ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)
     [126]   Athakho   bhagavā   bhaggesu   yathābhirantaṃ  viharitvā  yena
sāvatthī   tena   cārikaṃ   pakkāmi   anupubbena   cārikañcaramāno  yena
sāvatthī   tadavasari   .   tatra  sudaṃ  bhagavā  sāvatthiyaṃ  viharati  jetavane
anāthapiṇḍikassa   ārāme   .   athakho   visākhā  migāramātā  ghaṭakañca
katakañca     sammajjaniñca     ādāya    yena    bhagavā    tenupasaṅkami
upasaṅkamitvā     bhagavantaṃ     abhivādetvā    ekamantaṃ    nisīdi   .
Ekamantaṃ   nisinnā   kho   visākhā   migāramātā   bhagavantaṃ  etadavoca
paṭiggaṇhātu    me   bhante   bhagavā   ghaṭakañca   katakañca   sammajjaniñca
@Footnote: 1 Ma. dutiyabhāṇavāro niṭaṭhito.
Yaṃ   mama   assa   dīgharattaṃ   hitāya   sukhāyāti   .  paṭiggahesi  bhagavā
ghaṭakañca   sammajjaniñca   .   na   bhagavā   katakaṃ  paṭiggahesi  .  athakho
bhagavā   visākhaṃ   migāramātaraṃ   dhammiyā   kathāya  sandassesi  samādapesi
samuttejesi   sampahaṃsesi   .   athakho   visākhā   migāramātā  bhagavatā
dhammiyā    kathāya    sandassitā   samādapitā   samuttejitā   sampahaṃsitā
uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.
     [127]   Athakho   bhagavā   etasmiṃ   nidāne   etasmiṃ  pakaraṇe
dhammiṃ   kathaṃ   katvā   bhikkhū   āmantesi   anujānāmi  bhikkhave  ghaṭakañca
sammajjaniñca    na    bhikkhave   katakaṃ   paribhuñjitabbaṃ   yo   paribhuñjeyya
āpatti    dukkaṭassa    anujānāmi    bhikkhave    tisso    pādaghaṃsaniyo
sakkharaṃ kaṭhalaṃ samuddapheṇakanti.
     [128]   Athakho   visākhā   migāramātā   vidhūpanañca  tālavaṇṭañca
ādāya     yena    bhagavā    tenupasaṅkami    upasaṅkamitvā    bhagavantaṃ
abhivādetvā   ekamantaṃ   nisīdi   .   ekamantaṃ  nisinnā  kho  visākhā
migāramātā     bhagavantaṃ    etadavoca    paṭiggaṇhātu    me    bhante
bhagavā    vidhūpanañca   tālavaṇṭañca   yaṃ   mama   assa   dīgharattaṃ   hitāya
sukhāyāti   .   paṭiggahesi   bhagavā   vidhūpanañca  tālavaṇṭañca  .  athakho
bhagavā    visākhaṃ   migāramātaraṃ   dhammiyā   kathāya   sandassesi   .pe.
Padakkhiṇaṃ katvā pakkāmi.
     [129]   Athakho   bhagavā   etasmiṃ   nidāne   etasmiṃ  pakaraṇe
Dhammiṃ   kathaṃ   katvā   bhikkhū   āmantesi  anujānāmi  bhikkhave  vidhūpanañca
tālavaṇṭañcāti.
     [130]   Tena   kho  pana  samayena  saṅghassa  makasavījanī  uppannā
hoti   .   bhagavato   etamatthaṃ   ārocesuṃ   .   anujānāmi  bhikkhave
makasavījaninti  .  cāmarivījanī  1-  uppannā  hoti  .  bhagavato  etamatthaṃ
ārocesuṃ  .  na  bhikkhave  cāmarivījanī  1-  dhāretabbā  yo  dhāreyya
āpatti   dukkaṭassa   anujānāmi   bhikkhave   tisso   vījaniyo   vākamayaṃ
usiramayaṃ morapiñchamayanti.
     [131]  Tena  kho  pana  samayena  saṅghassa  chattaṃ  uppannaṃ hoti.
Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi bhikkhave chattanti.



             The Pali Tipitaka in Roman Character Volume 7 page 50-52. https://84000.org/tipitaka/read/roman_item.php?book=7&item=126&items=6              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=7&item=126&items=6&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=7&item=126&items=6              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=7&item=126&items=6              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=7&i=126              Contents of The Tipitaka Volume 7 https://84000.org/tipitaka/read/?index_7 https://84000.org/tipitaka/english/?index_7

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]