ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)
     [498]   Kathaṃ   diṭṭhivipattiyā   diṭṭhasutaparisaṅkito   hoti  .  idha
pana   bhikkhave   bhikkhu  yehi  ākārehi  yehi  liṅgehi  yehi  nimittehi
diṭṭhivipattiyā    diṭṭhasutaparisaṅkito    hoti    tehi   ākārehi   tehi
liṅgehi    tehi    nimittehi    bhikkhu    bhikkhuṃ   passati   diṭṭhivipattiyā
diṭṭhasutaparisaṅkitaṃ   na   heva   kho   bhikkhu   bhikkhuṃ  passati  diṭṭhivipattiyā
diṭṭhasutaparisaṅkitaṃ     apica     añño    bhikkhu    bhikkhussa    āroceti
itthannāmo     āvuso    bhikkhu    diṭṭhivipattiyā    diṭṭhasutaparisaṅkitoti
na   heva   kho   bhikkhu   bhikkhuṃ   passati  diṭṭhivipattiyā  diṭṭhasutaparisaṅkitaṃ
na   pi   añño   bhikkhu   bhikkhussa   āroceti   itthannāmo   āvuso
bhikkhu    diṭṭhivipattiyā    diṭṭhasutaparisaṅkitoti    apica   so   va   bhikkhu
bhikkhussa   āroceti   ahaṃ   āvuso   diṭṭhivipattiyā  diṭṭhasutaparisaṅkitoti
ākaṅkhamāno   bhikkhave   bhikkhu   tena   diṭṭhena   tena   sutena  tāya
parisaṅkāya    tadahuposathe    cātuddase   vā   paṇṇarase   vā   tasmiṃ
puggale   sammukhībhūte   saṅghamajjhe   udāhareyya   suṇātu   me   bhante
saṅgho     itthannāmo    puggalo    diṭṭhivipattiyā    diṭṭhasutaparisaṅkito
Tassa    pātimokkhaṃ    ṭhapemi    na    tasmiṃ    sammukhībhūte   pātimokkhaṃ
uddisitabbanti    .    dhammikaṃ    pātimokkhaṭṭhapanaṃ    .    imāni   dasa
dhammikāni pātimokkhaṭṭhapanānīti.
                    Paṭhamo bhāṇavāro.
     [499]   Athakho   āyasmā   upāli   yena  bhagavā  tenupasaṅkami
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi  .  ekamantaṃ
nisinno    kho   āyasmā   upāli   bhagavantaṃ   etadavoca   attādānaṃ
ādātukāmena     bhante    bhikkhunā    katamaṅgasamannāgataṃ    attādānaṃ
ādātabbanti.
     {499.1}     Attādānaṃ    ādātukāmena    upāli    bhikkhunā
pañcaṅgasamannāgataṃ        attādānaṃ       ādātabbaṃ       attādānaṃ
ādātukāmena    upāli    bhikkhunā   evaṃ   paccavekkhitabbaṃ   yaṃ   kho
ahaṃ   imaṃ   attādānaṃ   ādātukāmo  kālo  nu  kho  imaṃ  attādānaṃ
ādātuṃ   udāhu   noti  .  sace  upāli  bhikkhu  paccavekkhamāno  evaṃ
jānāti  akālo  imaṃ  attādānaṃ  ādātuṃ  no  kāloti  na  taṃ  upāli
attādānaṃ ādātabbaṃ.
     {499.2}   Sace  panupāli  bhikkhu  paccavekkhamāno  evaṃ  jānāti
kālo   imaṃ   attādānaṃ   ādātuṃ   no  akāloti  tenupāli  bhikkhunā
uttariṃ   paccavekkhitabbaṃ   yaṃ   kho   ahaṃ  imaṃ  attādānaṃ  ādātukāmo
bhūtaṃ   nu   kho   idaṃ  attādānaṃ  udāhu  noti  .  sace  upāli  bhikkhu
paccavekkhamāno   evaṃ   jānāti   abhūtaṃ   idaṃ  attādānaṃ  no  bhūtanti
na   taṃ   upāli   attādānaṃ   ādātabbaṃ   .   sace   panupāli  bhikkhu
Paccavekkhamāno   evaṃ   jānāti   bhūtaṃ   idaṃ  attādānaṃ  no  abhūtanti
tenupāli    bhikkhunā    uttariṃ   paccavekkhitabbaṃ   yaṃ   kho   ahaṃ   imaṃ
attādānaṃ   ādātukāmo   atthasañhitaṃ   nu   kho  idaṃ  1-  attādānaṃ
udāhu   noti   .  sace  upāli  bhikkhu  paccavekkhamāno  evaṃ  jānāti
anatthasañhitaṃ   idaṃ   attādānaṃ   no   atthasañhitanti   na   taṃ   upāli
attādānaṃ ādātabbaṃ.
     {499.4}   Sace  panupāli  bhikkhu  paccavekkhamāno  evaṃ  jānāti
atthasañhitaṃ   idaṃ   attādānaṃ   no   anatthasañhitanti  tenupāli  bhikkhunā
uttariṃ  paccavekkhitabbaṃ  imaṃ  kho  ahaṃ  attādānaṃ  ādiyamāno  labhissāmi
sandiṭṭhe  sambhatte  bhikkhū  dhammato  vinayato  pakkhe  udāhu noti. Sace
upāli  bhikkhu  paccavekkhamāno  evaṃ  jānāti  imaṃ  kho  ahaṃ  attādānaṃ
ādiyamāno   na  labhissāmi  sandiṭṭhe  sambhatte  bhikkhū  dhammato  vinayato
pakkheti na taṃ upāli attādānaṃ ādātabbaṃ.
     {499.5}   Sace  panupāli  bhikkhu  paccavekkhamāno  evaṃ  jānāti
imaṃ    kho    ahaṃ    attādānaṃ   ādiyamāno   labhissāmi    sandiṭṭhe
sambhatte    bhikkhū    dhammato   vinayato   pakkheti   tenupāli   bhikkhunā
uttariṃ    paccavekkhitabbaṃ    imaṃ    kho    me   attādānaṃ   ādiyato
bhavissati    saṅghassa    tatonidānaṃ   bhaṇḍanaṃ   kalaho   viggaho   vivādo
saṅghabhedo   saṅgharāji   saṅghavavatthānaṃ  saṅghanānākaraṇaṃ  udāhu   noti .
Sace   upāli   bhikkhu   paccavekkhamāno   evaṃ  jānāti  imaṃ  kho  me
attādānaṃ   ādiyato   bhavissati   saṅghassa   tatonidānaṃ   bhaṇḍanaṃ  kalaho
@Footnote: 1 Ma. imaṃ.
Viggaho   vivādo  saṅghabhedo  saṅgharāji  saṅghavavatthānaṃ  saṅghanānākaraṇanti
na taṃ upāli attādānaṃ ādātabbaṃ.
     {499.6}  Sace  panupāli  bhikkhu  paccavekkhamāno evaṃ jānāti imaṃ
kho  me  attādānaṃ  ādiyato  na  bhavissati  saṅghassa  tatonidānaṃ  bhaṇḍanaṃ
kalaho    viggaho    vivādo    saṅghabhedo    saṅgharāji   saṅghavavatthānaṃ
saṅghanānākaraṇanti     ādātabbaṃ    taṃ    upāli    attādānaṃ    evaṃ
pañcaṅgasamannāgataṃ   kho   upāli   attādānaṃ   ādinnaṃ   pacchāpi   1-
avippaṭisārakaraṃ bhavissatīti.
     [500]  Codakena  bhante  bhikkhunā  paraṃ  codetukāmena  katī  2-
dhamme   ajjhattaṃ   paccavekkhitvā  paro  codetabboti  .  codakenupāli
bhikkhunā   paraṃ   codetukāmena   pañca   dhamme  ajjhattaṃ  paccavekkhitvā
paro   codetabbo   codakenupāli   bhikkhunā  paraṃ  codetukāmena  evaṃ
paccavekkhitabbaṃ    parisuddhakāyasamācāro    nu    khomhi    parisuddhenamhi
kāyasamācārena    samannāgato    acchiddena    appaṭimaṃsena    saṃvijjati
nu   kho  me  eso  dhammo  udāhu  noti  .  no  ce  upāli  bhikkhu
parisuddhakāyasamācāro       hoti      parisuddhena      kāyasamācārena
samannāgato    acchiddena    appaṭimaṃsena    tassa    bhavanti   vattāro
iṅgha tāva āyasmā kāyikaṃ sikkhassūti itissa bhavanti vattāro.
     [501]  Puna  caparaṃ upāli codakena bhikkhunā paraṃ codetukāmena evaṃ
paccavekkhitabbaṃ     parisuddhavacīsamācāro    nu    khomhi    parisuddhenamhi
vacīsamācārena     samannāgato    acchiddena    appaṭimaṃsena    saṃvijjati
@Footnote: 1 Yu. apisaddo natthi. 2 Ma. Yu. kati.
Nu   kho   me   eso   dhammo   udāhu   noti  .  no  ce  upāli
bhikkhu     parisuddhavacīsamācāro     hoti    parisuddhena    vacīsamācārena
samannāgato    acchiddena    appaṭimaṃsena    tassa    bhavanti   vattāro
iṅgha tāva āyasmā vācasikaṃ sikkhassūti itissa bhavanti vattāro.
     [502]  Puna  caparaṃ  upāli  codakena  bhikkhunā  paraṃ codetukāmena
evaṃ  paccavekkhitabbaṃ  mettaṃ  nu  kho  me  cittaṃ paccupaṭṭhitaṃ sabrahmacārīsu
anāghātaṃ  saṃvijjati  nu  kho  me  eso  dhammo  udāhu  noti. No ce
upāli    bhikkhuno    mettaṃ   cittaṃ   paccupaṭṭhitaṃ   hoti   sabrahmacārīsu
anāghātaṃ   tassa  bhavanti  vattāro  iṅgha  tāva  āyasmā  sabrahmacārīsu
mettaṃ cittaṃ upaṭṭhāpehīti itissa bhavanti vattāro.
     [503]  Puna  caparaṃ  upāli  codakena  bhikkhunā  paraṃ codetukāmena
evaṃ   paccavekkhitabbaṃ   bahussuto   nu   khomhi   sutadharo   sutasannicayo
ye   te   dhammā   ādikalyāṇā   majjhekalyāṇā   pariyosānakalyāṇā
sātthaṃ    sabyañjanaṃ    kevalaparipuṇṇaṃ    parisuddhaṃ   brahmacariyaṃ   abhivadanti
tathārūpā  me  dhammā  bahussutā  honti  1-  dhatā  2-  vacasā paricitā
manasānupekkhitā   diṭṭhiyā   suppaṭividdhā   saṃvijjati  nu  kho  me  eso
dhammo  udāhu  noti  .  no  ce  upāli  bhikkhu  bahussuto hoti sutadharo
sutasannicayo    ye    te    dhammā    ādikalyāṇā    majjhekalyāṇā
pariyosānakalyāṇā        sātthaṃ        sabyañjanaṃ       kevalaparipuṇṇaṃ
@Footnote: 1 Yu. ayaṃ pāṭho natthi. 2 Ma. dhātā.
Parisuddhaṃ   brahmacariyaṃ   abhivadanti   tathārūpāssa   1-   dhammā   na  2-
bahussutā   honti   dhatā   vacasā   paricitā   manasānupekkhitā  diṭṭhiyā
suppaṭividdhā    tassa    bhavanti    vattāro    iṅgha   tāva   āyasmā
āgamaṃ pariyāpuṇassūti itissa bhavanti vattāro.
     [504]  Puna  caparaṃ  upāli  codakena  bhikkhunā  paraṃ codetukāmena
evaṃ   paccavekkhitabbaṃ   ubhayāni  nu  kho  me  pātimokkhāni  vitthārena
svāgatāni  honti  3-  suvibhattāni  suppavattīni  suvinicchitāni  suttaso 4-
anubyañjanaso   saṃvijjati   nu  kho  me  eso  dhammo  udāhu  noti .
No    ce    upāli    bhikkhuno   ubhayāni   pātimokkhāni   vitthārena
svāgatāni   honti   suvibhattāni   suppavattīni  suvinicchitāni  suttaso  4-
anubyañjanaso   idaṃ   panāvuso   kattha   vuttaṃ   bhagavatāti   iti  puṭṭho
na   sampādeti   5-   tassa   bhavanti  vattāro  iṅgha  tāva  āyasmā
vinayaṃ    pariyāpuṇassūti    itissa    bhavanti    vattāro    codakenupāli
bhikkhunā    paraṃ    codetukāmena    ime    pañca    dhamme   ajjhattaṃ
paccavekkhitvā paro codetabboti.



             The Pali Tipitaka in Roman Character Volume 7 page 308-313. https://84000.org/tipitaka/read/roman_item.php?book=7&item=498&items=7              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=7&item=498&items=7&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=7&item=498&items=7              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=7&item=498&items=7              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=7&i=498              Contents of The Tipitaka Volume 7 https://84000.org/tipitaka/read/?index_7 https://84000.org/tipitaka/english/?index_7

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]