ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 6 : PALI ROMAN Vinaya Pitaka Vol 6 : Vinaya. Culla (1)
     [13]   Aparehipi   bhikkhave   tīhaṅgehi   samannāgataṃ  tajjanīyakammaṃ
adhammakammañceva    hoti    avinayakammañca    duvūpasantañca    acodetvā
Kataṃ   hoti   adhammena   kataṃ   hoti   vaggena  kataṃ  hoti  imehi  kho
bhikkhave   tīhaṅgehi   samannāgataṃ   tajjanīyakammaṃ   adhammakammañceva   hoti
avinayakammañca duvūpasantañca.
     [14]   Aparehipi   bhikkhave   tīhaṅgehi  samannāgataṃ  tajjanīyakammaṃ
adhammakammañceva    hoti    avinayakammañca    duvūpasantañca    asāretvā
kataṃ  hoti  adhammena  kataṃ  hoti  vaggena  kataṃ  hoti  imehi kho bhikkhave
tīhaṅgehi     samannāgataṃ     tajjanīyakammaṃ     adhammakammañceva     hoti
avinayakammañca duvūpasantañca.
     [15]   Aparehipi   bhikkhave   tīhaṅgehi   samannāgataṃ  tajjanīyakammaṃ
adhammakammañceva     hoti     avinayakammañca     duvūpasantañca    āpattiṃ
anāropetvā    kataṃ   hoti   adhammena   kataṃ   hoti   vaggena   kataṃ
hoti    imehi    kho   bhikkhave   tīhaṅgehi   samannāgataṃ   tajjanīyakammaṃ
adhammakammañceva hoti avinayakammañca duvūpasantañca.
                Adhammakamme dvādasakaṃ niṭṭhitaṃ.
     [16]    Tīhi    bhikkhave    aṅgehi    samannāgataṃ   tajjanīyakammaṃ
dhammakammañceva    hoti    vinayakammañca    suvūpasantañca    sammukhā   kataṃ
hoti    paṭipucchā    kataṃ    hoti    paṭiññāya    kataṃ   hoti   imehi
kho    bhikkhave    tīhaṅgehi   samannāgataṃ   tajjanīyakammaṃ   dhammakammañceva
hoti vinayakammañca suvūpasantañca.
     [17]   Aparehipi   bhikkhave   tīhaṅgehi   samannāgataṃ  tajjanīyakammaṃ
Dhammakammañceva     hoti     vinayakammañca     suvūpasantañca    āpattiyā
kataṃ    hoti    desanāgāminiyā   āpattiyā   kataṃ   hoti   adesitāya
āpattiyā   kataṃ   hoti   imehi   kho   bhikkhave  tīhaṅgehi  samannāgataṃ
tajjanīyakammaṃ dhammakammañceva hoti vinayakammañca suvūpasantañca.
     [18]   Aparehipi   bhikkhave   tīhaṅgehi   samannāgataṃ  tajjanīyakammaṃ
dhammakammañceva     hoti     vinayakammañca     suvūpasantañca    codetvā
kataṃ    hoti   sāretvā   kataṃ   hoti   āpattiṃ   āropetvā   kataṃ
hoti    imehi    kho   bhikkhave   tīhaṅgehi   samannāgataṃ   tajjanīyakammaṃ
dhammakammañceva hoti vinayakammañca suvūpasantañca.
     [19]   Aparehipi   bhikkhave   tīhaṅgehi   samannāgataṃ  tajjanīyakammaṃ
dhammakammañceva    hoti    vinayakammañca    suvūpasantañca    sammukhā   kataṃ
hoti   dhammena   kataṃ  hoti  samaggena  kataṃ  hoti  imehi  kho  bhikkhave
tīhaṅgehi      samannāgataṃ     tajjanīyakammaṃ     dhammakammañceva     hoti
vinayakammañca suvūpasantañca.
     [20]   Aparehipi   bhikkhave   tīhaṅgehi   samannāgataṃ  tajjanīyakammaṃ
dhammakammañceva     hoti     vinayakammañca     suvūpasantañca     paṭipucchā
kataṃ   hoti   dhammena   kataṃ   hoti   samaggena  kataṃ  hoti  imehi  kho
bhikkhave     tīhaṅgehi     samannāgataṃ     tajjanīyakammaṃ    dhammakammañceva
hoti vinayakammañca suvūpasantañca.
     [21]   Aparehipi   bhikkhave   tīhaṅgehi   samannāgataṃ  tajjanīyakammaṃ
Dhammakammañceva     hoti     vinayakammañca     suvūpasantañca     paṭiññāya
kataṃ    hoti   dhammena   kataṃ   hoti   samaggena   kataṃ   hoti   imehi
kho    bhikkhave    tīhaṅgehi   samannāgataṃ   tajjanīyakammaṃ   dhammakammañceva
hoti vinayakammañca suvūpasantañca.
     [22]   Aparehipi   bhikkhave   tīhaṅgehi   samannāgataṃ  tajjanīyakammaṃ
dhammakammañceva     hoti     vinayakammañca     suvūpasantañca    āpattiyā
kataṃ    hoti   dhammena   kataṃ   hoti   samaggena   kataṃ   hoti   imehi
kho    bhikkhave    tīhaṅgehi   samannāgataṃ   tajjanīyakammaṃ   dhammakammañceva
hoti vinayakammañca suvūpasantañca.
     [23]   Aparehipi   bhikkhave   tīhaṅgehi   samannāgataṃ  tajjanīyakammaṃ
dhammakammañceva    hoti    vinayakammañca    suvūpasantañca   desanāgāminiyā
āpattiyā   kataṃ   hoti   dhammena   kataṃ   hoti   samaggena  kataṃ  hoti
imehi     kho     bhikkhave     tīhaṅgehi    samannāgataṃ    tajjanīyakammaṃ
dhammakammañceva hoti vinayakammañca suvūpasantañca.
     [24]   Aparehipi   bhikkhave   tīhaṅgehi   samannāgataṃ  tajjanīyakammaṃ
dhammakammañceva     hoti     vinayakammañca     suvūpasantañca    adesitāya
āpattiyā   kataṃ   hoti   dhammena   kataṃ   hoti   samaggena  kataṃ  hoti
imehi     kho     bhikkhave     tīhaṅgehi    samannāgataṃ    tajjanīyakammaṃ
dhammakammañceva hoti vinayakammañca suvūpasantañca.



             The Pali Tipitaka in Roman Character Volume 6 page 8-11. https://84000.org/tipitaka/read/roman_item.php?book=6&item=13&items=12              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=6&item=13&items=12&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=6&item=13&items=12              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=6&item=13&items=12              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=6&i=13              Contents of The Tipitaka Volume 6 https://84000.org/tipitaka/read/?index_6 https://84000.org/tipitaka/english/?index_6

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]