ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)
     [600]  Tena  kho pana samayena aññatarā bhikkhunī garudhammaṃ ajjhāpannā
hoti  mānattacārinī  .  athakho  tassā  bhikkhuniyā  etadahosi  mayā ca na
labbhā  ekikāya  vatthuṃ  aññāya  ca  bhikkhuniyā  na  labbhā saha mayā vatthuṃ
kathaṃ  nu  kho  mayā  paṭipajjitabbanti  .  bhagavato  etamatthaṃ  ārocesuṃ.
Anujānāmi   bhikkhave  ekaṃ  bhikkhuniṃ  sammannitvā  tassā  bhikkhuniyā  dutiyaṃ
dātuṃ  .  evañca  pana  bhikkhave  sammannitabbā . Paṭhamaṃ bhikkhunī yācitabbā
yācitvā byattāya bhikkhuniyā paṭibalāya saṅgho ñāpetabbo
     {600.1}  suṇātu  me  ayye  saṅgho yadi saṅghassa pattakallaṃ saṅgho
itthannāmaṃ   bhikkhuniṃ   sammanneyya   itthannāmāya   bhikkhuniyā   dutiyaṃ .
Esā ñatti.
     {600.2}  Suṇātu  me  ayye  saṅgho  saṅgho  itthannāmaṃ  bhikkhuniṃ
sammannati   itthannāmāya   bhikkhuniyā   dutiyaṃ   .  yassā  ayyāya  khamati
itthannāmāya    bhikkhuniyā   sammati   itthannāmāya   bhikkhuniyā   dutiyāya
sā tuṇhassa yassā nakkhamati sā bhāseyya.
     {600.3}   Sammatā   saṅghena  itthannāmā  bhikkhunī  itthannāmāya
bhikkhuniyā dutiyā. Khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti.
     [601] Tena kho pana samayena aññatarā bhikkhunī sikkhaṃ appaccakkhāya 1-
vibbhami     .    sā    puna    paccāgantvā    bhikkhuniyo    upasampadaṃ
@Footnote: 1 Ma. Yu. paccakkhāya.
Yāci   .   bhagavato   etamatthaṃ   ārocesuṃ  .  na  bhikkhave  bhikkhuniyā
sikkhāpaccakkhānaṃ yadeva sā vibbhantā tadeva sā abhikkhunīti.
     [602]  Tena  kho  pana  samayena  aññatarā  bhikkhunī sakāsāvā 1-
titthāyatanaṃ   saṅkami   .   sā   puna  paccāgantvā  bhikkhuniyo  upasampadaṃ
yāci   .  bhagavato  etamatthaṃ  ārocesuṃ  .  yā  sā  bhikkhave  bhikkhunī
sakāsāvā     1-    titthāyatanaṃ    saṅkantā    sā    āgatā    na
upasampādetabbāti.



             The Pali Tipitaka in Roman Character Volume 7 page 370-371. https://84000.org/tipitaka/read/roman_item.php?book=7&item=600&items=3              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=7&item=600&items=3&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=7&item=600&items=3              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=7&item=600&items=3              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=7&i=600              Contents of The Tipitaka Volume 7 https://84000.org/tipitaka/read/?index_7 https://84000.org/tipitaka/english/?index_7

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]