ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)
     [505]   Codakena   bhante   bhikkhunā   paraṃ  codetukāmena  katī
dhamme   ajjhattaṃ   upaṭṭhāpetvā  paro  codetabboti  .  codakenupāli
bhikkhunā   paraṃ   codetukāmena   pañca   dhamme  ajjhattaṃ  upaṭṭhāpetvā
paro   codetabbo   kālena   vakkhāmi  no  akālena  bhūtena  vakkhāmi
@Footnote: 1 Ma. tathārūpassa. 2 Yu. nasaddo natthi. 3 Yu. ayaṃ pāṭho natthi.
@4 Yu. Rā. suttato. 5 Ma. sampāyati. Yu. sampādayati.

--------------------------------------------------------------------------------------------- page314.

No abhūtena saṇhena vakkhāmi no pharusena atthasañhitena vakkhāmi no anatthasañhitena mettacitto vakkhāmi no dosantaroti codakenupāli bhikkhunā paraṃ codetukāmena ime pañca dhamme ajjhattaṃ upaṭṭhāpetvā paro codetabboti. [506] Adhammacodakassa bhante bhikkhuno katīhākārehi vippaṭisāro upadahātabboti . adhammacodakassa upāli bhikkhuno pañcahākārehi vippaṭisāro upadahātabbo akālenāyasmā codesi no kālena alante vippaṭisārāya abhūtenāyasmā codesi no bhūtena alante vippaṭisārāya pharusenāyasmā codesi no saṇhena alante vippaṭisārāya anatthasañhitenāyasmā codesi no atthasañhitena alante vippaṭisārāya dosantaro āyasmā codesi no mettacitto alante vippaṭisārāyāti adhammacodakassa upāli bhikkhuno imehi pañcahākārehi vippaṭisāro upadahātabbo . taṃ kissa hetu . yathā na aññopi bhikkhu abhūtena codetabbaṃ maññeyyāti. [507] Adhammacuditassa 1- pana bhante bhikkhuno katīhākārehi avippaṭisāro upadahātabboti . adhammacuditassa upāli bhikkhuno pañcahākārehi avippaṭisāro upadahātabbo akālenāyasmā cudito no kālena alante avippaṭisārāya abhūtenāyasmā cudito no bhūtena alante avippaṭisārāya pharusenāyasmā @Footnote: 1 Yu. ... cuditakassa.

--------------------------------------------------------------------------------------------- page315.

Cudito no saṇhena alante avippaṭisārāya anatthasañhitenāyasmā cudito no atthasañhitena alante avippaṭisārāya dosantarenāyasmā cudito no mettacittena alante avippaṭisārāyāti adhammacuditassa upāli bhikkhuno imehi pañcahākārehi avippaṭisāro upadahātabboti. [508] Dhammacodakassa bhante bhikkhuno katīhākārehi avippaṭisāro upadahātabboti . dhammacodakassa upāli bhikkhuno pañcahākārehi avippaṭisāro upadahātabbo kālenāyasmā codesi no akālena alante avippaṭisārāya bhūtenāyasmā codesi no abhūtena alante avippaṭisārāya saṇhenāyasmā codesi no pharusena alante avippaṭisārāya atthasañhitenāyasmā codesi no anatthasañhitena alante avippaṭisārāya mettacitto āyasmā codesi no dosantaro alante avippaṭisārāyāti dhammacodakassa upāli bhikkhuno imehi pañcahākārehi avippaṭisāro upadahātabbo . taṃ kissa hetu . Yathā aññopi bhikkhu bhūtena codetabbaṃ maññeyyāti. [509] Dhammacuditassa pana bhante bhikkhuno katīhākārehi vippaṭisāro upadahātabboti . dhammacuditassa upāli bhikkhuno pañcahākārehi vippaṭisāro upadahātabbo kālenāyasmā cudito no akālena alante vippaṭisārāya bhūtenāyasmā cudito no

--------------------------------------------------------------------------------------------- page316.

Abhūtena alante vippaṭisārāya saṇhenāyasmā cudito no pharusena alante vippaṭisārāya atthasañhitenāyasmā cudito no anatthasañhitena alante vippaṭisārāya mettacittenāyasmā cudito no dosantarena alante vippaṭisārāyāti dhammacuditassa upāli bhikkhuno imehi pañcahākārehi vippaṭisāro upadahātabboti. [510] Codakena bhante bhikkhunā paraṃ codetukāmena katī dhamme ajjhattaṃ manasikaritvā paro codetabboti . codakenupāli bhikkhunā paraṃ codetukāmena pañca dhamme ajjhattaṃ manasikaritvā paro codetabbo kāruññatā hitesitā anukampitā 1- āpattivuṭṭhānatā vinayapurekkhāratāti codakenupāli bhikkhunā paraṃ codetukāmena ime pañca dhamme ajjhattaṃ manasikaritvā paro codetabboti.


             The Pali Tipitaka in Roman Character Volume 7 page 313-316. https://84000.org/tipitaka/read/roman_item.php?book=7&item=505&items=6&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=7&item=505&items=6&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=7&item=505&items=6&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=7&item=505&items=6&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=7&i=505              Contents of The Tipitaka Volume 7 https://84000.org/tipitaka/read/?index_7 https://84000.org/tipitaka/english/?index_7

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]