ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)

page79.

Tassuddānaṃ. [197] Rukkhe thambhe ca kuḍḍe ca aṭṭhāne 1- gandhasuttiyā viggayha mallako kacchu jarā ca puthupāṇikā vallikāpica pāmaṅgo kaṇṭhasuttaṃ 2- na dhāraye kaṭi ovaṭṭi kāyuraṃ hatthābharaṇamuddikā dīghe kocche phaṇe hatthe sitthā udakatelake ādāsudapattavaṇā ālepo maddacuṇṇanā lañcenti aṅgarāgañca mukharāgaṃ tadūbhayaṃ cakkhurogaṃ giraggañca āyataṃ sara bāhiraṃ ambapesisakalehi ahi chindi 3- ca candanaṃ uccāvacā pattamūlā suvaṇṇā 4- bahalā valī citradussati 5- duggandho uṇhe bhijjiṃsu miḍhiyā paribhaṇḍaṃ tiṇaṃ coḷaṃ māḷo 6- kuṇḍolikāya ca thavikā aṃsavaddhañca tathā bandhanasuttakā khīlaṃ mañce ca pīṭhe ca aṅge chatte paṇāmanā 7- tumbaghaṭichavasisaṃ calakāni paṭiggaho viphālidaṇḍasovaṇṇaṃ 8- patte pesi ca nāḷikā kiṇṇā sattu 9- saritañca madhusitthaṃ 10- sipāṭikaṃ vikaṇṇaṃ bandhi visamaṃ chamā jirappahoti 11- ca @Footnote: 1 Yu. aṭṭāne. 2 Yu. kaṇṇasuttaṃ. 3 Ma. Yu. ahicchindi. 4 Ma. Yu. suvaṇṇo. @5 Ma. citrādussati. Yu. citradussanti. 6 Ma. māḷaṃ. Yu. colaṃ mālaṃ. @7 Yu. paṇāmitā. 8 Yu. vippāri.... 9 Ma. kaṇṇasattu.... Yu. kiṇṇasatthu @sarikañca. 10 Yu. madhusittha.... 11 Yu. jirapatoti ca.

--------------------------------------------------------------------------------------------- page80.

Kaḷimbaṃ 1- moghasuttañca adhotallaṃ upāhanā aṅgule paṭiggahañca āvesanañca vitthakaṃ paṭiggahatthavikañca aṃsasuttaṃ ca bandhakā 2- ajjhokāse nīcavatthu cayo cāpi vihaññare paripataṃ tiṇacuṇṇaṃ ullittañcāvalittakaṃ 3- setaṃ kāḷakavaṇṇañca parikammañca gerukaṃ mālākammaṃ latākammaṃ makaradantapāṭikaṃ 4- cīvaravaṃsaṃ rajjuñca anuññāsi vināyako. Ujjhitvā pakkamanti ca kaṭhinaṃ paribhijjati viniveṭhiyati kuḍḍe 5- pattenādāya gacchare thavikā bandhasuttantaṃ 6- bandhitvā ca upāhanā upāhanatthavikañca aṃsavaddhañca suttakaṃ 7- udakākappiyaṃ magge parissāvanacoḷakaṃ dhammakarakaṃ 8- dve bhikkhū vesāliṃ agamā muni daṇḍaṃ ottharikaṃ 9- tattha- nuññāsi parissāvanaṃ. Makasehi paṇītena bahvādādhā ca jīvako caṅkamanajantāgharaṃ visame nīcavatthuko 10- @Footnote: 1 Ma. Yu. kaḷimbhaṃ. 2 Ma. Yu. aṅgule paṭiggahañca vithatkaṃ thavikabandhakā. @3 Ma. ullittaavalittakaṃ. Yu. ullittāvalittakaṃ. 4 Ma. Yu. makaradantakaṃ paṭikā. @5 Ma. Yu. viniveṭhiya kuḍḍepi. 6 Ma. Yu. bandhasuttañca. 7 Ma. Yu. ayaṃ pāṭho na @dissati. 8 Yu. dhammakarake. 9 Ma. ottharakaṃ. Yu. daṇḍaottarakaṃ. @10 Yu. nīcavatthukā.

--------------------------------------------------------------------------------------------- page81.

Tayo caye vihaññanti sopāṇālambavedikaṃ ajjhokāse tiṇacuṇṇaṃ ullittañcāvalittakaṃ setakaṃ kāḷavaṇṇañca parikammañca gerukaṃ mālākammaṃ latākammaṃ makaradantapāṭikaṃ vaṃsaṃ cīvararajjuñca uccaṃ va 1- vatthukaṃ kare cayo sopāṇabāhañca kavāṭaṃ piṭṭhasaṅghāṭaṃ udukkhaluttarapāsakaṃ vaṭṭiñca kapisīsakaṃ sūcighaṭitālachiddaṃ āviñchanañca rajjukaṃ maṇḍalaṃ dhūmanettañca majjhe ca mukhamattikā doṇi duggandhā ca ḍahati udadhānaṃ sarāvakaṃ 2- na sedeti ca cikkhallaṃ dhovi niddhamanaṃ kare pīṭhañca 3- koṭṭhake kammaṃ marumbā silaniddhamaṃ 4- naggā chamāyaṃ vassante paṭicchādī tayo tahiṃ udapānaṃ lujjati ca 5- valliyā kāyabandhane tulaṃ karakaṭaṃ cakkaṃ bahū bhijjanti bhājanā lohadārucammakhaṇḍaṃ sālā tiṇāpidhāni ca doṇi candani pākārā 6- cikkhallaṃ niddhamena ca sītikataṃ pokkharaṇī purāṇañca nillekhakaṃ catumāsaṃ sayanti ca gandhapupphaṃ nadhiṭṭhahe 7- @Footnote: 1 Ma. uccaṃ ca. Yu. uccā ca. 2 Yu. duggandho ca dahatica uddakātala sarāvakaṃ. @3 Yu. piṭheca. 4 Ma. silāniddhamanaṃ. Yu. silāniddhamanā. 5 Yu. lujjati nīca. @6 Ma. Yu. pākāraṃ. 7 Ma. Yu. namatakañca nadhiṭṭhahe.

--------------------------------------------------------------------------------------------- page82.

Āsittakamaḷorikaṃ 1- bhuñjantekaṃ tuvaṭṭayuṃ 2- vaḍḍho bodhi ca akkami 3- ghaṭaṃ katakasammajjanī sakkharaṃ 4- kaṭhalañceva pheṇakaṃ pādaghaṃsanī vidhūpanaṃ tālavaṇṭaṃ makasañcāpi cāmarī chattaṃ vinā ca ārāme tayo sikkāya sammati romā sitthā 5- nakhā dīghā chindantaṅgulikā dukkhā salohitaṃ pamāṇañca vīsati dīghakesatā khuraṃ silaṃ sipāṭikaṃ namataṃ 6- khurabhaṇḍakaṃ massuṃ kappenti vaḍḍhenti golomi caturassakaṃ parimukhaṃ aḍḍharukañca dāṭhi sambādhasaṃhare ābādhā kattari vaṇo dīghaṃ sakkharikāya ca palitaṃ thakitaṃ uccā lohabhaṇḍañjanī saha pallatthikañca āyogo vaṭaṃ ca kāyabandhanaṃ 7- kalābukaṃ deḍḍubhakaṃ murajjaṃ maddavīṇakaṃ paṭṭikā sūkarantañca dasā murajjaveṇikā anto sobhaguṇakañca pavanantopi jīrati gaṇṭhikā uccāvacañca phalakantepi ogahe gihivatthaṃ soṇḍaṃ macchavāḷakaṃ catukkaṇṇakaṃ 8- tālavaṇṭaṃ satavallī gihipārutapārupaṃ @Footnote: 1 Ma. āsittakaṃ maḷorikaṃ. Yu. āsittakā maḷorathaṃ. 2 Yu. bhñjantoka tuvaṭṭeyyuṃ. @3 Ma. na akkami. 4 Yu. sakkhara.... 5 Ma. romasitthā. 6 Ma. Yu. namatakaṃ. @7 Yu. paṭaṃ salākabandhanaṃ. 8 Yu. paṭṭikā...catukkaṇṇakanti ime pāṭhā na @dissanti.

--------------------------------------------------------------------------------------------- page83.

Saṃvelli ubhatokājaṃ dantakaṭṭhābhikoṭane 1- kaṇṭhe vilaggaṃ dāyañca paṭaggi rukkhahatthinā sakaṭe 2- lokāyatakaṃ pariyāpuṇiṃsu vācayuṃ 3- tiracchānakathā vijjā khipi maṅgalaṃ khādi ca vātābādho dussati ca duggandho dukkhapādukā hiriyanti 4- pāruduggandho tahaṃ tahaṃ karonti ca duggandho kūpaṃ lujjati 5- uccavatthu cayena ca sopāṇālambanabāhā ante dukkhañca pādukā bahiddhā doṇi kaṭṭhañca piṭharo 6- ca apāruto vaccakuṭi 7- kavāṭañca piṭṭhasaṅghāṭameva ca udukkhaluttarapāso vaṭṭiñca kapisīsakaṃ sūcighaṭitālachiddaṃ āviñchanachiddameva ca rajju ullittāvalittaṃ setavaṇṇañca kāḷakaṃ mālākammaṃ latākammaṃ makaraṃ pañcapaṭikaṃ cīvaravaṃsaṃ rajjuñca jarādubbalapākāraṃ koṭaṭhake cāpi tatheva marumbapadarāsilā 8- santiṭṭhati niddhamanaṃ kumbhiñcāpi sarāvakaṃ dukkhaṃ hirī apidhānaṃ anācārañca ācaruṃ. @Footnote: 1 Ma. Yu. dantakaṭṭhaṃ ākoṭane. 2 Ma. Yu. yameḷe. 3 Yu. vācesuṃ. @4 Yu. hirīyanti. 5 Ma. kūpaṃ lujjanati. 6 Yu. pidhāro. 7 Ma. Yu. vaccakuṭiṃ. @8 Ma. marumbaṃ padarasīlā. Yu. marumbañca padāsilā.

--------------------------------------------------------------------------------------------- page84.

Lohabhaṇḍaṃ anuññāsi ṭhapayitvā paharaṇiṃ. Ṭhapayitvāsandiṃ pallaṅkaṃ 1- dārupattañca pādukaṃ sabbaṃ dārumayaṃ bhaṇḍaṃ anuññāsi mahāmuni. Katakaṃ kumbhakārañca ṭhapayitvā tathāgato sabbampi mattikābhaṇḍaṃ anuññāsi anukampako. Yassa vatthussa niddeso purimena yadi samaṃ tampi saṅkhittaṃ uddāne nayato taṃ vijāniyā. Evaṃ dasasatā vatthū vinaye khuddakavatthuke saddhammaṭṭhitiko 2- ceva pesalānañcanuggaho susikkhito vinayadharo hitacitto supesalo padīpakaraṇo dhīro pūjāraho bahussutoti. Khuddakavatthukkhandhako niṭṭhito --------- @Footnote: 1 Ma. Yu. ṭhapayitvāsandipallaṅkaṃ. 2 Yu. saddhammaṭhiṭtikā.

--------------------------------------------------------------------------------------------- page85.

Senāsanakkhandhakaṃ [198] Tena samayena buddho bhagavā rājagahe viharati veḷuvane kalandakanivāpe . tena kho pana samayena bhagavatā bhikkhūnaṃ senāsanaṃ appaññattaṃ hoti . te ca 1- bhikkhū tahaṃ tahaṃ viharanti araññe rukkhamūle pabbate kandarāyaṃ giriguhāyaṃ susāne vanapatthe ajjhokāse palālapuñje . te kālasseva tato tato upanikkhamanti araññā rukkhamūlā pabbatā kandarā giriguhā susānā vanapatthā ajjhokāsā palālapuñjā pāsādikena abhikkantena paṭikkantena ālokitena vilokitena sammiñjitena pasāritena okkhittacakkhū iriyāpathasampannā. [199] Tena kho pana samayena rājagahako seṭṭhī kālasseva uyyānaṃ agamāsi . addasā kho rājagahako seṭṭhī te bhikkhū kālasseva tato tato upanikkhamante araññā rukkhamūlā pabbatā kandarā giriguhā susānā vanapatthā ajjhokāsā palālapuñjā pāsādikena abhikkantena paṭikkantena ālokitena vilokitena sammiñjitena pasāritena okkhittacakkhū iriyāpathasampanne . Disvānassa cittaṃ pasīdi . athakho rājagahako seṭṭhī yena te bhikkhū tenupasaṅkami upasaṅkamitvā te bhikkhū etadavoca sacāhaṃ bhante vihāre kāreyyaṃ 2- vaseyyātha me vihāresūti. Na kho gahapati bhagavatā @Footnote: 1 Yu. tedha. 2 Ma. kārāpeyyaṃ. Yu. kārāpeyya.

--------------------------------------------------------------------------------------------- page86.

Vihārā anuññātāti . tenahi bhante bhagavantaṃ paṭipucchitvā mama āroceyyāthāti . evaṃ gahapatīti kho te bhikkhū rājagahakassa seṭṭhissa paṭissutvā yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu . ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ rājagahako bhante seṭṭhī vihāre kārāpetukāmo kathaṃ nu kho bhante amhehi 1- paṭipajjitabbanti. [200] Athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe 2- dhammiṃ kathaṃ katvā bhikkhū āmantesi anujānāmi bhikkhave pañca senāsanāni 3- vihāraṃ aḍḍhayogaṃ pāsādaṃ hammiyaṃ guhanti. [201] Athakho te bhikkhū yena rājagahako seṭṭhī tenupasaṅkamiṃsu upasaṅkamitvā rājagahakaṃ seṭṭhiṃ etadavocuṃ anuññātā kho gahapati bhagavatā vihārā yassidāni kālaṃ maññasīti . Athakho rājagahako seṭṭhī ekāheneva saṭṭhī vihāre patiṭṭhāpesi . Athakho rājagahako seṭṭhī te saṭṭhī vihāre pariyosāpetvā yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho rājagahako seṭṭhī bhagavantaṃ etadavoca adhivāsetu me bhante bhagavā svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenāti . adhivāsesi bhagavā tuṇhībhāvena . @Footnote: 1 Ma. Yu. ayaṃ pāṭho na dissati. 2 Yu. etasmiṃ pakaraṇeti pāṭhadvayaṃ natthi. @3 Ma. leṇāni. Yu. lenāni.

--------------------------------------------------------------------------------------------- page87.

Athakho rājagahako seṭṭhī bhagavato adhivāsanaṃ viditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi . athakho rājagahako seṭṭhī tassā rattiyā accayena paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā bhagavato kālaṃ ārocāpesi kālo bhante niṭṭhitaṃ bhattanti. [202] Athakho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena rājagahakassa seṭṭhissa nivesanaṃ tenupasaṅkami upasaṅkamitvā paññatte āsane nisīdi saddhiṃ bhikkhusaṅghena . athakho rājagahako seṭṭhī buddhappamukhaṃ bhikkhusaṅghaṃ paṇītena khādanīyena bhojanīyena sahatthā santappetvā sampavāretvā bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ ekamantaṃ nisīdi . ekamantaṃ nisinno kho rājagahako seṭṭhī bhagavantaṃ etadavoca ete me bhante saṭṭhī vihārā puññatthikena saggatthikena kārāpitā kathāhaṃ bhante tesu vihāresu paṭipajjāmīti . tenahi tvaṃ gahapati te saṭṭhī vihāre āgatānāgatassa cātuddisassa saṅghassa patiṭṭhāpehīti . evaṃ bhanteti kho rājagahako seṭṭhī bhagavato paṭissutvā te saṭṭhī vihāre āgatānāgatassa cātuddisassa saṅghassa patiṭṭhāpesi. Athakho bhagavā rājagahakaṃ seṭṭhiṃ imāhi gāthāhi anumodi


             The Pali Tipitaka in Roman Character Volume 7 page 79-87. https://84000.org/tipitaka/read/roman_item.php?book=7&item=197&items=6&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=7&item=197&items=6&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=7&item=197&items=6&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=7&item=197&items=6&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=7&i=197              Contents of The Tipitaka Volume 7 https://84000.org/tipitaka/read/?index_7 https://84000.org/tipitaka/english/?index_7

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]