ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter
TIPITAKA Volume 6 : PALI ROMAN Vinaya Pitaka Vol 6 : Vinaya. Culla (1)
     [691]    Siyā    āpattādhikaraṇaṃ    ekaṃ    samathaṃ    anāgamma
paṭiññātakaraṇaṃ  dvīhi  samathehi  sammeyya  sammukhāvinayena  ca tiṇavatthārakena
cāti   .  siyātissa  vacanīyaṃ  .  yathā  kathaṃ  viya  .  idha  pana  bhikkhave
bhikkhūnaṃ    bhaṇḍanajātānaṃ    kalahajātānaṃ    vivādāpannānaṃ   viharataṃ   bahuṃ
assāmaṇakaṃ    ajjhāciṇṇaṃ    hoti    bhāsitaparikkantaṃ    .   tatra   ce
bhikkhave  1-  bhikkhūnaṃ  evaṃ  hoti  amhākaṃ  kho bhaṇḍanajātānaṃ kalahajātānaṃ
vivādāpannānaṃ   viharataṃ   bahuṃ   assāmaṇakaṃ   ajjhāciṇṇaṃ   bhāsitaparikkantaṃ
sace   mayaṃ   imāhi   āpattīhi   aññamaññaṃ   kāressāma   siyāpi   taṃ
adhikaraṇaṃ   kakkhaḷatāya   vāḷatāya   bhedāya  saṃvatteyyāti  .  anujānāmi
bhikkhave evarūpaṃ adhikaraṇaṃ tiṇavatthārakena vūpasametuṃ.
     {691.1}  Evañca  pana  bhikkhave vūpasametabbaṃ. Sabbeheva ekajjhaṃ
sannipatitabbaṃ    sannipatitvā    byattena    bhikkhunā   paṭibalena   saṅgho
ñāpetabbo
     {691.2}   suṇātu   me   bhante  saṅgho  amhākaṃ  bhaṇḍanajātānaṃ
kalahajātānaṃ    vivādāpannānaṃ    viharataṃ   bahuṃ   assāmaṇakaṃ   ajjhāciṇṇaṃ
bhāsitaparikkantaṃ    .    sace    mayaṃ    imāhi    āpattīhi   aññamaññaṃ
kāressāma    siyāpi   taṃ   adhikaraṇaṃ   kakkhaḷatāya   vāḷatāya   bhedāya
@Footnote: 1 Ma. bhikkhaveti natthi.
Saṃvatteyya    .    yadi   saṅghassa   pattakallaṃ   saṅgho   imaṃ   adhikaraṇaṃ
tiṇavatthārakena  vūpasameyya  ṭhapetvā  thullavajjaṃ ṭhapetvā gihipaṭisaṃyuttanti.
Ekatopakkhikānaṃ      bhikkhūnaṃ      byattena      bhikkhunā     paṭibalena
sako pakkho ñāpetabbo
     {691.3}   suṇantu   me   āyasmantā   amhākaṃ   bhaṇḍanajātānaṃ
kalahajātānaṃ    vivādāpannānaṃ    viharataṃ   bahuṃ   assāmaṇakaṃ   ajjhāciṇṇaṃ
bhāsitaparikkantaṃ    .    sace    mayaṃ    imāhi    āpattīhi   aññamaññaṃ
kāressāma    siyāpi   taṃ   adhikaraṇaṃ   kakkhaḷatāya   vāḷatāya   bhedāya
saṃvatteyya   .  yadāyasmantānaṃ  pattakallaṃ  ahaṃ  yā  ceva  āyasmantānaṃ
āpatti    yā   ca   attano   āpatti   āyasmantānañceva   atthāya
attano   ca   atthāya   saṅghamajjhe  tiṇavatthārakena  deseyyaṃ  ṭhapetvā
thullavajjaṃ ṭhapetvā gihipaṭisaṃyuttanti.
     [692]   Athāparesaṃ   ekatopakkhikānaṃ  bhikkhūnaṃ  byattena  bhikkhunā
paṭibalena sako pakkho ñāpetabbo
     {692.1}   suṇantu   me   āyasmantā   amhākaṃ   bhaṇḍanajātānaṃ
kalahajātānaṃ    vivādāpannānaṃ    viharataṃ   bahuṃ   assāmaṇakaṃ   ajjhāciṇṇaṃ
bhāsitaparikkantaṃ   .  sace  mayaṃ  imāhi  āpattīhi  aññamaññaṃ  kāressāma
siyāpi   taṃ   adhikaraṇaṃ   kakkhaḷatāya   vāḷatāya   bhedāya  saṃvatteyya .
Yadāyasmantānaṃ  pattakallaṃ  ahaṃ  yā  ceva  āyasmantānaṃ  āpatti  yā ca
attano   āpatti   āyasmantānañceva   atthāya   attano  ca  atthāya
saṅghamajjhe   tiṇavatthārakena   deseyyaṃ   ṭhapetvā   thullavajjaṃ  ṭhapetvā
gihipaṭisaṃyuttanti.
     [693]  [1]-  Ekatopakkhikānaṃ  bhikkhūnaṃ byattena bhikkhunā paṭibalena
saṅgho ñāpetabbo
     {693.1}   suṇātu   me   bhante  saṅgho  amhākaṃ  bhaṇḍanajātānaṃ
kalahajātānaṃ    vivādāpannānaṃ    viharataṃ   bahuṃ   assāmaṇakaṃ   ajjhāciṇṇaṃ
bhāsitaparikkantaṃ   .  sace  mayaṃ  imāhi  āpattīhi  aññamaññaṃ  kāressāma
siyāpi   taṃ  adhikaraṇaṃ  kakkhaḷatāya  vāḷatāya  bhedāya  saṃvatteyya  .  yadi
saṅghassa  pattakallaṃ  ahaṃ  yā  ceva  imesaṃ  āyasmantānaṃ  āpatti yā ca
attano   āpatti   imesañceva   āyasmantānaṃ   atthāya   attano  ca
atthāya   saṅghamajjhe   tiṇavatthārakena   deseyyaṃ   ṭhapetvā   thullavajjaṃ
ṭhapetvā gihipaṭisaṃyuttaṃ. Esā ñatti.
     {693.2}   Suṇātu   me   bhante  saṅgho  amhākaṃ  bhaṇḍanajātānaṃ
kalahajātānaṃ    vivādāpannānaṃ    viharataṃ   bahuṃ   assāmaṇakaṃ   ajjhāciṇṇaṃ
bhāsitaparikkantaṃ    .    sace    mayaṃ    imāhi    āpattīhi   aññamaññaṃ
kāressāma    siyāpi   taṃ   adhikaraṇaṃ   kakkhaḷatāya   vāḷatāya   bhedāya
saṃvatteyya   .   ahaṃ   yā   ceva  imesaṃ  āyasmantānaṃ  āpatti  yā
ca   attano   āpatti   imesañceva   āyasmantānaṃ   atthāya  attano
ca   atthāya   saṅghamajjhe   tiṇavatthārakena  desemi  ṭhapetvā  thullavajjaṃ
ṭhapetvā    gihipaṭisaṃyuttaṃ   .   yassāyasmato   khamati   amhākaṃ   imāsaṃ
āpattīnaṃ   saṅghamajjhe   tiṇavatthārakena   desanā   ṭhapetvā   thullavajjaṃ
ṭhapetvā    gihipaṭisaṃyuttaṃ    so    tuṇhassa    yassa    nakkhamati    so
bhāseyya.
     {693.3}    Desitā   amhākaṃ   imā   āpattiyo   saṅghamajjhe
@Footnote: 1 Ma. athāparesaṃ.
Tiṇavatthārakena    ṭhapetvā   thullavajjaṃ   ṭhapetvā   gihipaṭisaṃyuttaṃ   khamati
saṅghassa   tasmā  tuṇhī  .  evametaṃ  dhārayāmīti  .  athāparesaṃ  .pe.
Evametaṃ dhārayāmīti.
     {693.4}  Idaṃ  vuccati  bhikkhave adhikaraṇaṃ vūpasantaṃ. Kena vūpasantaṃ.
Sammukhāvinayena  ca  tiṇavatthārakena  ca  .  kiñca  tattha  sammukhāvinayasmiṃ.
Saṅghasammukhatā   dhammasammukhatā   vinayasammukhatā   puggalasammukhatā   .   kā
ca   tattha  saṅghasammukhatā  .  yāvatikā  bhikkhū  kammappattā  te  āgatā
honti   chandārahānaṃ  chando  āhaṭo  hoti  sammukhībhūtā  na  paṭikkosanti
ayaṃ  tattha  saṅghasammukhatā  .  kā  ca  tattha dhammasammukhatā vinayasammukhatā.
Yena  dhammena  yena  vinayena  yena  satthusāsanena  taṃ  adhikaraṇaṃ vūpasammati
ayaṃ tattha dhammasammukhatā vinayasammukhatā. Kā ca tattha puggalasammukhatā.
     {693.5}  Yo  ca  deseti yassa ca deseti ubho sammukhībhūtā honti
ayaṃ    tattha   puggalasammukhatā   .   kiñca   tattha   tiṇavatthārakasmiṃ  .
Yā    tiṇavatthārakassa   kammassa   kiriyā   karaṇaṃ   upagamanaṃ   ajjhupagamanaṃ
adhivāsanā    appaṭikkosanā   idaṃ   tattha   tiṇavatthārakasmiṃ   .   evaṃ
vūpasantaṃ     ce     bhikkhave     adhikaraṇaṃ    paṭiggāhako    ukkoṭeti
ukkoṭanakaṃ pācittiyaṃ. Chandadāyako khīyati khīyanakaṃ pācittiyaṃ.
     [694]   Kiccādhikaraṇaṃ   katīhi   samathehi   sammati  .  kiccādhikaraṇaṃ
ekena samathena sammati sammukhāvinayenāti.
                Samathakkhandhakaṃ niṭṭhitaṃ catutthaṃ 1-.
                     ------------
@Footnote: 1 Ma. samathakkhandhako niṭṭhito catuttho.


             The Pali Tipitaka in Roman Character Volume 6 page 371-374. https://84000.org/tipitaka/read/roman_item.php?book=6&item=691&items=4              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=6&item=691&items=4&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=6&item=691&items=4              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=6&item=691&items=4              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=6&i=691              Contents of The Tipitaka Volume 6 https://84000.org/tipitaka/read/?index_6 https://84000.org/tipitaka/english/?index_6

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]