ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)
     [425]   Sace   ārāme   kālo   ārocito   hoti  timaṇḍalaṃ
paṭicchādentena     parimaṇḍalaṃ    nivāsetvā    kāyabandhanaṃ    bandhitvā
saguṇaṃ   katvā   saṅghāṭiyo   pārupitvā   gaṇṭhikaṃ  paṭimuñcitvā  dhovitvā
pattaṃ    gahetvā    sādhukaṃ    ataramānena    gāmo   pavisitabbo   na
vokkamma   therānaṃ   bhikkhūnaṃ   purato   purato   gantabbaṃ   supaṭicchannena
@Footnote: 1 Ma. āsanenapi.

--------------------------------------------------------------------------------------------- page226.

Antaraghare gantabbaṃ susaṃvutena antaraghare gantabbaṃ okkhittacakkhunā antaraghare gantabbaṃ na ukkhittakāya antaraghare gantabbaṃ na ujjagghikāya antaraghare gantabbaṃ appasaddena antaraghare gantabbaṃ na kāyappacālakaṃ antaraghare gantabbaṃ na bāhuppacālakaṃ antaraghare gantabbaṃ na sīsappacālakaṃ antaraghare gantabbaṃ na khambhakatena anataraghare gantabbaṃ na oguṇṭhitena antaraghare gantabbaṃ na ukkuṭikāya antaraghare gantabbaṃ {425.1} supaṭicchannena antaraghare nisīditabbaṃ susaṃvutena antaraghare nisīditabbaṃ okkhittacakkhunā antaraghare nisīditabbaṃ na ukkhittakāya antaraghare nisīditabbaṃ na ujjagghikāya antaraghare nisīditabbaṃ appasaddena antaraghare nisīditabbaṃ na kāyappacālakaṃ antaraghare nisīditabbaṃ na bāhuppacālakaṃ antaraghare nisīditabbaṃ na sīsappacālakaṃ antaraghare nisīditabbaṃ na khambhakatena antaraghare nisīditabbaṃ na oguṇṭhitena antaraghare nisīditabbaṃ na pallatthikāya antaraghare nisīditabbaṃ na there bhikkhū anupakhajja nisīditabbaṃ na navā bhikkhū āsanena paṭibāhitabbā na saṅghāṭiṃ ottharitvā antaraghare nisīditabbaṃ {425.2} udake dīyamāne ubhohi hatthehi pattaṃ pariggahetvā udakaṃ paṭiggahetabbaṃ nīcaṃ katvā sādhukaṃ aparighaṃsantena patto dhovitabbo sace udakapaṭiggāhako hoti nīcaṃ katvā udakapaṭiggahe udakaṃ āsiñcitabbaṃ mā udakapaṭiggāhako udakena osiñci

--------------------------------------------------------------------------------------------- page227.

Mā sāmantā bhikkhū udakena osiñciṃsu mā saṅghāṭi udakena osiñcīti {425.3} sace udakapaṭiggāhako na hoti nīcaṃ katvā chamāyaṃ udakaṃ āsiñcitabbaṃ mā sāmantā bhikkhū udakena osiñciṃsu mā saṅghāṭi udakena osiñcīti odane dīyamāne ubhohi hatthehi pattaṃ pariggahetvā odano paṭiggahetabbo sūpassa okāso kātabbo sace hoti sappi vā telaṃ vā uttaribhaṅgaṃ vā therena vattabbo sabbesaṃ samakaṃ sampādehīti sakkaccaṃ piṇḍapāto paṭiggahetabbo pattasaññinā piṇḍapāto paṭiggahetabbo samasūpako piṇḍapāto paṭiggahetabbo samatittiko piṇḍapāto paṭiggahetabbo {425.4} na tāva therena bhuñjitabbaṃ yāva na sabbesaṃ odano sampatto 1- hoti sakkaccaṃ piṇḍapāto bhuñjitabbo pattasaññinā piṇḍapāto bhuñjitabbo sapadānaṃ 2- piṇḍapāto bhuñjitabbo samasūpako piṇḍapāto bhuñjitabbo na thūpato 3- omadditvā piṇḍapāto bhuñjitabbo na sūpaṃ vā byañjanaṃ vā odanena paṭicchādetabbaṃ bhiyyokamyataṃ upādāya na sūpaṃ vā odanaṃ vā agilānena attano atthāya viññāpetvā bhuñjitabbaṃ na ujjhānasaññinā paresaṃ patto oloketabbo nātimahanto kabaḷo kātabbo parimaṇḍalo ālopo kātabbo @Footnote: 1 Yu. sampanno. 2 Yu. sapadāno. 3 thūpikatotipi pāṭho dissati.

--------------------------------------------------------------------------------------------- page228.

Na anāhaṭe kabaḷe mukhadvāraṃ vivaritabbaṃ na bhuñjamānena sabbo hattho mukhe pakkhipitabbo na sakabaḷena mukhena byāharitabbaṃ na piṇḍukkhepakaṃ bhuñjitabbaṃ na kabaḷāvacchedakaṃ bhuñjitabbaṃ na avagaṇḍakārakaṃ bhuñjitabbaṃ na hatthaniddhūnakaṃ bhuñjitabbaṃ na sitthāvakārakaṃ bhuñjitabbaṃ na jivhānicchārakaṃ bhuñjitabbaṃ na capucapukārakaṃ bhuñjitabbaṃ na surusurukārakaṃ bhuñjitabbaṃ na hatthanillehakaṃ bhuñjitabbaṃ na pattanillehakaṃ bhuñjitabbaṃ na oṭṭhanillehakaṃ bhuñjitabbaṃ {425.5} na sāmisena hatthena pānīyathālako paṭiggahetabbo na tāva therena udakaṃ paṭiggahetabbaṃ yāva na sabbe va 1- bhuttāvino honti udake dīyamāne ubhohi hatthehi pattaṃ pariggahetvā udakaṃ paṭiggahetabbaṃ nīcaṃ katvā sādhukaṃ aparighaṃsantena patto dhovitabbo sace udakapaṭiggāhako hoti nīcaṃ katvā udakapaṭiggahe udakaṃ āsiñcitabbaṃ mā udakapaṭiggāhako udakena osiñci mā sāmantā bhikkhū udakena osiñciṃsu mā saṅghāṭi udakena osiñcīti sace udakapaṭiggāhako na hoti nīcaṃ katvā chamāyaṃ udakaṃ āsiñcitabbaṃ mā sāmantā bhikkhū udakena osiñciṃsu mā saṅghāṭi udakena osiñcīti na sasitthakaṃ pattadhovanaṃ antaraghare chaḍḍetabbaṃ {425.6} nivattantena navakehi bhikkhūhi paṭhamataraṃ nivattitabbaṃ pacchā therehi supaṭicchannena antaraghare gantabbaṃ susaṃvutena antaraghare gantabbaṃ okkhittacakkhunā antaraghare gantabbaṃ na @Footnote: 1 Yu. vasaddo natthi.

--------------------------------------------------------------------------------------------- page229.

Ukkhittakāya antaraghare gantabbaṃ na ujjagghikāya antaraghare gantabbaṃ appasaddena antaraghare gantabbaṃ na kāyappacālakaṃ antaraghare gantabbaṃ na bāhuppacālakaṃ antaraghare gantabbaṃ na sīsappacālakaṃ antaraghare gantabbaṃ na khambhakatena antaraghare gantabbaṃ na oguṇṭhitena antaraghare gantabbaṃ na ukkuṭikāya antaraghare gantabbaṃ {425.7} idaṃ kho bhikkhave bhikkhūnaṃ bhattaggavattaṃ yathā bhikkhūhi bhattagge sammā vattitabbanti. Paṭhamabhāṇavāraṃ niṭṭhitaṃ. [426] Tena kho pana samayena piṇḍacārikā bhikkhū dunnivatthā duppārutā anākappasampannā piṇḍāya caranti asallakkhetvāpi nivesanaṃ pavisanti asallakkhetvāpi nikkhamanti atisahasāpi pavisanti atisahasāpi nikkhamanti atidūrepi tiṭṭhanti accāsannepi tiṭṭhanti aticiraṃpi tiṭṭhanti atilahukaṃpi nivattanti . aññataro 1- piṇḍacāriko bhikkhu asallakkhetvā nivesanaṃ pāvisi . so ca 2- dvāraṃ maññamāno aññataraṃ ovarakaṃ pāvisi . tasmimpi 3- ovarake itthī naggā uttānā nipannā hoti . addasā kho so bhikkhu taṃ itthiṃ naggaṃ uttānaṃ nipannaṃ disvāna nayidaṃ dvāraṃ ovarakaṃ @Footnote: 1 Ma. Yu. aññataropi. 2 Yu. casaddo natthi. 3 Yu. pisaddo natthi.

--------------------------------------------------------------------------------------------- page230.

Idanti tamhā ovarakamhā nikkhami . addasā kho tassā itthiyā sāmiko taṃ itthiṃ naggaṃ uttānaṃ nipannaṃ disvāna iminā me bhikkhunā pajāpati dūsitāti taṃ bhikkhuṃ gahetvā ākoṭeti . Athakho sā itthī tena saddena paṭibujjhitvā taṃ purisaṃ etadavoca kissa tvaṃ ayya imaṃ bhikkhuṃ ākoṭesīti . imināsi tvaṃ bhikkhunā dūsitāti . nāhaṃ ayya iminā bhikkhunā dūsitā akārako so bhikkhūti taṃ bhikkhuṃ muñcāpesi . athakho so bhikkhu ārāmaṃ gantvā bhikkhūnaṃ etamatthaṃ ārocesi. {426.1} Ye te bhikkhū appicchā .pe. Te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma piṇḍacārikā bhikkhū dunnivatthā duppārutā anākappasampannā piṇḍāya carissanti asallakkhetvāpi nivesanaṃ pavisissanti asallakkhetvāpi nikkhamissanti atisahasāpi pavisissanti atisahasāpi nikkhamissanti atidūrepi tiṭṭhissanti accāsannepi tiṭṭhissanti aticirampi tiṭṭhissanti atilahukampi nivattissantiti . Athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ .pe. Saccaṃ kira bhikkhave .pe. saccaṃ bhagavāti .pe. vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi tenahi bhikkhave piṇḍacārikānaṃ bhikkhūnaṃ vattaṃ paññāpessāmi yathā piṇḍacārikehi bhikkhūhi sammā vattitabbaṃ.


             The Pali Tipitaka in Roman Character Volume 7 page 225-230. https://84000.org/tipitaka/read/roman_item.php?book=7&item=425&items=2&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=7&item=425&items=2&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=7&item=425&items=2&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=7&item=425&items=2&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=7&i=425              Contents of The Tipitaka Volume 7 https://84000.org/tipitaka/read/?index_7 https://84000.org/tipitaka/english/?index_7

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]