .
Yepissa    sotabbaṃ    maññanti    tepi    muggaṃ   na   paribhuñjanti  .
Bhagavato   etamatthaṃ   ārocesuṃ   .   sace   bhikkhave  pakkāpi  muggā
@Footnote: 1-3 Ma. Yu. addasa. 2 Sī. Ma. Yu. saṅkhaṃ.
Jāyanti     anujānāmi     bhikkhave    yathāsukhaṃ    muggaṃ    paribhuñjitunti
tena    kho    pana   samayena   aññatarassa   bhikkhuno   udaravātābādho
hoti  .  so  loṇasocirakaṃ  1-  apāyi  .  tassa  so  udaravātābādho
paṭippassambhi    .    bhagavato   etamatthaṃ   ārocesuṃ   .   anujānāmi
bhikkhave     yathāsukhaṃ     2-    gilānassa    loṇasocirakaṃ    agilānassa
udakasambhinnaṃ pānaparibhogena paribhuñjitunti.
     [49]  Athakho  bhagavā  anupubbena  cārikaṃ  caramāno  yena rājagahaṃ
tadavasari  .  tatra  sudaṃ  bhagavā rājagahe viharati veḷuvane kalandakanivāpe.
Tena   kho   pana   samayena  bhagavato  udaravātābādho  hoti  .  athakho
āyasmā      ānando      pubbepi     bhagavato     udaravātābādho
tekaṭulāya   yāguyā   phāsu   hotīti   sāmaṃ   tilaṃpi   taṇḍulaṃpi   muggaṃpi
viññāpetvā   anto   vāsetvā   anto   sāmaṃ   pacitvā   bhagavato
upanāmesi pivatu bhagavā tekaṭulaṃ yāgunti.
     {49.1}   Jānantāpi  tathāgatā  pucchanti  jānantāpi  na  pucchanti
kālaṃ   viditvā   pucchanti   kālaṃ   viditvā   na   pucchanti   atthasañhitaṃ
tathāgatā    pucchanti    no    anatthasañhitaṃ   anatthasañhite   setughāto
tathāgatānaṃ   .   dvīhākārehi   buddhā   bhagavanto   bhikkhū   paṭipucchanti
dhammaṃ   vā  desessāma  sāvakānaṃ  vā  sikkhāpadaṃ  paññāpessāmāti .
Athakho     bhagavā     āyasmantaṃ     ānandaṃ     āmantesi    kutāyaṃ
@Footnote: 1 Sī. Ma. Yu. loṇasovirakaṃ. 2 Ma. Yu. ayaṃ pāṭho na dissati.
Ānanda   yāgūti   .   athakho   āyasmā  ānando  bhagavato  etamatthaṃ
ārocesi   .   vigarahi   buddho   bhagavā   ananucchavikaṃ   1-   ānanda
ananulomikaṃ    appaṭirūpaṃ    assāmaṇakaṃ    akappiyaṃ    akaraṇīyaṃ   kathaṃ   hi
nāma   tvaṃ   ānanda  evarūpāya  bāhullāya  cetessasi  yadapi  ānanda
anto    vutthaṃ    tadapi    akappiyaṃ    yadapi    anto    pakkaṃ   tadapi
akappiyaṃ    yadapi    sāmaṃ    pakkaṃ    tadapi   akappiyaṃ   netaṃ   ānanda
appasannānaṃ   vā   pasādāya   .pe.   vigarahitvā   dhammiṃ  kathaṃ  katvā
bhikkhū   āmantesi   na   bhikkhave   anto   vutthaṃ   anto  pakkaṃ  sāmaṃ
pakkaṃ    paribhuñjitabbaṃ    yo    paribhuñjeyya    āpatti   dukkaṭassa  .
Anto   ce   bhikkhave   vutthaṃ   anto   pakkaṃ   sāmaṃ   pakkaṃ   tañce
paribhuñjeyya āpatti tiṇṇaṃ dukkaṭānaṃ.
     {49.2}  Anto  ce  bhikkhave  vutthaṃ  anto  pakkaṃ  aññehi pakkaṃ
tañce  paribhuñjeyya  āpatti  dvinnaṃ  dukkaṭānaṃ  .  anto  ce  bhikkhave
vutthaṃ   bahi   pakkaṃ   sāmaṃ   pakkaṃ  tañce  paribhuñjeyya  āpatti  dvinnaṃ
dukkaṭānaṃ  .  bahi  ce  bhikkhave  vutthaṃ  anto  pakkaṃ  sāmaṃ  pakkaṃ tañce
paribhuñjeyya   āpatti   dvinnaṃ   dukkaṭānaṃ   .   anto   ce  bhikkhave
vutthaṃ    bahi   pakkaṃ   aññehi   pakkaṃ   tañce   paribhuñjeyya   āpatti
dukkaṭassa   .   bahi   ce  bhikkhave  vutthaṃ  anto  pakkaṃ  aññehi  pakkaṃ
tañce    paribhuñjeyya   āpatti   dukkaṭassa   .   bahi   ce   bhikkhave
@Footnote: 1 Sī. Yu. ananucchaviyaṃ.
Vutthaṃ    bahi    pakkaṃ    sāmaṃ   pakkaṃ   tañce   paribhuñjeyya   āpatti
dukkaṭassa   .   bahi   ce   bhikkhave   vutthaṃ  bahi  pakkaṃ  aññehi  pakkaṃ
tañce paribhuñjeyya anāpattīti.
     [50]   Tena  kho  pana  samayena  bhikkhū  bhagavatā  sāmapāko  1-
paṭikkhittoti    punapāke    kukkuccāyanti    .    bhagavato    etamatthaṃ
ārocesuṃ. Anujānāmi bhikkhave punapākaṃ pacitunti.



             The Pali Tipitaka in Roman Character Volume 5 page 58-61. https://84000.org/tipitaka/read/roman_item.php?book=5&item=48&items=3              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=5&item=48&items=3&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=5&item=48&items=3              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=5&item=48&items=3              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=5&i=48              Contents of The Tipitaka Volume 5 https://84000.org/tipitaka/read/?index_5 https://84000.org/tipitaka/english/?index_5

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]