ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)
     [499]   Athakho   āyasmā   upāli   yena  bhagavā  tenupasaṅkami
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi  .  ekamantaṃ
nisinno    kho   āyasmā   upāli   bhagavantaṃ   etadavoca   attādānaṃ
ādātukāmena     bhante    bhikkhunā    katamaṅgasamannāgataṃ    attādānaṃ
ādātabbanti.
     {499.1}     Attādānaṃ    ādātukāmena    upāli    bhikkhunā
pañcaṅgasamannāgataṃ        attādānaṃ       ādātabbaṃ       attādānaṃ
ādātukāmena    upāli    bhikkhunā   evaṃ   paccavekkhitabbaṃ   yaṃ   kho
ahaṃ   imaṃ   attādānaṃ   ādātukāmo  kālo  nu  kho  imaṃ  attādānaṃ
ādātuṃ   udāhu   noti  .  sace  upāli  bhikkhu  paccavekkhamāno  evaṃ
jānāti  akālo  imaṃ  attādānaṃ  ādātuṃ  no  kāloti  na  taṃ  upāli
attādānaṃ ādātabbaṃ.
     {499.2}   Sace  panupāli  bhikkhu  paccavekkhamāno  evaṃ  jānāti
kālo   imaṃ   attādānaṃ   ādātuṃ   no  akāloti  tenupāli  bhikkhunā
uttariṃ   paccavekkhitabbaṃ   yaṃ   kho   ahaṃ  imaṃ  attādānaṃ  ādātukāmo
bhūtaṃ   nu   kho   idaṃ  attādānaṃ  udāhu  noti  .  sace  upāli  bhikkhu
paccavekkhamāno   evaṃ   jānāti   abhūtaṃ   idaṃ  attādānaṃ  no  bhūtanti
na   taṃ   upāli   attādānaṃ   ādātabbaṃ   .   sace   panupāli  bhikkhu
Paccavekkhamāno   evaṃ   jānāti   bhūtaṃ   idaṃ  attādānaṃ  no  abhūtanti
tenupāli    bhikkhunā    uttariṃ   paccavekkhitabbaṃ   yaṃ   kho   ahaṃ   imaṃ
attādānaṃ   ādātukāmo   atthasañhitaṃ   nu   kho  idaṃ  1-  attādānaṃ
udāhu   noti   .  sace  upāli  bhikkhu  paccavekkhamāno  evaṃ  jānāti
anatthasañhitaṃ   idaṃ   attādānaṃ   no   atthasañhitanti   na   taṃ   upāli
attādānaṃ ādātabbaṃ.
     {499.4}   Sace  panupāli  bhikkhu  paccavekkhamāno  evaṃ  jānāti
atthasañhitaṃ   idaṃ   attādānaṃ   no   anatthasañhitanti  tenupāli  bhikkhunā
uttariṃ  paccavekkhitabbaṃ  imaṃ  kho  ahaṃ  attādānaṃ  ādiyamāno  labhissāmi
sandiṭṭhe  sambhatte  bhikkhū  dhammato  vinayato  pakkhe  udāhu noti. Sace
upāli  bhikkhu  paccavekkhamāno  evaṃ  jānāti  imaṃ  kho  ahaṃ  attādānaṃ
ādiyamāno   na  labhissāmi  sandiṭṭhe  sambhatte  bhikkhū  dhammato  vinayato
pakkheti na taṃ upāli attādānaṃ ādātabbaṃ.
     {499.5}   Sace  panupāli  bhikkhu  paccavekkhamāno  evaṃ  jānāti
imaṃ    kho    ahaṃ    attādānaṃ   ādiyamāno   labhissāmi    sandiṭṭhe
sambhatte    bhikkhū    dhammato   vinayato   pakkheti   tenupāli   bhikkhunā
uttariṃ    paccavekkhitabbaṃ    imaṃ    kho    me   attādānaṃ   ādiyato
bhavissati    saṅghassa    tatonidānaṃ   bhaṇḍanaṃ   kalaho   viggaho   vivādo
saṅghabhedo   saṅgharāji   saṅghavavatthānaṃ  saṅghanānākaraṇaṃ  udāhu   noti .
Sace   upāli   bhikkhu   paccavekkhamāno   evaṃ  jānāti  imaṃ  kho  me
attādānaṃ   ādiyato   bhavissati   saṅghassa   tatonidānaṃ   bhaṇḍanaṃ  kalaho
@Footnote: 1 Ma. imaṃ.
Viggaho   vivādo  saṅghabhedo  saṅgharāji  saṅghavavatthānaṃ  saṅghanānākaraṇanti
na taṃ upāli attādānaṃ ādātabbaṃ.
     {499.6}  Sace  panupāli  bhikkhu  paccavekkhamāno evaṃ jānāti imaṃ
kho  me  attādānaṃ  ādiyato  na  bhavissati  saṅghassa  tatonidānaṃ  bhaṇḍanaṃ
kalaho    viggaho    vivādo    saṅghabhedo    saṅgharāji   saṅghavavatthānaṃ
saṅghanānākaraṇanti     ādātabbaṃ    taṃ    upāli    attādānaṃ    evaṃ
pañcaṅgasamannāgataṃ   kho   upāli   attādānaṃ   ādinnaṃ   pacchāpi   1-
avippaṭisārakaraṃ bhavissatīti.
     [500]  Codakena  bhante  bhikkhunā  paraṃ  codetukāmena  katī  2-
dhamme   ajjhattaṃ   paccavekkhitvā  paro  codetabboti  .  codakenupāli
bhikkhunā   paraṃ   codetukāmena   pañca   dhamme  ajjhattaṃ  paccavekkhitvā
paro   codetabbo   codakenupāli   bhikkhunā  paraṃ  codetukāmena  evaṃ
paccavekkhitabbaṃ    parisuddhakāyasamācāro    nu    khomhi    parisuddhenamhi
kāyasamācārena    samannāgato    acchiddena    appaṭimaṃsena    saṃvijjati
nu   kho  me  eso  dhammo  udāhu  noti  .  no  ce  upāli  bhikkhu
parisuddhakāyasamācāro       hoti      parisuddhena      kāyasamācārena
samannāgato    acchiddena    appaṭimaṃsena    tassa    bhavanti   vattāro
iṅgha tāva āyasmā kāyikaṃ sikkhassūti itissa bhavanti vattāro.
     [501]  Puna  caparaṃ upāli codakena bhikkhunā paraṃ codetukāmena evaṃ
paccavekkhitabbaṃ     parisuddhavacīsamācāro    nu    khomhi    parisuddhenamhi
vacīsamācārena     samannāgato    acchiddena    appaṭimaṃsena    saṃvijjati
@Footnote: 1 Yu. apisaddo natthi. 2 Ma. Yu. kati.
Nu   kho   me   eso   dhammo   udāhu   noti  .  no  ce  upāli
bhikkhu     parisuddhavacīsamācāro     hoti    parisuddhena    vacīsamācārena
samannāgato    acchiddena    appaṭimaṃsena    tassa    bhavanti   vattāro
iṅgha tāva āyasmā vācasikaṃ sikkhassūti itissa bhavanti vattāro.
     [502]  Puna  caparaṃ  upāli  codakena  bhikkhunā  paraṃ codetukāmena
evaṃ  paccavekkhitabbaṃ  mettaṃ  nu  kho  me  cittaṃ paccupaṭṭhitaṃ sabrahmacārīsu
anāghātaṃ  saṃvijjati  nu  kho  me  eso  dhammo  udāhu  noti. No ce
upāli    bhikkhuno    mettaṃ   cittaṃ   paccupaṭṭhitaṃ   hoti   sabrahmacārīsu
anāghātaṃ   tassa  bhavanti  vattāro  iṅgha  tāva  āyasmā  sabrahmacārīsu
mettaṃ cittaṃ upaṭṭhāpehīti itissa bhavanti vattāro.
     [503]  Puna  caparaṃ  upāli  codakena  bhikkhunā  paraṃ codetukāmena
evaṃ   paccavekkhitabbaṃ   bahussuto   nu   khomhi   sutadharo   sutasannicayo
ye   te   dhammā   ādikalyāṇā   majjhekalyāṇā   pariyosānakalyāṇā
sātthaṃ    sabyañjanaṃ    kevalaparipuṇṇaṃ    parisuddhaṃ   brahmacariyaṃ   abhivadanti
tathārūpā  me  dhammā  bahussutā  honti  1-  dhatā  2-  vacasā paricitā
manasānupekkhitā   diṭṭhiyā   suppaṭividdhā   saṃvijjati  nu  kho  me  eso
dhammo  udāhu  noti  .  no  ce  upāli  bhikkhu  bahussuto hoti sutadharo
sutasannicayo    ye    te    dhammā    ādikalyāṇā    majjhekalyāṇā
pariyosānakalyāṇā        sātthaṃ        sabyañjanaṃ       kevalaparipuṇṇaṃ
@Footnote: 1 Yu. ayaṃ pāṭho natthi. 2 Ma. dhātā.
Parisuddhaṃ   brahmacariyaṃ   abhivadanti   tathārūpāssa   1-   dhammā   na  2-
bahussutā   honti   dhatā   vacasā   paricitā   manasānupekkhitā  diṭṭhiyā
suppaṭividdhā    tassa    bhavanti    vattāro    iṅgha   tāva   āyasmā
āgamaṃ pariyāpuṇassūti itissa bhavanti vattāro.
     [504]  Puna  caparaṃ  upāli  codakena  bhikkhunā  paraṃ codetukāmena
evaṃ   paccavekkhitabbaṃ   ubhayāni  nu  kho  me  pātimokkhāni  vitthārena
svāgatāni  honti  3-  suvibhattāni  suppavattīni  suvinicchitāni  suttaso 4-
anubyañjanaso   saṃvijjati   nu  kho  me  eso  dhammo  udāhu  noti .
No    ce    upāli    bhikkhuno   ubhayāni   pātimokkhāni   vitthārena
svāgatāni   honti   suvibhattāni   suppavattīni  suvinicchitāni  suttaso  4-
anubyañjanaso   idaṃ   panāvuso   kattha   vuttaṃ   bhagavatāti   iti  puṭṭho
na   sampādeti   5-   tassa   bhavanti  vattāro  iṅgha  tāva  āyasmā
vinayaṃ    pariyāpuṇassūti    itissa    bhavanti    vattāro    codakenupāli
bhikkhunā    paraṃ    codetukāmena    ime    pañca    dhamme   ajjhattaṃ
paccavekkhitvā paro codetabboti.
     [505]   Codakena   bhante   bhikkhunā   paraṃ  codetukāmena  katī
dhamme   ajjhattaṃ   upaṭṭhāpetvā  paro  codetabboti  .  codakenupāli
bhikkhunā   paraṃ   codetukāmena   pañca   dhamme  ajjhattaṃ  upaṭṭhāpetvā
paro   codetabbo   kālena   vakkhāmi  no  akālena  bhūtena  vakkhāmi
@Footnote: 1 Ma. tathārūpassa. 2 Yu. nasaddo natthi. 3 Yu. ayaṃ pāṭho natthi.
@4 Yu. Rā. suttato. 5 Ma. sampāyati. Yu. sampādayati.
No   abhūtena   saṇhena   vakkhāmi  no  pharusena  atthasañhitena  vakkhāmi
no    anatthasañhitena    mettacitto    vakkhāmi    no    dosantaroti
codakenupāli    bhikkhunā   paraṃ   codetukāmena   ime   pañca   dhamme
ajjhattaṃ upaṭṭhāpetvā paro codetabboti.
     [506]  Adhammacodakassa  bhante  bhikkhuno  katīhākārehi vippaṭisāro
upadahātabboti   .   adhammacodakassa   upāli   bhikkhuno   pañcahākārehi
vippaṭisāro     upadahātabbo     akālenāyasmā     codesi     no
kālena    alante    vippaṭisārāya    abhūtenāyasmā    codesi   no
bhūtena    alante    vippaṭisārāya    pharusenāyasmā    codesi    no
saṇhena    alante    vippaṭisārāya    anatthasañhitenāyasmā    codesi
no    atthasañhitena    alante   vippaṭisārāya   dosantaro   āyasmā
codesi   no   mettacitto   alante   vippaṭisārāyāti  adhammacodakassa
upāli      bhikkhuno      imehi      pañcahākārehi      vippaṭisāro
upadahātabbo   .   taṃ   kissa   hetu   .   yathā   na  aññopi  bhikkhu
abhūtena codetabbaṃ maññeyyāti.
     [507]   Adhammacuditassa   1-  pana  bhante  bhikkhuno  katīhākārehi
avippaṭisāro    upadahātabboti    .   adhammacuditassa   upāli   bhikkhuno
pañcahākārehi      avippaṭisāro     upadahātabbo     akālenāyasmā
cudito    no    kālena    alante    avippaṭisārāya   abhūtenāyasmā
cudito    no    bhūtena    alante    avippaṭisārāya    pharusenāyasmā
@Footnote: 1 Yu. ... cuditakassa.
Cudito   no   saṇhena   alante   avippaṭisārāya  anatthasañhitenāyasmā
cudito   no   atthasañhitena  alante  avippaṭisārāya  dosantarenāyasmā
cudito   no   mettacittena   alante   avippaṭisārāyāti  adhammacuditassa
upāli bhikkhuno imehi pañcahākārehi avippaṭisāro upadahātabboti.
     [508]  Dhammacodakassa  bhante  bhikkhuno  katīhākārehi avippaṭisāro
upadahātabboti    .   dhammacodakassa   upāli   bhikkhuno   pañcahākārehi
avippaṭisāro   upadahātabbo   kālenāyasmā   codesi   no  akālena
alante   avippaṭisārāya   bhūtenāyasmā  codesi  no  abhūtena  alante
avippaṭisārāya    saṇhenāyasmā    codesi    no   pharusena   alante
avippaṭisārāya    atthasañhitenāyasmā    codesi   no   anatthasañhitena
alante  avippaṭisārāya  mettacitto  āyasmā  codesi  no  dosantaro
alante    avippaṭisārāyāti   dhammacodakassa   upāli   bhikkhuno   imehi
pañcahākārehi   avippaṭisāro   upadahātabbo   .   taṃ  kissa  hetu .
Yathā aññopi bhikkhu bhūtena codetabbaṃ maññeyyāti.
     [509]    Dhammacuditassa    pana   bhante   bhikkhuno   katīhākārehi
vippaṭisāro    upadahātabboti    .    dhammacuditassa    upāli   bhikkhuno
pañcahākārehi    vippaṭisāro    upadahātabbo   kālenāyasmā   cudito
no   akālena   alante   vippaṭisārāya   bhūtenāyasmā   cudito   no
Abhūtena   alante   vippaṭisārāya   saṇhenāyasmā  cudito  no  pharusena
alante      vippaṭisārāya     atthasañhitenāyasmā     cudito     no
anatthasañhitena      alante      vippaṭisārāya     mettacittenāyasmā
cudito    no    dosantarena   alante   vippaṭisārāyāti   dhammacuditassa
upāli      bhikkhuno      imehi      pañcahākārehi      vippaṭisāro
upadahātabboti.
     [510]  Codakena  bhante  bhikkhunā  paraṃ  codetukāmena katī dhamme
ajjhattaṃ   manasikaritvā   paro   codetabboti  .  codakenupāli  bhikkhunā
paraṃ    codetukāmena    pañca   dhamme   ajjhattaṃ   manasikaritvā   paro
codetabbo   kāruññatā   hitesitā   anukampitā  1-  āpattivuṭṭhānatā
vinayapurekkhāratāti    codakenupāli    bhikkhunā    paraṃ    codetukāmena
ime pañca dhamme ajjhattaṃ manasikaritvā paro codetabboti.
     [511]    Cuditena    pana    bhante   bhikkhunā   katīsu   dhammesu
patiṭṭhātabbanti     .     cuditenupāli     bhikkhunā    dvīsu    dhammesu
patiṭṭhātabbaṃ sacce ca akuppe cāti.
               Pātimokkhaṭṭhapanakkhandhakaṃ niṭṭhitaṃ navamaṃ.
                        Imamhi khandhake vatthū tiṃsa.
                              Bhāṇavārā dve.
                                  -----------
@Footnote: 1 Yu. anukampatā.
                                Tassuddānaṃ
     [512] Uposathe yāvatikaṃ                pāpabhikkhu na nikkhami 1-
                moggallānena nivuttho 2-   accharaṃ 3- jinasāsane
                ninnonupubbasikkhā ca          ṭhitadhammo natikkama 4-
                kuṇapukkhipati saṅgho              savantiyo jahanti ca 5-
                savanti parinibbanti              ekarasa vimutti ca
                bahu dhammavinayopi                 bhūtaṭṭhāriyapuggalā
                samuddaṃ upamaṃ katvā             ṭhāpesi 6- sāsane guṇaṃ.
                Uposathe pātimokkhaṃ             na amhe koci jānāti
                paṭikacceva ujjhanti             eko dve tīṇi cāturo 7-
                pañca cha satta aṭṭhāni         navā 8- ca dasamāni ca.
                Sīla ācāra diṭṭhi ca             ājīvañcatubhāgike 9-.
                Pārājikañca saṅghādi          pācitti pāṭidesani
                dukkaṭaṃ pañcabhāgesu            sīlācāravipatti ca
                akatāya katāya ca                chabbhāgesu yathāvidhi 10-.
                Pārājikaṃ ca saṅghādi            thullapācittiyena ca
@Footnote: 1 Yu. nikkhamati. 2 Ma. nicchuddho. Yu. nicchuddo. 3 Ma. accherā.
@4 Ma. Yu. nātikkama. 5 Yu. casaddo natthi. 6 Ma. Yu. vācesi.
@7 Ma. Yu. Rā. cattāri. 8 Yu. nava. 9 yu ājīvaṃ catusāvake.
@10 Ma. Yu. yathā ṭhiti.
                Pāṭidesanīyañceva              dukkaṭañca dubbhāsitaṃ
                sīlācāravipatti ca               ājīvañca vipattiyā
                aṭṭhākatāya katena             sīlācārā ca diṭṭhiyā 1-
                akatāya katāyāpi               katākatāyameva ca
                evaṃ navavidhā vuttā               yathābhūtena ñāyato.
                Pārājiko vippakatā 2-        paccakkhāto tatheva ca
                upeti paccādiyati                paccādānakathāya ca 3-
                sīlācāravipatti ca                 tathā 4- diṭṭhivipattiyā
                diṭṭhasutaparisaṅkitaṃ 5-           dasadhā taṃ vijānatha.
                Bhikkhu vipassati bhikkhuṃ              añño cārocayāti taṃ
                suddhe va tassa akkhāti          pātimokkhaṃ ṭhapesi so.
                Vuṭṭhāti antarāyena             rājā coraaggūdakaṃ
                manussāmanussā vāḷa           siriṃsapā ca jīvitaṃ
                brahmacārī ca dasannaṃ            tasmiṃ aññataresu vā 6-
@Footnote: 1 Ma. Yu. sīlācāravipatti ca diṭṭhiājīvavipatti yā ca aṭṭhā katākate tenekā
@sīlācāradiṭṭhiyā. 2 Yu. vippakato. 3 Ma. paccādānakathā ca yā. Yu. paccādānakathā ca
@yo. 4 Yu. yathā. 5 Yu. diṭṭhasutaparisaṅki. 6 Yu. bhikkhu vipassati bhikkhuṃ
@vipassañño cārocati taṃ suddhe va tassa akkhāti pātimokkhaṃ ṭhapeti so.
@vuṭṭhāti anatarāyena rājacoraggudakā ca manussa amanussā ca vāḷasirisapājīvi
@brahmaṃ dasannaññatarekena tasmiṃ aññataresu vā. Ma. soyeva tassa akkhāti ....
                Dhammikādhammikā ceva            yathāmaggena jānatha 1-.
                Kālabhūtatthasañhitaṃ              labhissāmi bhavissati
                kāyavācasikā mettā           bāhusaccūbhayāni tu 2-.
                Kālabhūtena saṇhena              atthamettena codaye
                vippaṭisārī adhammena            tathevāpi vinodaye 3-.
                Dhammacodacuditassa                vinode vippaṭissare.
                Karuṇā hitānukampā            vuṭṭhānampi purakkhitā 4-
                codakassa paṭipatti               sambuddhena pakāsitā 5-
                sacce ceva akuppe ca             cuditassesa 6- dhammatāti.
                                        ----------
@Footnote: 1 Ma. Yu. jānātha. 2 Ma. Yu. bāhusaccaṃ ubhayāni. 3 Ma. Yu. vippaṭisārādhammena
@tathā vācā vinodaye. 4 Ma. Yu. dhammacodacuditassa vinodeti vippaṭisāro
@karuṇā hitānukampi vuṭṭhāna purekkhāratā. 5 Yu. Rā. pakāsitaṃ. 6 Ma. Yu.
@cuditasseva. Rā. cuditassesā.
                         Bhikkhunīkhandhakaṃ
     [513]  Tena  samayena  buddho  bhagavā  sakkesu viharati kapilavatthusmiṃ
nigrodhārāme    .    athakho    mahāpajāpatī   gotamī   yena   bhagavā
tenupasaṅkami     upasaṅkamitvā     bhagavantaṃ    abhivādetvā    ekamantaṃ
aṭṭhāsi   .   ekamantaṃ   ṭhitā   kho   mahāpajāpatī   gotamī   bhagavantaṃ
etadavoca    sādhu    bhante   labheyya   mātugāmo   tathāgatappavedite
dhammavinaye   agārasmā   anagāriyaṃ   pabbajjanti   .   alaṃ  gotami  mā
te    rucci   mātugāmassa   tathāgatappavedite   dhammavinaye   agārasmā
anagāriyaṃ  pabbajjāti  .  dutiyampi  kho  .pe.  tatiyampi  kho mahāpajāpatī
gotamī    bhagavantaṃ    etadavoca   sādhu   bhante   labheyya   mātugāmo
tathāgatappavedite   dhammavinaye   agārasmā   anagāriyaṃ   pabbajjanti  .
Alaṃ    gotami    mā    te    rucci   mātugāmassa   tathāgatappavedite
dhammavinaye   agārasmā   anagāriyaṃ   pabbajjāti  .  athakho  mahāpajāpatī
gotamī    na    bhagavā    anujānāti    mātugāmassa   tathāgatappavedite
dhammavinaye   agārasmā   anagāriyaṃ   pabbajjanti  dukkhī  dummanā  assumukhī
rudamānā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.
     [514]    Athakho   bhagavā   kapilavatthusmiṃ   yathābhirantaṃ   viharitvā
yena   vesālī   tena   cārikaṃ   pakkāmi   anupubbena  cārikañcaramāno
yena   vesālī   tadavasari   .   tatra   sudaṃ   bhagavā  vesāliyaṃ  viharati
Mahāvane   kūṭāgārasālāyaṃ   .   athakho   mahāpajāpatī   gotamī  kese
chedāpetvā   kāsāyāni  vatthāni  acchādetvā  sambahulāhi  sākiyānīhi
saddhiṃ   yena   vesālī   tena   pakkāmi   anupubbena   yena   vesālī
mahāvanaṃ    kūṭāgārasālā    tenupasaṅkami    .    athakho   mahāpajāpatī
gotamī    sunehi    pādehi    rajokiṇṇena   gattena   dukkhī   dummanā
assumukhī    rudamānā   bahidvārakoṭṭhake   aṭṭhāsi   .   addasā   kho
āyasmā   ānando   mahāpajāpatiṃ  gotamiṃ  sunehi  pādehi  rajokiṇṇena
gattena     dukkhiṃ    dummanaṃ    assumukhiṃ    rudamānaṃ    bahidvārakoṭṭhake
ṭhitaṃ   disvāna   mahāpajāpatiṃ   gotamiṃ   etadavoca   kissa   tvaṃ  gotami
sunehi    pādehi    rajokiṇṇena   gattena   dukkhī   dummanā   assumukhī
rudamānā   bahidvārakoṭṭhake  ṭhitāti  .  tathā  hi  pana  bhante  ānanda
na    bhagavā   anujānāti   mātugāmassa   tathāgatappavedite   dhammavinaye
agārasmā  anagāriyaṃ  pabbajjanti  .  tenahi  1-  gotami  muhuttaṃ tvaṃ 2-
idheva    tāva    hohi    yāvāhaṃ    bhagavantaṃ   yācāmi   mātugāmassa
tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajjanti.
     [515]   Athakho   āyasmā  ānando  yena  bhagavā  tenupasaṅkami
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi  .  ekamantaṃ
nisinno    kho    āyasmā   ānando   bhagavantaṃ   etadavoca   esā
bhante   mahāpajāpatī   gotamī   sunehi   pādehi   rajokiṇṇena  gattena
dukkhī    dummanā    assumukhī   rudamānā   bahidvārakoṭṭhake   ṭhitā   na
@Footnote: 1 Ma. tenahi tvaṃ. 2 Yu. tvaṃsaddo natthi.
Bhagavā     anujānāti    mātugāmassa    tathāgatappavedite    dhammavinaye
agārasmā   anagāriyaṃ   pabbajjanti   sādhu   bhante  labheyya  mātugāmo
tathāgatappavedite   dhammavinaye   agārasmā   anagāriyaṃ   pabbajjanti  .
Alaṃ    ānanda    mā    te   rucci   mātugāmassa   tathāgatappavedite
dhammavinaye    agārasmā    anagāriyaṃ   pabbajjāti   .   dutiyampi   kho
āyasmā    ānando   bhagavantaṃ   etadavoca   sādhu   bhante   labheyya
mātugāmo    tathāgatappavedite    dhammavinaye    agārasmā    anagāriyaṃ
pabbajjanti    .    alaṃ    ānanda    mā   te   rucci   mātugāmassa
tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajjāti.
     {515.1}  Tatiyampi  kho  āyasmā  ānando  bhagavantaṃ  etadavoca
sādhu  bhante  labheyya  mātugāmo  tathāgatappavedite dhammavinaye agārasmā
anagāriyaṃ   pabbajjanti   .   alaṃ  ānanda  mā  te  rucci  mātugāmassa
tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajjāti.
     {515.2}   Athakho   āyasmā   ānando  na  bhagavā  anujānāti
mātugāmassa    tathāgatappavedite    dhammavinaye    agārasmā   anagāriyaṃ
pabbajjaṃ   1-   yannūnāhaṃ   aññenapi   pariyāyena   bhagavantaṃ   yāceyyaṃ
mātugāmassa    tathāgatappavedite    dhammavinaye    agārasmā   anagāriyaṃ
pabbajjanti   .  athakho  āyasmā  ānando  bhagavantaṃ  etadavoca  bhabbo
nu  kho  bhante mātugāmo tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ
pabbajitvā  sotāpattiphalaṃ  vā  sakidāgāmiphalaṃ  2-  vā  anāgāmiphalaṃ  vā
@Footnote: 1 Ma. pabbajjanti. 2 Ma. Yu. sabbattha vāresu sakadāgāmiphalaṃ.
Arahattaphalaṃ    vā    sacchikātunti    .   bhabbo   ānanda   mātugāmo
tathāgatappavedite    dhammavinaye    agārasmā    anagāriyaṃ    pabbajitvā
sotāpattiphalaṃpi      sakidāgāmiphalaṃpi      anāgāmiphalaṃpi      arahattaphalaṃpi
sacchikātunti   .   sace   bhante   bhabbo  mātugāmo  tathāgatappavedite
dhammavinaye     agārasmā     anagāriyaṃ    pabbajitvā    sotāpattiphalaṃpi
sakidāgāmiphalaṃpi    anāgāmiphalaṃpi    arahattaphalaṃpi    sacchikātuṃ   bahūpakārā
bhante   mahāpajāpatī   gotamī   bhagavato   mātucchā  āpādikā  posikā
khīrassa    dāyikā   bhagavantaṃ   janettiyā   kālakatāya   thaññaṃ   pāyesi
sādhu    bhante    labheyya   mātugāmo   tathāgatappavedite   dhammavinaye
agārasmā anagāriyaṃ pabbajjanti.
     [516]   Sace   ānanda   mahāpajāpatī   gotamī  aṭṭha  garudhamme
paṭiggaṇhāti    sā    vassā    hotu   upasampadā   vassasatupasampannāya
bhikkhuniyā     tadahupasampannassa     bhikkhuno     abhivādanaṃ     paccuṭṭhānaṃ
añjalikammaṃ     sāmīcikammaṃ     kātabbaṃ    ayampi    dhammo    sakkatvā
garukatvā   mānetvā   pūjetvā   yāvajīvaṃ  anatikkamanīyo  na  bhikkhuniyā
abhikkhuke   āvāse  vassaṃ  vasitabbaṃ  ayampi  dhammo  sakkatvā  garukatvā
mānetvā   pūjetvā   yāvajīvaṃ   anatikkamanīyo   anvaḍḍhamāsaṃ  bhikkhuniyā
bhikkhusaṅghato     dve     dhammā     paccāsiṃsitabbā    uposathapucchakañca
ovādupasaṅkamanañca   ayampi   dhammo   sakkatvā   garukatvā   mānetvā
pūjetvā   yāvajīvaṃ  anatikkamanīyo  vassaṃ  vuṭṭhāya  bhikkhuniyā  ubhatosaṅghe
Tīhi   ṭhānehi   pavāretabbaṃ  diṭṭhena  vā  sutena  vā  parisaṅkāya  vā
ayampi   dhammo   sakkatvā   garukatvā   mānetvā   pūjetvā  yāvajīvaṃ
anatikkamanīyo     garudhammaṃ     ajjhāpannāya    bhikkhuniyā    ubhatosaṅghe
pakkhamānattaṃ     caritabbaṃ    ayampi     dhammo    sakkatvā    garukatvā
mānetvā   pūjetvā   yāvajīvaṃ   anatikkamanīyo   dve   vassāni   chasu
dhammesu     sikkhitasikkhāya     sikkhamānāya    ubhatosaṅghe    upasampadā
pariyesitabbā   ayampi  dhammo  sakkatvā  garukatvā  mānetvā  pūjetvā
yāvajīvaṃ    anatikkamanīyo    na   bhikkhuniyā   kenaci   pariyāyena   bhikkhu
akkositabbo    paribhāsitabbo    ayampi   dhammo   sakkatvā   garukatvā
mānetvā    pūjetvā   yāvajīvaṃ   anatikkamanīyo   ajjatagge   ovaṭo
bhikkhunīnaṃ    bhikkhūsu   vacanapatho   anovaṭo   bhikkhūnaṃ   bhikkhunīsu   vacanapatho
ayampi   dhammo   sakkatvā   garukatvā   mānetvā   pūjetvā  yāvajīvaṃ
anatikkamanīyo    sace    panānanda   1-   mahāpajāpatī   gotamī   ime
aṭṭha garudhamme paṭiggaṇhāti sā vassā hotu upasampadāti.
     [517]   Athakho   āyasmā   ānando   bhagavato  santike  aṭṭha
garudhamme    uggahetvā    yena    mahāpajāpatī   gotamī   tenupasaṅkami
upasaṅkamitvā    mahāpajāpatiṃ    gotamiṃ   etadavoca   sace   kho   tvaṃ
gotami   aṭṭha   garudhamme   paṭiggaṇheyyāsi   sā   va   te   bhavissati
upasampadā
     {517.1}     vassasatupasampannāya    bhikkhuniyā    tadahupasampannassa
bhikkhuno    abhivādanaṃ    paccuṭṭhānaṃ    añjalikammaṃ   sāmīcikammaṃ   kātabbaṃ
@Footnote: 1 Ma. Yu. sace ānanda.
Ayampi   dhammo   sakkatvā   garukatvā   mānetvā   pūjetvā  yāvajīvaṃ
anatikkamanīyo    na   bhikkhuniyā   abhikkhuke   āvāse   vassaṃ   vasitabbaṃ
ayampi   dhammo   sakkatvā   garukatvā   mānetvā   pūjetvā  yāvajīvaṃ
anatikkamanīyo    anvaḍḍhamāsaṃ    bhikkhuniyā   bhikkhusaṅghato   dve   dhammā
paccāsiṃsitabbā      uposathapucchakañca      ovādupasaṅkamanañca     ayampi
dhammo  sakkatvā  garukatvā  mānetvā  pūjetvā  yāvajīvaṃ  anatikkamanīyo
vassaṃ   vuṭṭhāya   bhikkhuniyā   ubhatosaṅghe   tīhi   ṭhānehi   pavāretabbaṃ
diṭṭhena   vā   sutena   vā  parisaṅkāya  vā  ayampi  dhammo  sakkatvā
garukatvā    mānetvā    pūjetvā   yāvajīvaṃ   anatikkamanīyo   garudhammaṃ
ajjhāpannāya     bhikkhuniyā     ubhatosaṅghe     pakkhamānattaṃ    caritabbaṃ
ayampi   dhammo   sakkatvā   garukatvā   mānetvā   pūjetvā  yāvajīvaṃ
anatikkamanīyo     dve     vassāni    chasu    dhammesu    sikkhitasikkhāya
sikkhamānāya   ubhatosaṅghe   upasampadā   pariyesitabbā   ayampi   dhammo
sakkatvā    garukatvā   mānetvā   pūjetvā   yāvajīvaṃ   anatikkamanīyo
na   bhikkhuniyā   kenaci   pariyāyena   bhikkhu  akkositabbo  paribhāsitabbo
ayampi   dhammo   sakkatvā   garukatvā   mānetvā   pūjetvā  yāvajīvaṃ
anatikkamanīyo    ajjatagge    ovaṭo    bhikkhunīnaṃ    bhikkhūsu   vacanapatho
anovaṭo    bhikkhūnaṃ    bhikkhunīsu   vacanapatho   ayampi   dhammo   sakkatvā
garukatvā mānetvā pūjetvā yāvajīvaṃ anatikkamanīyo
     {517.2} sace kho tvaṃ gotami ime aṭṭha garudhamme paṭiggaṇheyyāsi sā va te
Bhavissati  upasampadāti  .  seyyathāpi  bhante  ānanda   itthī  vā pariso
vā  daharo  yuvā  maṇḍanajātiko  sīsaṃnahāto  uppalamālaṃ  vā  vassikamālaṃ
vā   adhimattakamālaṃ   vā   1-  labhitvā  ubhohi  hatthehi  paṭiggahetvā
uttamaṅge  sirasi  patiṭṭhāpeyya  evameva  kho  ahaṃ  bhante ānanda ime
aṭṭha garudhamme  paṭiggaṇhāmi yāvajīvaṃ anatikkamanīyeti.
     [518]   Athakho   āyasmā  ānando  yena  bhagavā  tenupasaṅkami
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi  .  ekamantaṃ
nisinno   kho   āyasmā   ānando   bhagavantaṃ   etadavoca  paṭiggahitā
bhante    mahāpajāpatiyā    gotamiyā    aṭṭha   garudhammā   upasampannā
bhagavato mātucchāti 2-.
     {518.1}  Sace  panānanda  nālabhissa  mātugāmo tathāgatappavedite
dhammavinaye  agārasmā  anagāriyaṃ  pabbajjaṃ  ciraṭṭhitikaṃ  ānanda  brahmacariyaṃ
abhavissa  vassasahassaṃ  saddhammo  tiṭṭheyya  yato  ca kho ānanda mātugāmo
tathāgatappavedite   dhammavinaye   agārasmā   anagāriyaṃ  pabbajito  nadāni
ānanda  brahmacariyaṃ  ciraṭṭhitikaṃ  bhavissati  pañcevadāni  ānanda  vassasatāni
saddhammo ṭhassati
     {518.2}      seyyathāpi      ānanda      yāni      kānici
@Footnote: 1 Ma. Yu. atimuttakamālaṃ vā. 2 mātucchāyātipi pāṭho dissati.
Kulāni     bahuitthikāni    1-    appapurisakāni    tāni    suppadhaṃsiyāni
honti    corehi    kumbhathenakehi    evameva   kho   ānanda   yasmiṃ
dhammavinaye    labhati    mātugāmo    agārasmā    anagāriyaṃ    pabbajjaṃ
na taṃ brahmacariyaṃ ciraṭṭhitikaṃ hoti
     {518.3}    seyyathāpi    ānanda    sampanne    sālikkhette
setaṭṭhikā    nāma   rogajāti   nipatati   evaṃ   taṃ   sālikkhettaṃ   na
ciraṭṭhitikaṃ   hoti   evameva   kho   ānanda   yasmiṃ   dhammavinaye  labhati
mātugāmo    agārasmā    anagāriyaṃ    pabbajjaṃ   na   taṃ   brahmacariyaṃ
ciraṭṭhitikaṃ hoti
     {518.4}    seyyathāpi    ānanda    sampanne    ucchukkhette
mañjeṭṭhikā   2-   nāma   rogajāti  nipatati  evaṃ  taṃ  ucchukkhettaṃ  na
ciraṭṭhitikaṃ   hoti   evameva   kho   ānanda   yasmiṃ   dhammavinaye  labhati
mātugāmo    agārasmā    anagāriyaṃ    pabbajjaṃ   na   taṃ   brahmacariyaṃ
ciraṭṭhitikaṃ hoti
     {518.5}    seyyathāpi    ānanda   puriso   mahato   taḷākassa
paṭikacceva   pāḷiṃ  3-  bandheyya  yāvadeva  udakassa  anatikkamanāya  4-
evameva   kho   ānanda   mayā   paṭikacceva  bhikkhunīnaṃ  aṭṭha  garudhammā
paññattā yāvajīvaṃ anatikkamanīyāti.
              Bhikkhunīnaṃ aṭṭha garudhammā niṭṭhitā 5-.
     [519]   Athakho   mahāpajāpatī  gotamī  yena  bhagavā  tenupasaṅkami
upasaṅkamitvā   bhagavantaṃ   abhivādetvā  ekamantaṃ  aṭṭhāsi  .  ekamantaṃ
@Footnote: 1 Ma. Yu. bahutthikāni. 2 Ma. mañjiṭhikā. 3 Ma. Yu. Rā. āḷiṃ. 4 Ma.
@anatikkamāya. 5 Yu. bhikkhunīnaṃ aṭṭhagarudhammaṃ niṭṭhitaṃ.
Ṭhitā   kho   mahāpajāpatī   gotamī   bhagavantaṃ  etadavoca  kathāhaṃ  bhante
imāsu    sākiyānīsu   paṭipajjāmīti   .   athakho   bhagavā   mahāpajāpatiṃ
gotamiṃ  dhammiyā  kathāya  sandassesi  samādapesi  samuttejasei sampahaṃsesi.
Athakho   mahāpajāpatī   gotamī   bhagavatā   dhammiyā   kathāya   sandassitā
samādapitā     samuttejitā     sampahaṃsitā     bhagavantaṃ    abhivādetvā
padakkhiṇaṃ    katvā   pakkāmi   .   athakho   bhagavā   etasmiṃ   nidāne
etasmiṃ   pakaraṇe   dhammiṃ   kathaṃ   katvā   bhikkhū  āmantesi  anujānāmi
bhikkhave bhikkhūhi bhikkhuniyo upasampādetunti.
     [520]   Athakho   tā  bhikkhuniyo  mahāpajāpatiṃ  gotamiṃ  etadavocuṃ
ayyā    anupasampannā    mayañcamhā    1-   upasampannā   evaṃ   hi
bhagavatā     paññattaṃ    bhikkhūhi    bhikkhuniyo    upasampādetabbāti   .
Athakho    mahāpajāpatī    gotamī   yenāyasmā   ānando   tenupasaṅkami
upasaṅkamitvā   āyasmantaṃ  ānandaṃ  abhivādetvā  ekamantaṃ  aṭṭhāsi .
Ekamantaṃ    ṭhitā    kho   mahāpajāpatī   gotamī   āyasmantaṃ   ānandaṃ
etadavoca   imā   maṃ   bhante   ānanda  bhikkhuniyo  evamāhaṃsu  ayyā
anupasampannā   mayañcamhā   upasampannā   evaṃ   hi   bhagavatā  paññattaṃ
bhikkhūhi   bhikkhuniyo   upasampādetabbāti   .  athakho  āyasmā  ānando
yena    bhagavā    tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ   abhivādetvā
ekamantaṃ   nisīdi   .   ekamantaṃ   nisinno   kho   āyasmā  ānando
@Footnote: 1 Yu. Rā. mayamhā.
Bhagavantaṃ   etadavoca   mahāpajāpatī   bhante   gotamī   evamāha   imā
maṃ    bhante   ānanda   bhikkhuniyo   evamāhaṃsu   ayyā   anupasampannā
mayañcamhā    upasampannā    evaṃ    hi    bhagavatā   paññattaṃ   bhikkhūhi
bhikkhuniyo   upasampādetabbāti   .   yadaggena   ānanda  mahāpajāpatiyā
gotamiyā aṭṭha garudhammā paṭiggahitā tadevassā 1- upasampannāti.
     [521]   Athakho   mahāpajāpatī   gotamī   yenāyasmā   ānando
tenupasaṅkami     upasaṅkamitvā    āyasmantaṃ    ānandaṃ    abhivādetvā
ekamantaṃ   aṭṭhāsi   .   ekamantaṃ   ṭhitā   kho   mahāpajāpatī  gotamī
āyasmantaṃ   ānandaṃ   etadavoca   ekāhaṃ   bhante   ānanda  bhagavantaṃ
varaṃ   yācāmi   sādhu  bhante  bhagavā  anujāneyya  bhikkhūnañca  bhikkhunīnañca
yathāvuḍḍhaṃ abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīcikammanti.
     {521.1}  Athakho  āyasmā  ānando  yena  bhagavā  tenupasaṅkami
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi  .  ekamantaṃ
nisinno   kho   āyasmā   ānando   bhagavantaṃ  etadavoca  mahāpajāpatī
bhante   gotamī   evamāha   ekāhaṃ   bhante   ānanda   bhagavantaṃ  varaṃ
yācāmi   sādhu   bhante   bhagavā   anujāneyya   bhikkhūnañca   bhikkhunīnañca
yathāvuḍḍhaṃ abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīcikammanti.
     {521.2}  Aṭṭhānametaṃ  ānanda anavakāso yaṃ tathāgato anujāneyya
mātugāmassa    abhivādanaṃ    paccuṭṭhānaṃ   añjalikammaṃ   sāmīcikammaṃ   ime
hi    nāma    ānanda    aññatitthiyā    durakkhātadhammā    mātugāmassa
@Footnote: 1 Ma. Yu. tadeva sā.
Abhivādanaṃ   paccuṭṭhānaṃ   añjalikammaṃ   sāmīcikammaṃ   na   karissanti  kimaṅgaṃ
pana    tathāgato    anujānissanti   mātugāmassa   abhivādanaṃ   paccuṭṭhānaṃ
añjalikammaṃ    sāmīcikammanti    .   athakho   bhagavā   etasmiṃ   nidāne
etasmiṃ   pakaraṇe   dhammiṃ   kathaṃ   katvā  bhikkhū  āmantesi  na  bhikkhave
mātugāmassa     abhivādanaṃ     paccuṭṭhānaṃ     añjalikammaṃ     sāmīcikammaṃ
kātabbaṃ yo kareyya āpatti dukkaṭassāti.
     [522]   Athakho   mahāpajāpatī  gotamī  yena  bhagavā  tenupasaṅkami
upasaṅkamitvā   bhagavantaṃ   abhivādetvā  ekamantaṃ  aṭṭhāsi  .  ekamantaṃ
ṭhitā   kho   mahāpajāpatī   gotamī   bhagavantaṃ   etadavoca   yāni  tāni
bhante    bhikkhunīnaṃ    sikkhāpadāni    bhikkhūhi    sādhāraṇāni   kathaṃ   mayaṃ
bhante   tesu   sikkhāpadesu   paṭipajjāmāti   .   yāni   tāni  gotami
bhikkhunīnaṃ    sikkhāpadāni   bhikkhūhi   sādhāraṇāni   yathā   bhikkhū   sikkhanti
tathā   tesu   sikkhāpadesu   sikkhathāti   .   yāni   pana  tāni  bhante
bhikkhunīnaṃ   sikkhāpadāni   bhikkhūhi   asādhāraṇāni   kathaṃ  mayaṃ  bhante  tesu
sikkhāpadesu  paṭipajjāmāti  .  yāni  tāni  gotami  bhikkhunīnaṃ  sikkhāpadāni
bhikkhūhi asādhāraṇāni yathāpaññattesu sikkhāpadesu sikkhathāti.
     [523]   Athakho   mahāpajāpatī  gotamī  yena  bhagavā  tenupasaṅkami
upasaṅkamitvā    bhagavantaṃ    abhivādetvā    ekamantaṃ    aṭṭhāsi   .
Ekamantaṃ    ṭhitā    kho   mahāpajāpatī   gotamī   bhagavantaṃ   etadavoca
sādhu   bhante   bhagavā   saṅkhittena   dhammaṃ   desetu   yamahaṃ   bhagavato
Dhammaṃ    sutvā   ekā   vūpakaṭṭhā   appamattā   ātāpinī   pahitattā
vihareyyanti  .  ye  kho  tvaṃ  gotami  dhamme  jāneyyāsi  ime dhammā
sarāgāya    1-    saṃvattanti   no   virāgāya   saññogāya   saṃvattanti
no   visaññogāya   ācayāya   saṃvattanti   no   apacayāya   mahicchatāya
saṃvattanti   no   appicchatāya   asantuṭṭhiyā   saṃvattanti  no  santuṭṭhiyā
saṅgaṇikāya    saṃvattanti    no    pavivekāya    kosajjāya    saṃvattanti
no   viriyārambhāya   dubbharatāya   saṃvattanti   no   subharatāya  ekaṃsena
gotami   dhāreyyāsi  neso  dhammo  neso  vinayo  netaṃ  satthusāsananti
ye   ca  kho  tvaṃ  gotami  dhamme  jāneyyāsi  ime  dhammā  virāgāya
saṃvattanti   no   sarāgāya  1-  visaññogāya  saṃvattanti  no  saññogāya
apacayāya    saṃvattanti   no   ācayāya   appicchatāya   saṃvattanti   no
mahicchatāya    santuṭṭhiyā    saṃvattanti    no   asantuṭṭhiyā   pavivekāya
saṃvattanti   no   saṅgaṇikāya   viriyārambhāya   saṃvattanti  no  kosajjāya
subharatāya   saṃvattanti   no   dubbharatāya   ekaṃsena  gotami  dhāreyyāsi
eso dhammo eso vinayo etaṃ satthusāsananti.
     [524]   Tena   kho   pana   samayena  bhikkhū  bhikkhunīnaṃ  pātimokkhaṃ
na   uddisanti   2-   .pe.  te  bhikkhū  bhagavato  etamatthaṃ  ārocesuṃ
@Footnote: 1 Yu. sārāgāya. 2 Ma. Yu. rā tena kho pana samayena bhikkhunīnaṃ pātimokkhaṃ na
@ūddisiyati.
.pe.    Anujānāmi   bhikkhave   bhikkhunīnaṃ   pātimokkhaṃ   uddisitunti  .
Athakho    bhikkhūnaṃ   etadahosi   kena   nu   kho   bhikkhunīnaṃ   pātimokkhaṃ
uddisitabbanti   .   te   bhikkhū   bhagavato  etamatthaṃ  ārocesuṃ  .pe.
Anujānāmi bhikkhave bhikkhūhi bhikkhunīnaṃ pātimokkhaṃ uddisitunti.
     [525]  Tena  kho  pana  samayena  bhikkhū  bhikkhunūpassayaṃ upasaṅkamitvā
bhikkhunīnaṃ     pātimokkhaṃ     uddisanti     .     manussā    ujjhāyanti
khīyanti   vipācenti   jāyāyo   imā   imesaṃ   jāriyo  imā  imesaṃ
idāni  ime  imāhi  saddhiṃ  abhiramissantīti  .  assosuṃ  kho  bhikkhū  tesaṃ
manussānaṃ   ujjhāyantānaṃ  khīyantānaṃ  vipācentānaṃ  .  athakho  te  bhikkhū
bhagavato   etamatthaṃ   ārocesuṃ   .pe.   na  bhikkhave  bhikkhūhi  bhikkhunīnaṃ
pātimokkhaṃ     uddisitabbaṃ    yo    uddiseyya    āpatti    dukkaṭassa
anujānāmi   bhikkhave   bhikkhunīhi   bhikkhunīnaṃ   pātimokkhaṃ   uddisitunti  .
Bhikkhuniyo   na   jānanti   evaṃ   1-  pātimokkhaṃ  uddisitabbanti  .pe.
Te   bhikkhū   bhagavato  etamatthaṃ  ārocesuṃ  .pe.  anujānāmi  bhikkhave
bhikkhūhi bhikkhunīnaṃ ācikkhituṃ evaṃ pātimokkhaṃ uddiseyyāthāti.
     [526]  Tena  kho  pana  samayena  bhikkhuniyo  āpattiṃ na paṭikaronti
.pe.   te   bhikkhū  bhagavato  etamatthaṃ  ārocesuṃ  .pe.  na  bhikkhave
bhikkhuniyā   āpatti   na   paṭikātabbā   yā   na   paṭikareyya  āpatti
dukkaṭassāti     .    bhikkhuniyo    na    jānanti    evaṃpi    āpatti
@Footnote: 1 Yu. evaṃpi.
Paṭikātabbāti    .pe.   te   bhikkhū   bhagavato   etamatthaṃ   ārocesuṃ
.pe.    anujānāmi    bhikkhave    bhikkhūhi   bhikkhunīnaṃ   ācikkhituṃ   evaṃ
āpattiṃ   paṭikareyyāthāti   .   athakho   bhikkhūnaṃ   etadahosi  kena  nu
kho   bhikkhunīnaṃ   āpatti   paṭiggahetabbāti   .   te   bhikkhū   bhagavato
etamatthaṃ   ārocesuṃ   .pe.   anujānāmi   bhikkhave   bhikkhūhi  bhikkhunīnaṃ
āpattiṃ paṭiggahetunti.
     [527]  Tena  kho  pana  samayena  bhikkhuniyo  rathiyāpi  viyūhepi 1-
siṅghāṭakepi    bhikkhuṃ    passitvā    pattaṃ   bhūmiyaṃ   nikkhipitvā   ekaṃsaṃ
uttarāsaṅgaṃ   karitvā   ukkuṭikaṃ  nisīditvā  añjaliṃ  paggahetvā  āpattiṃ
paṭikaronti   .   manussā   ujjhāyanti   khīyanti   vipācenti   jāyāyo
imā   imesaṃ   jāriyo   imā   imesaṃ   rattiṃ   vimānetvā   idāni
khamāpentīti   .pe.   te  bhikkhū  bhagavato  etamatthaṃ  ārocesuṃ  .pe.
Na    bhikkhave    bhikkhūhi    bhikkhunīnaṃ    āpatti    paṭiggahetabbā   yo
paṭiggaṇheyya    āpatti    dukkaṭassa    anujānāmi   bhikkhave   bhikkhunīhi
bhikkhunīnaṃ   āpattiṃ   paṭiggahetunti   .   bhikkhuniyo   na  jānanti  evaṃpi
āpatti   paṭiggahetabbāti   .   bhagavato   etamatthaṃ  ārocesuṃ  .pe.
Anujānāmi    bhikkhave    bhikkhūhi   bhikkhunīnaṃ   ācikkhituṃ   evaṃ   āpattiṃ
paṭiggaṇheyyāthāti.
     [528]  Tena  kho  pana  samayena  bhikkhuhi  2-  bhikkhunīnaṃ  kammaṃ  na
@Footnote: 1 Ma. byūhepi. Yu. vayūhepi. 2 Ma. Yu. Rā. bhikkhūhīti pāṭho natthi.
Kariyati   .pe.   te   bhikkhū   bhagavato   etamatthaṃ   ārocesuṃ  .pe.
Anujānāmi   bhikkhave   bhikkhunīnaṃ   kammaṃ   kātunti   .   athakho   bhikkhūnaṃ
etadahosi   kena   nu   kho   bhikkhunīnaṃ   kammaṃ   kātabbanti   .   te
bhikkhū    bhagavato    etamatthaṃ    ārocesuṃ   .   anujānāmi   bhikkhave
bhikkhūhi bhikkhunīnaṃ kammaṃ kātunti.
     [529]   Tena   kho  pana  samayena  katakammā  bhikkhuniyo  rathiyāpi
viyūhepi   siṅghāṭakepi   bhikkhuṃ  passitvā  pattaṃ  bhūmiyaṃ  nikkhipitvā  ekaṃsaṃ
uttarāsaṅgaṃ    karitvā    ukkuṭikaṃ    nisīditvā    añjaliṃ   paggahetvā
khamāpenti   evaṃ   puna   na   1-  kātabbanti  maññamānā  .  manussā
tatheva    ujjhāyanti    khīyanti   vipācenti   jāyāyo   imā   imesaṃ
jāriyo   imā  imesaṃ  rattiṃ  vimānetvā  idāni  khamāpentīti  .  te
bhikkhū   bhagavato   etamatthaṃ  ārocesuṃ  .  na  bhikkhave  bhikkhūhi  bhikkhunīnaṃ
kammaṃ    kātabbaṃ    yo    kareyya    āpatti   dukkaṭassa   anujānāmi
bhikkhave    bhikkhunīhi    bhikkhunīnaṃ    kammaṃ   kātunti   .   bhikkhuniyo   na
jānanti   evaṃpi   kammaṃ   kātabbanti  .  te  bhikkhū  bhagavato  etamatthaṃ
ārocesuṃ    .    anujānāmi   bhikkhave   bhikkhūhi   bhikkhunīnaṃ   ācikkhituṃ
evaṃ kammaṃ kareyyāthāti.



             The Pali Tipitaka in Roman Character Volume 7 page 309-334. https://84000.org/tipitaka/read/roman_item.php?book=7&item=499&items=31&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=7&item=499&items=31              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=7&item=499&items=31&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=7&item=499&items=31&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=7&i=499              Contents of The Tipitaka Volume 7 https://84000.org/tipitaka/read/?index_7 https://84000.org/tipitaka/english/?index_7

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]