ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 6 : PALI ROMAN Vinaya Pitaka Vol 6 : Vinaya. Culla (1)
     [344]   Tena  kho  pana  samayena  mānattārahā  bhikkhū  sādiyanti
pakatattānaṃ     bhikkhūnaṃ     abhivādanaṃ    paccuṭṭhānaṃ    .pe.    nahāne
piṭṭhiparikammaṃ   .   ye   te   bhikkhū  appicchā  .pe.  te  ujjhāyanti
khīyanti   vipācenti   kathaṃ   hi   nāma  mānattārahā  bhikkhū  sādiyissanti
pakatattānaṃ     bhikkhūnaṃ     abhivādanaṃ    paccuṭṭhānaṃ    .pe.    nahāne
piṭṭhiparikammanti  .  athakho  te  bhikkhū  bhagavato  etamatthaṃ  ārocesuṃ .
Saccaṃ    kira    bhikkhave   mānattārahā   bhikkhū   sādiyanti   pakatattānaṃ
bhikkhūnaṃ   abhivādanaṃ   paccuṭṭhānaṃ   .pe.   nahāne   piṭṭhiparikammanti  .
Saccaṃ   bhagavāti   .   vigarahi   buddho   bhagavā  kathaṃ  hi  nāma  bhikkhave
@Footnote: 1 Ma. taṃ vīso. Yu. vīso. 2 Ma. Yu. tanti natthi. 3 Yu. mūlāya ...
@niṭṭhitanti natthi.

--------------------------------------------------------------------------------------------- page143.

Mānattārahā bhikkhū sādiyissanti pakatattānaṃ bhikkhūnaṃ abhivādanaṃ paccuṭṭhānaṃ .pe. nahāne piṭṭhiparikammaṃ netaṃ bhikkhave appasannānaṃ vā pasādāya .pe. vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi na bhikkhave mānattārahena bhikkhunā sāditabbaṃ pakatattānaṃ bhikkhūnaṃ abhivādanaṃ paccuṭṭhānaṃ .pe. nahāne piṭṭhiparikammaṃ yo sādiyeyya āpatti dukkaṭassa . anujānāmi bhikkhave mānattārahānaṃ bhikkhūnaṃ mithu yathāvuḍḍhaṃ abhivādanaṃ paccuṭṭhānaṃ .pe. nahāne piṭṭhiparikammaṃ . Anujānāmi bhikkhave mānattārahānaṃ bhikkhūnaṃ pañca yathāvuḍḍhaṃ uposathaṃ pavāraṇaṃ vassikasāṭikaṃ oṇojanaṃ bhattañca 1- . tenahi bhikkhave mānattārahānaṃ bhikkhūnaṃ vattaṃ paññāpessāmi yathā mānattārahehi bhikkhūhi vattitabbaṃ.


             The Pali Tipitaka in Roman Character Volume 6 page 142-143. https://84000.org/tipitaka/read/roman_item.php?book=6&item=344&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=6&item=344&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=6&item=344&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=6&item=344&items=1&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=6&i=344              Contents of The Tipitaka Volume 6 https://84000.org/tipitaka/read/?index_6 https://84000.org/tipitaka/english/?index_6

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]