ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)
     [14]  Tena  kho  pana  samayena  chabbaggiyā  bhikkhū kocchena kese
osaṇhenti   .   phaṇakena  kese  osaṇhenti  .  hatthaphaṇakena  kese
osaṇhenti   .   sitthatelakena   kese  osaṇhenti  .  udakatelakena
kese   osaṇhenti  .  manussā  ujjhāyanti  khīyanti  vipācenti  .pe.
Seyyathāpi   gihī   kāmabhoginoti   .pe.  bhagavato  etamatthaṃ  ārocesuṃ
.pe.   na   bhikkhave   kocchena   kesā   osaṇhetabbā  na  phaṇakena
kesā   osaṇhetabbā   na   hatthaphaṇakena   kesā   osaṇhetabbā  na
sitthatelakena    kesā    osaṇhetabbā    na   udakatelakena   kesā
osaṇhetabbā yo osaṇheyya āpatti dukkaṭassāti.
     [15]   Tena   kho   pana  samayena  chabbaggiyā  bhikkhū  ādāsepi
udakapattepi   mukhanimittaṃ   olokenti   .   mamussā  ujjhāyanti  khīyanti
vipācenti   .pe.   seyyathāpi   gihī   kāmabhoginoti   .pe.  bhagavato
etamatthaṃ  ārocesuṃ  .pe.  na  bhikkhave  ādāse  vā  udakapatte vā
mukhanimittaṃ oloketabbaṃ yo olokeyya āpatti dukkaṭassāti.
@Footnote: 1 Ma. Yu. na aṅgulimuddikā dhāretabbā.
     [16]  Tena  kho  pana  samayena  aññatarassa  bhikkhuno  mukhe  vaṇo
hoti  .  so  bhikkhū  pucchi  kīdiso  me āvuso vaṇoti. Bhikkhū evamāhaṃsu
īdiso  1-  te  āvuso  vaṇoti  .  so na saddahati. Bhagavato etamatthaṃ
ārocesuṃ   .pe.  anujānāmi  bhikkhave  ābādhappaccayā  ādāse  vā
udakapatte vā mukhanimittaṃ oloketunti.
     [17]  Tena  kho  pana  samayena chabbaggiyā bhikkhū mukhaṃ ālimpenti.
Mukhaṃ  ummaddenti  .  mukhaṃ cuṇṇenti. Manosilakāya 2- mukhaṃ lañcenti 3-.
Aṅgarāgaṃ  karonti  .  mukharāgaṃ  karonti  .  aṅgarāgamukharāgaṃ  karonti.
Manussā    ujjhāyanti   khīyanti   vipācenti   .pe.   seyyathāpi   gihī
kāmabhoginoti  .pe.  bhagavato  etamatthaṃ  ārocesuṃ  .pe.  na  bhikkhave
mukhaṃ   ālimpitabbaṃ   na   mukhaṃ   ummadditabbaṃ   na   mukhaṃ   cuṇṇetabbaṃ  na
manosilakāya   mukhaṃ   lañcetabbaṃ   na  aṅgarāgo  kātabbo  na  mukharāgo
kātabbo   na   aṅgarāgamukharāgo   kātabbo   yo   kareyya   āpatti
dukkaṭassāti.
     [18]  Tena  kho  pana  samayena aññatarassa bhikkhuno cakkhurogābādho
hoti   .   bhagavato   etamatthaṃ  ārocesuṃ  .pe.  anujānāmi  bhikkhave
ābādhappaccayā mukhaṃ ālimpitunti.
@Footnote: 1 Ma. ediso. 2 Ma. Yu. manosilikāya. 3 ma Yu. lañchenti.
     [19]  Tena  kho  pana  samayena  rājagahe  giraggasamajjo  hoti.
Chabbaggiyā    bhikkhū    giraggasamajjaṃ    dassanāya   agamaṃsu   .   manussā
ujjhāyanti   khīyanti   vipācenti   kathaṃ   hi   nāma  samaṇā  sakyaputtiyā
naccampi   gītampi   vāditampi  dassanāya  gacchissanti  1-  seyyathāpi  gihī
kāmabhoginoti    .pe.   bhagavato   etamatthaṃ   ārocesuṃ   .pe.   na
bhikkhave   naccaṃ   vā   gītaṃ   vā  vāditaṃ  vā  dassanāya  gantabbaṃ  yo
gaccheyya āpatti dukkaṭassāti.
     [20]   Tena   kho   pana  samayena  chabbaggiyā  bhikkhū  āyatakena
gītassarena   dhammaṃ   gāyanti  .  manussā  ujjhāyanti  khīyanti  vipācenti
yatheva   mayaṃ   gāyāma   evamevime   nāma   2-  samaṇā  sakyaputtiyā
āyatakena   gītassarena   dhammaṃ  gāyantīti  .  assosuṃ  kho  bhikkhū  tesaṃ
manussānaṃ    ujjhāyantānaṃ    khīyantānaṃ   vipācentānaṃ   .   ye   te
bhikkhū   appicchā   .pe.   te   ujjhāyanti   khīyanti   vipācenti  kathaṃ
hi  nāma  chabbaggiyā  bhikkhū  āyatakena  gītassarena  dhammaṃ  gāyissantīti.
Athakho   te   bhikkhū   bhagavato  etamatthaṃ  ārocesuṃ  .pe.  saccaṃ  kira
bhikkhave   .pe.   saccaṃ   bhagavāti   .pe.   dhammiṃ   kathaṃ  katvā  bhikkhū
āmantesi    pañcime    bhikkhave    ādīnavā   āyatakena   gītassarena
dhammaṃ   gāyantassa   attanopi   3-   tasmiṃ   sare   sārajjati   parepi
tasmiṃ     sare     sārajjanti    gahapatikāpi    ujjhāyanti    sarakuttiṃpi
@Footnote: 1 Yu. āgacchissanti. 2 Ma. Yu. ayaṃ pāṭho natthi. 3 Ma. Yu. attanāpi.
Nikāmayamānassa     samādhissa     bhaṅgo     hoti    pacchimā    janatā
diṭṭhānugatimāpajjati  1-  ime  kho  bhikkhave  pañca  ādīnavā  āyatakena
gītassarena   dhammaṃ   gāyantassa   na   bhikkhave   āyatakena   gītassarena
dhammo gāyitabbo yo gāyeyya āpatti dukkaṭassāti.
     [21]  Tena  kho  pana  samayena  bhikkhū  sarabhaññe  kukkuccāyanti.
Athakho  te  bhikkhū  bhagavato  etamatthaṃ  ārocesuṃ  .  anujānāmi bhikkhave
sarabhaññanti.
     [22]   Tena   kho   pana  samayena  chabbaggiyā  bhikkhū  bāhiralomiṃ
uṇṇiṃ   dhārenti   .   manussā   ujjhāyanti  khīyanti  vipācenti  .pe.
Seyyathāpi   gihī   kāmabhoginoti   .  bhagavato  etamatthaṃ  ārocesuṃ .
.pe.   Na   bhikkhave   bāhiralomī   uṇṇī   dhāretabbā  yo  dhāreyya
āpatti dukkaṭassāti.
     [23]   Tena   kho   pana   samayena  rañño  māgadhassa  seniyassa
bimbisārassa   ārāme  ambā  phalino  2-  honti  .  raññā  ca  3-
māgadhena   seniyena   bimbisārena   anuññātaṃ   hoti   yathāsukhaṃ  ayyā
ambaṃ    paribhuñjantūti    .    chabbaggiyā    bhikkhū    taruṇaññeva   ambaṃ
pātāpetvā  paribhuñjiṃsu  .  rañño  ca  māgadhassa  seniyassa  bimbisārassa
ambena   attho  hoti  .  athakho  rājā  māgadho  seniyo  bimbisāro
manusse    āṇāpesi    gacchatha    bhaṇe    ārāmaṃ    gantvā   ambaṃ
@Footnote: 1 Ma. Yu. diṭṭhānugatiṃ āpajjati. 2 Yu. phalitā. 3 Ma. ayaṃ pāṭho natthi.
Āharathāti   .   evaṃ   devāti   kho  te  manussā  rañño  māgadhassa
seniyassa   bimbisārassa   paṭissutvā  ārāmaṃ  gantvā  ārāmapālaṃ  1-
etadavocuṃ  devassa  bhaṇe  ambena  attho  ambaṃ  dethāti  .  natthayyā
ambaṃ   taruṇaññeva   ambaṃ   pātāpetvā   bhikkhū  paribhuñjiṃsūti  .  athakho
te   manussā   rañño   māgadhassa   seniyassa   bimbisārassa   etamatthaṃ
ārocesuṃ   .   suparibhuttaṃ  bhaṇe  ayyehi  ambaṃ  apica  bhagavatā  mattā
vaṇṇitāti   .   manussā   ujjhāyanti  khīyanti  vipācenti  kathaṃ  hi  nāma
samaṇā  sakyaputtiyā  na  mattaṃ  jānitvā  rañño  ambaṃ  paribhuñjissantīti.
Assosuṃ  kho  bhikkhū  tesaṃ  manussānaṃ  ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ
.pe.  athakho  te  bhikkhū  bhagavato  etamatthaṃ ārocesuṃ .pe. Na bhikkhave
ambaṃ paribhuñjitabbaṃ yo paribhuñjeyya āpatti dukkaṭassāti.
     [24]  Tena  kho  pana  samayena aññatarassa pūgassa saṅghabhattaṃ hoti.
Sūpe   ambapesikā   2-   pakkhittā   honti  .  bhikkhū  kukkuccāyantā
na   paṭiggaṇhanti   .pe.   paṭiggaṇhatha   bhikkhave   paribhuñjatha  anujānāmi
bhikkhave ambapesikanti.
     [25]   Tena   kho   pana  samayena  aññatarassa  pūgassa  saṅghabhattaṃ
hoti  .  tena  pariyāpuṇiṃsu  ambapesikaṃ  3-  kātuṃ. Bhattagge sakaleheva
ambehi   caranti  4-  .  bhikkhū  kukkuccāyantā  na  paṭiggaṇhanti  .pe.
@Footnote: 1 Yu. ārāmapāle. 2 Ma. Yu. abbapesikāyo. 3 Yu. pesikaṃ. 4 Ma. denti.
Paṭiggaṇhatha     bhikkhave    paribhuñjatha    anujānāmi    bhikkhave    pañcahi
samaṇakappehi    phalaṃ    paribhuñjituṃ    aggiparicitaṃ    satthaparicitaṃ   nakhaparicitaṃ
abījaṃ    nibbaṭṭabījaññeva   1-   pañcamaṃ   anujānāmi   bhikkhave   imehi
pañcahi samaṇakappehi phalaṃ paribhuñjitunti.
     [26]   Tena  kho  pana  samayena  aññataro  bhikkhu  ahinā  daṭṭho
kālakato   hoti   .   bhagavato  etamatthaṃ  ārocesuṃ  .pe.  naha  2-
nūna  so  bhikkhave  bhikkhu  [3]-  cattāri  ahirājakulāni mettena cittena
phari  .  sace  hi  so bhikkhave bhikkhu [3]- cattāri ahirājakulāni mettena
cittena  phareyya  na  hi  so  bhikkhave bhikkhu ahinā daṭṭho kālaṃ kareyya.
Katamāni   cattāri   ahirājakulāni   .   virūpakkhaṃ   ahirājakulaṃ  erāpathaṃ
ahirājakulaṃ     chabyāputtaṃ     ahirājakulaṃ    kaṇhāgotamakaṃ    ahirājakulaṃ
naha  2-  nūna  so  bhikkhave  bhikkhu  imāni cattāri ahirājakulāni mettena
cittena  phari  .  sace  hi  so bhikkhave bhikkhu imāni cattāri ahirājakulāni
mettena  cittena  phareyya  na  hi  so  bhikkhave bhikkhu ahinā daṭṭho kālaṃ
kareyya  .  anujānāmi  bhikkhave  imāni  cattāri  ahirājakulāni mettena
cittena  pharituṃ  attaguttiyā  attarakkhāya  attaparittāya  4-  .  evañca
pana bhikkhave kātabbaṃ



             The Pali Tipitaka in Roman Character Volume 7 page 6-11. https://84000.org/tipitaka/read/roman_item.php?book=7&item=14&items=13&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=7&item=14&items=13              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=7&item=14&items=13&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=7&item=14&items=13&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=7&i=14              Contents of The Tipitaka Volume 7 https://84000.org/tipitaka/read/?index_7 https://84000.org/tipitaka/english/?index_7

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]