ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)
                           Tassuddānaṃ
     [629] Parinibbute hi sambuddhe       thero ca 4- kassapavhayo
        āmantayi bhikkhugaṇaṃ                  saddhammamanupālako
        pāvāyaddhānamaggamhi              subhaddena paveditaṃ
        saṅgāyissāma saddhammaṃ             adhammo pure dippati
        ekenūnapañcasataṃ                     ānandampi ca uccini
        dhammavinayasaṅgītiṃ                       vasanto 5- guhamuttame
@Footnote: 1 Ma. Yu. paṭippassambhehidāni. 2 Yu. pañcasatīti. 3 Yu. vatthu. 4 Yu. casaddo
@natthi. 5 Yu. vassanto.

--------------------------------------------------------------------------------------------- page395.

Upāliṃ vinayaṃ pucchi suttantānandapaṇḍitaṃ piṭakaṃ tīṇi saṅgītaṃ 1- akaṃsu jinasāvakā. Khuddānukhuddakā 2- nānā yathāpaññattavattanā 3-. Na pucchi akkamitvāpi 4- vandāpesi na yāci ca pabbajjaṃ mātugāmassa saddhāya dukkaṭāni me. Purāṇo brahmadaṇḍaṃ ca orodho udenena saha tāva bahu dubbalañca uttarattharaṇā bhisi bhummattharaṇā puñchaniyo rajo cikkhallamaddanā sahassacīvaraṃ uppajji paṭhamānandassavhayā 5-. Tajjito brahmadaṇḍena catusaccaṃ apāpuṇi. Vasībhūtā pañcasatā tasmā pañcasatā itīti 6-. ----------- @Footnote: 1 Ma. Yu. saṅgitiṃ. 2 Ma. Yu. khuddānukhuddake. 3 Ma. yathāpaññattivattanā. @Yu. yathāpaññattiṃ vattanā. 4 Ma. akkamitvāna. Yu. akkamitvā. 5 Ma. Yu. @paṭhamānandassavhayo. 6 Ma. Yu. pañcasatī iti.

--------------------------------------------------------------------------------------------- page396.

Sattasatikakkhandhakaṃ [630] Tena kho pana samayena vassasataparinibbute bhagavati vesālikā vajjiputtakā bhikkhū vesāliyaṃ dasa vatthūni dīpenti kappati siṅgiloṇakappo kappati dvaṅgulakappo kappati gāmantarakappo kappati āvāsakappo kappati anumatikappo kappati āciṇṇakappo kappati amathitakappo kappati jalogiṃ 1- pātuṃ kappati adasakaṃ nisīdanaṃ kappati jātarūparajatanti. [631] Tena kho pana samayena āyasmā yaso kākaṇḍakaputto vajjīsu cārikañcaramāno yena vesālī tadavasari . tatra sudaṃ āyasmā yaso kākaṇḍakaputto vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ. [632] Tena kho pana samayena vesālikā vajjiputtakā bhikkhū tadahuposathe kaṃsacāṭiṃ 2- udakena pūretvā majjhe bhikkhusaṅghassa ṭhapetvā āgatāgate 3- vesālike upāsake evaṃ vadenti dethāvuso saṅghassa kahāpaṇampi aḍḍhampi pādampi māsakarūpampi bhavissati saṅghassa parikkhārena karaṇīyanti . evaṃ vutte āyasmā yaso kākaṇḍakaputto vesālike upāsake etadavoca mā āvuso adattha saṅghassa kahāpaṇampi aḍḍhampi pādampi māsakarūpampi @Footnote: 1 Yu. jalogi. 2 Ma. Yu. Rā. kaṃsapāṭiṃ. 3 Yu. Rā. āgate.

--------------------------------------------------------------------------------------------- page397.

Na kappati samaṇānaṃ sakyaputtiyānaṃ jātarūparajataṃ na sādiyanti samaṇā sakyaputtiyā jātarūparajataṃ nappaṭiggaṇhanti samaṇā sakyaputtiyā jātarūparajataṃ nikkhittamaṇisuvaṇṇā samaṇā sakyaputtiyā apetajātarūparajatāti . evampi kho vesālikā upāsakā āyasmatā yasena kākaṇḍakaputtena vuccamānā adaṃsuyeva saṅghassa kahāpaṇampi aḍḍhampi pādampi māsakarūpampi . athakho vesālikā vajjiputtakā bhikkhū tassā rattiyā accayena taṃ hiraññaṃ bhikkhuggena 1- paṭivisaṃ ṭhapetvā bhājesuṃ . athakho vesālikā vajjiputtakā bhikkhū āyasmantaṃ yasaṃ kākaṇḍakaputtaṃ etadavocuṃ eso te āvuso yasa hiraññassa paṭivisoti . natthi me āvuso hiraññassa paṭiviso nāhaṃ hiraññaṃ sādiyāmīti. [633] Athakho vesālikā vajjiputtakā bhikkhū ayaṃ āvuso yaso kākaṇḍakaputto upāsake saddhe pasanne akkosati paribhāsati appasādaṃ karoti handassa mayaṃ paṭisāraṇīyakammaṃ karomāti . Te tassa paṭisāraṇīyakammaṃ akaṃsu . athakho āyasmā yaso kākaṇḍakaputto vesālike vajjiputtake bhikkhū etadavoca bhagavatā āvuso paññattaṃ paṭisāraṇīyakammakatassa bhikkhuno anudūto dātabboti detha me āvuso anudūtaṃ bhikkhunti . athakho vesālikā vajjiputtakā bhikkhū ekaṃ bhikkhuṃ sammannitvā āyasmato yasassa kākaṇḍakaputtassa anudūtaṃ adaṃsu . athakho āyasmā yaso @Footnote: 1 Ma. Yu. bhikkhaggena.

--------------------------------------------------------------------------------------------- page398.

Kākaṇḍakaputto anudūtena bhikkhunā saddhiṃ vesāliṃ pavisitvā vesālike upāsake etadavoca ahaṃ kirāyasmante upāsake saddhe pasanne akkosāmi paribhāsāmi appasādaṃ karomi yohaṃ adhammaṃ adhammoti vadāmi dhammaṃ dhammoti vadāmi avinayaṃ avinayoti vadāmi vinayaṃ vinayoti vadāmi. [634] Ekamidaṃ āvuso samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tatra kho āvuso bhagavā bhikkhū āmantesi cattārome bhikkhave candimasuriyānaṃ upakkilesā yehi upakkilesehi upakkiliṭṭhā candimasuriyā na tapanti na bhāsanti na virocanti . katame cattāro . abbhaṃ bhikkhave candimasuriyānaṃ upakkileso yena upakkilesena upakkiliṭṭhā candimasuriyā na tapanti na bhāsanti na virocanti mahikā bhikkhave candimasuriyānaṃ upakkileso yena upakkilesena upakkiliṭṭhā candimasuriyā na tapanti na bhāsanti na virocanti dhūmarajo bhikkhave candimasuriyānaṃ upakkileso yena upakkilesena upakkiliṭṭhā candimasuriyā na tapanti na bhāsanti virocanti rāhu bhikkhave asurindo candimasuriyānaṃ upakkileso yena upakkilesena upakkiliṭṭhā candimasuriyā na tapanti na bhāsanti na virocanti ime kho bhikkhave cattāro candimasuriyānaṃ upakkilesā yehi upakkilesehi upakkiliṭṭhā candimasuriyā na tapanti na bhāsanti na virocanti evameva kho bhikkhave cattārome

--------------------------------------------------------------------------------------------- page399.

Samaṇabrāhmaṇānaṃ upakkilesā yehi upakkilesehi upakkiliṭṭhā eke samaṇabrāhmaṇā na tapanti na bhāsanti na virocanti . Katame cattāro . santi bhikkhave eke samaṇabrāhmaṇā suraṃ pivanti merayaṃ pivanti surāmerayapānā appaṭiviratā ayaṃ bhikkhave paṭhamo samaṇabrāhmaṇānaṃ upakkileso yena upakkilesena upakkiliṭṭhā eke samaṇabrāhmaṇā na tapanti na bhāsanti na virocanti puna caparaṃ bhikkhave eke samaṇabrāhmaṇā methunaṃ dhammaṃ paṭisevanti methunadhammā appaṭiviratā ayaṃ bhikkhave dutiyo samaṇabrāhmaṇānaṃ upakkileso yena upakkilesena upakkiliṭṭhā eke samaṇabrāhmaṇā na tapanti na bhāsanti na virocanti puna caparaṃ bhikkhave eke samaṇabrāhmaṇā jātarūparajataṃ sādiyanti jātarūparajatappaṭiggahaṇā appaṭiviratā ayaṃ bhikkhave tatiyo samaṇabrāhmaṇānaṃ upakkileso yena upakkilesena upakkiliṭṭhā eke samaṇabrāhmaṇā na tapanti na bhāsanti na virocanti puna caparaṃ bhikkhave eke samaṇabrāhmaṇā micchājīvena jīvitaṃ kappenti micchājīvā appaṭiviratā ayaṃ bhikkhave catuttho samaṇabrāhmaṇānaṃ upakkileso yena upakkilesena upakkiliṭṭhā eke samaṇabrāhmaṇā na tapanti na bhāsanti na virocanti ime kho bhikkhave cattāro samaṇabrāhmaṇānaṃ upakkilesā yehi upakkilesehi upakkiliṭṭhā eke samaṇabrāhmaṇā na tapanti na

--------------------------------------------------------------------------------------------- page400.

Bhāsanti na virocantīti 1- . idamavocāvuso bhagavā idaṃ vatvāna sugato athāparaṃ etadavoca satthā [635] Rāgadosaparikliṭṭhā 2- eke samaṇabrāhmaṇā avijjānīvutā posā piyarūpābhinandino suraṃ pivanti merayaṃ paṭisevanti methunaṃ rajataṃ jātarūpañca sādiyanti aviddasū micchājīvena jīvanti eke samaṇabrāhmaṇā ete upakkilesā vuttā buddhenādiccabandhunā yehi upakkilesehi upakkiliṭṭhā eke samaṇabrāhmaṇā na tapanti na bhāsanti 3- asuddhā sarajā migā 4- andhakārena onaddhā taṇhādāsā sanettikā vaḍḍhenti kaṭasiṃ ghoraṃ ādiyanti punabbhavanti. [636] Evaṃvādī kirāhaṃ āyasmante upāsake saddhe pasanne akkosāmi paribhāsāmi appasādaṃ karomi yohaṃ adhammaṃ adhammoti vadāmi dhammaṃ dhammoti vadāmi avinayaṃ avinayoti vadāmi vinayaṃ vinayoti vadāmi. [637] Ekamidaṃ āvuso samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe . tena kho pana 5- samayena rājantepure rājaparisāyaṃ @Footnote: 1 Ma. Yu. itisaddo natthi. 2 Yu. rāgadosaparikkiliṭṭhā. 3 ito paraṃ na @virocanti te sadātipi pāṭho vijjati. 4 Ma. Yu. magā. 5 Yu. panāvuso.

--------------------------------------------------------------------------------------------- page401.

Sannisinnānaṃ sannipatitānaṃ ayamantarā kathā udapādi kappati samaṇānaṃ sakyaputtiyānaṃ jātarūparajataṃ sādiyanti samaṇā sakyaputtiyā jātarūparajataṃ paṭiggaṇhanti samaṇā sakyaputtiyā jātarūparajatanti . tena kho panāvuso samayena maṇicūḷako gāmaṇī tassaṃ parisāyaṃ nisinnako 1- hoti . athakho āvuso maṇicūḷako gāmaṇī taṃ parisaṃ etadavoca mā ayyā 2- evaṃ avacuttha na kappati samaṇānaṃ sakyaputtiyānaṃ jātarūparajataṃ na sādiyanti samaṇā sakyaputtiyā jātarūparajataṃ nappaṭiggaṇhanti samaṇā sakyaputtiyā jātarūparajataṃ nikkhittamaṇisuvaṇṇā samaṇā sakyaputtiyā apetajātarūparajatāti . asakkhi kho āvuso maṇicūḷako gāmaṇī taṃ parisaṃ saññāpetuṃ. {637.1} Athakho āvuso maṇicūḷako gāmaṇī taṃ parisaṃ saññāpetvā yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho āvuso maṇicūḷako gāmaṇī bhagavantaṃ etadavoca idha bhante rājantepure rājaparisāyaṃ sannisinnānaṃ sannipatitānaṃ ayamantarā kathā udapādi kappati samaṇānaṃ sakyaputtiyānaṃ jātarūparajataṃ sādiyanti samaṇā sakyaputtiyā jātarūparajataṃ paṭiggaṇhanti samaṇā sakyaputtiyā jātarūparajatanti evaṃ vutte ahaṃ bhante taṃ parisaṃ etadavocaṃ mā ayyā 2- evaṃ avacuttha na kappati samaṇānaṃ sakyaputtiyānaṃ jātarūparajataṃ na sādiyanti samaṇā sakyaputtiyā @Footnote: 1 Ma. Yu. nisinno. 2 Yu. ayyo.

--------------------------------------------------------------------------------------------- page402.

Jātarūparajataṃ nappaṭiggaṇhanti samaṇā sakyaputtiyā jātarūparajataṃ nikkhittamaṇisuvaṇṇā samaṇā sakyaputtiyā apetajātarūparajatāti asakkhiṃ kho ahaṃ bhante taṃ parisaṃ saññāpetuṃ kaccāhaṃ bhante evaṃ byākaramāno vuttavādī ceva bhagavato homi na ca bhagavantaṃ abhūtena abbhācikkhāmi dhammassa cānudhammaṃ 1- byākaromi na ca koci sahadhammiko vādānuvādo gārayhaṃ ṭhānaṃ āgacchatīti. {637.2} Taggha tvaṃ gāmaṇi evaṃ byākaramāno vuttavādī ceva me hosi 2- na ca maṃ abhūtena abbhācikkhasi dhammassa cānudhammaṃ byākarosi na ca koci sahadhammiko vādānuvādo gārayhaṃ ṭhānaṃ āgacchati na hi gāmaṇi kappati samaṇānaṃ sakyaputtiyānaṃ jātarūparajataṃ na sādiyanti samaṇā sakyaputtiyā jātarūparajataṃ nappaṭiggaṇhanti samaṇā sakyaputtiyā jātarūparajataṃ nikkhittamaṇisuvaṇṇā samaṇā sakyaputtiyā apetajātarūparajatā yassa kho gāmaṇi jātarūparajataṃ kappati pañcapi kāmaguṇā tassa kappanti 3- yassa pañca kāmaguṇā kappanti ekaṃsenetaṃ 4- gāmaṇi dhāreyyāsi assamaṇadhammo asakyaputtiyadhammoti apicāhaṃ gāmaṇi evaṃ vadāmi tiṇaṃ tiṇatthikena pariyesitabbaṃ dāruṃ 5- dārutthikena pariyesitabbaṃ sakaṭaṃ sakaṭatthikena pariyesitabbaṃ puriso purisatthikena pariyesitabbo na tvevāhaṃ gāmaṇi kenaci pariyāyena jātarūparajataṃ sāditabbaṃ @Footnote: 1 Yu. vā anudhammaṃ. 2 Ma. me ahosi. Yu. meti natthi. 3 Ma. Yu. pañcapi @tassa kāmaguṇā kappanti. 4 Yu. ekaṃsena. 5 Ma. dārū.

--------------------------------------------------------------------------------------------- page403.

Pariyesitabbanti vadāmīti evaṃvādī kirāhaṃ āyasmante upāsake saddhe pasanne akkosāmi paribhāsāmi appasādaṃ karomi yohaṃ adhammaṃ adhammoti vadāmi dhammaṃ dhammoti vadāmi avinayaṃ avinayoti vadāmi vinayaṃ vinayoti vadāmi. [638] Ekamidaṃ āvuso samayaṃ bhagavā tattheva 1- rājagahe āyasmantaṃ upanandaṃ sakyaputtaṃ ārabbha jātarūparajataṃ paṭikkhipi sikkhāpadañca paññāpesi . evaṃvādī kirāhaṃ āyasmante upāsake saddhe pasanne akkosāmi paribhāsāmi appasādaṃ karomi yohaṃ adhammaṃ adhammoti vadāmi dhammaṃ dhammoti vadāmi avinayaṃ avinayoti vadāmi vinayaṃ vinayoti vadāmīti. Evaṃ vutte vesālikā upāsakā āyasmantaṃ yasaṃ kākaṇḍakaputtaṃ etadavocuṃ eko va bhante ayyo yaso kākaṇḍakaputto samaṇo sakyaputtiyo sabbe vime assamaṇā asakyaputtiyā vasatu bhante ayyo yaso kākaṇḍakaputto vesāliyaṃ mayaṃ ayyassa yasassa kākaṇḍakaputtassa ussukkaṃ karissāma cīvarapiṇḍapātasenāsana- gilānapaccayabhesajjaparikkhārānanti . athakho āyasmā yaso kākaṇḍakaputto vesālike upāsake saññāpetvā anudūtena bhikkhunā saddhiṃ ārāmaṃ agamāsi. [639] Athakho vesālikā vajjiputtakā bhikkhū anudūtaṃ bhikkhuṃ pucchiṃsu khamāpitā āvuso yasena kākaṇḍakaputtena vesālikā @Footnote: 1 Ma. ayaṃ pāṭho natthi.

--------------------------------------------------------------------------------------------- page404.

Upāsakāti . upāsakehi 1- pāpikaṃ no āvuso kataṃ eko va yaso kākaṇḍakaputto samaṇo sakyaputtiyo kato sabbe va mayaṃ assamaṇā asakyaputtiyā katāti . athakho vesālikā vajjiputtakā bhikkhū ayaṃ āvuso yaso kākaṇḍakaputto amhehi asammato gihīnaṃ pakāsesi handassa mayaṃ ukkhepanīyakammaṃ karomāti . Te tassa ukkhepanīyakammaṃ kattukāmā sannipatiṃsu . athakho āyasmā yaso kākaṇḍakaputto vehāsaṃ abbhuggantvā kosambiyaṃ paccuṭṭhāsi . athakho āyasmā yaso kākaṇḍakaputto pāṭheyyakānañca avantidakkhiṇāpathakānañca bhikkhūnaṃ santike dūtaṃ pāhesi āgacchantu āyasmantā imaṃ adhikaraṇaṃ ādiyissāma yāva 2- pure adhammo dippati dhammo paṭibāhiyati avinayo dippati vinayo paṭibāhiyati pure adhammavādino balavanto honti dhammavādino dubbalā honti avinayavādino balavanto honti vinayavādino dubbalā hontīti. [640] Tena kho pana samayena āyasmā sambhūto sāṇavāsī ahogaṅge pabbate paṭivasati . athakho āyasmā yaso kākaṇḍakaputto yena ahogaṅgo pabbato yenāyasmā sambhūto sāṇavāsī tenupasaṅkami upasaṅkamitvā āyasmantaṃ sambhūtaṃ @Footnote: 1 Yu. ayaṃ pāṭho natthi. 2 Ma. Yu. yāvasaddo natthi.

--------------------------------------------------------------------------------------------- page405.

Sāṇavāsiṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho āyasmā yaso kākaṇḍakaputto āyasmantaṃ sambhūtaṃ sāṇavāsiṃ etadavoca ime bhante vesālikā vajjiputtakā bhikkhū vesāliyaṃ dasa vatthūni dīpenti kappati siṅgiloṇakappo kappati dvaṅgulakappo kappati gāmantarakappo kappati āvāsakappo kappati anumatikappo kappati āciṇṇakappo kappati amathitakappo kappati jalogiṃ pātuṃ kappati adasakaṃ nisīdanaṃ kappati jātarūparajatanti handa mayaṃ bhante imaṃ adhikaraṇaṃ ādiyāma 1- pure adhammo dippati dhammo paṭibāhiyati avinayo dippati vinayo paṭibāhiyati pure adhammavādino balavanto honti dhammavādino dubbalā honti avinayavādino balavanto honti vinayavādino dubbalā hontīti. {640.1} Evamāvusoti kho āyasmā sambhūto sāṇavāsī āyasmato yasassa kākaṇḍakaputtassa paccassosi . athakho saṭṭhimattā pāṭheyyakā bhikkhū sabbe āraññakā 2- sabbe piṇḍapātikā sabbe paṃsukūlikā sabbe tecīvarikā sabbe va arahanto ahogaṅge pabbate sannipatiṃsu . asītimattā 3- avantidakkhiṇāpathakā bhikkhū appekacce āraññakā appekacce piṇḍapātikā appekacce paṃsukūlikā appekacce tecīvarikā sabbe va arahanto ahogaṅge pabbate sannipatiṃsu. @Footnote: 1 Ma. Yu. ādiyissāma. 2 Ma. āraññikā. 3 Ma. Yu. athāsītimattā.

--------------------------------------------------------------------------------------------- page406.

[641] Athakho therānaṃ bhikkhūnaṃ mantayamānānaṃ etadahosi idaṃ kho adhikaraṇaṃ kakkhaḷañca vāḷañca kathaṃ nu kho mayaṃ pakkhaṃ labheyyāma yena mayaṃ imasmiṃ adhikaraṇe balavantatarā assāmāti . Tena kho pana samayena āyasmā revato soreyye paṭivasati bahussuto āgatāgamo dhammadharo vinayadharo mātikādharo paṇḍito viyatto medhāvī lajjī kukkuccako sikkhākāmo . athakho therānaṃ bhikkhūnaṃ etadahosi ayaṃ kho āyasmā revato soreyye paṭivasati bahussuto āgatāgamo dhammadharo vinayadharo mātikādharo paṇḍito viyatto medhāvī lajjī kukkuccako sikkhākāmo sace mayaṃ āyasmantaṃ revataṃ pakkhaṃ labhissāma 1- evaṃ mayaṃ imasmiṃ adhikaraṇe balavantatarā assāmāti. {641.1} Assosi kho āyasmā revato dibbāya sotadhātuyā visuddhāya atikkantamānusikāya therānaṃ bhikkhūnaṃ mantayamānānaṃ sutvānassa etadahosi idaṃ kho adhikaraṇaṃ kakkhaḷañca vāḷañca na kho me taṃ paṭirūpaṃ yohaṃ evarūpe adhikaraṇe osakkeyyaṃ idāni ca pana te bhikkhū āgacchissanti sohaṃ tehi ākiṇṇo na phāsuṃ viharissāmi 2- yannūnāhaṃ paṭikacceva gaccheyyanti . athakho āyasmā revato soreyyā saṅkassaṃ agamāsi . athakho therā bhikkhū soreyyaṃ gantvā pucchiṃsu kahaṃ āyasmā revatoti . te evamāhaṃsu esāyasmā revato @Footnote: 1 Yu. labheyyāma. 2 Ma. phāsu gamissāmi. Yu. gamissāmi.

--------------------------------------------------------------------------------------------- page407.

Saṅkassaṃ gatoti . athakho āyasmā revato saṅkassā kaṇṇakujjaṃ agamāsi . athakho therā bhikkhū saṅkassaṃ gantvā pucchiṃsu kahaṃ āyasmā revatoti . te evamāhaṃsu esāyasmā revato kaṇṇakujjaṃ gatoti . athakho āyasmā revato kaṇṇakujjā udumbaraṃ agamāsi . athakho therā bhikkhū kaṇṇakujjaṃ gantvā pucchiṃsu kahaṃ āyasmā revatoti . te evamāhaṃsu esāyasmā revato udumbaraṃ gatoti . athakho āyasmā revato udumbarā aggaḷapuraṃ agamāsi . athakho therā bhikkhū udumbaraṃ gantvā pucchiṃsu kahaṃ āyasmā revatoti . te evamāhaṃsu esāyasmā revato aggaḷapuraṃ gatoti . athakho āyasmā revato aggaḷapurā sahajātiṃ agamāsi . athakho therā bhikkhū aggaḷapuraṃ gantvā pucchiṃsu kahaṃ āyasmā revatoti . te evamāhaṃsu esāyasmā revato sahajātiṃ gatoti . athakho therā bhikkhū āyasmantaṃ revataṃ sahajātiyā 1- sambhāvesuṃ. [642] Athakho āyasmā sambhūto sāṇavāsī āyasmantaṃ yasaṃ kākaṇḍakaputtaṃ etadavoca ayaṃ āvuso āyasmā revato bahussuto āgatāgamo dhammadharo vinayadharo mātikādharo paṇḍito viyatto medhāvī lajjī kukkuccako sikkhākāmo sace mayaṃ āyasmantaṃ revataṃ pañhaṃ pucchissāma paṭibalo āyasmā revato ekeneva pañhena sakalampi rattiṃ vītināmetuṃ idāni ca panāyasmā @Footnote: 1 Ma. sahajātiyaṃ.

--------------------------------------------------------------------------------------------- page408.

Revato antevāsiṃ 1- sarabhāṇakaṃ bhikkhuṃ ajjhesissati so tvaṃ tassa bhikkhuno sarabhaññapariyosāne āyasmantaṃ revataṃ upasaṅkamitvā imāni dasa vatthūni puccheyyāsīti . evaṃ bhanteti kho āyasmā yaso kākaṇḍakaputto āyasmato sambhūtassa sāṇavāsissa paccassosi . athakho āyasmā revato antevāsiṃ sarabhāṇakaṃ bhikkhuṃ ajjhesi . athakho āyasmā yaso kākaṇḍakaputto tassa bhikkhuno sarabhaññapariyosāne yenāyasmā revato tenupasaṅkami upasaṅkamitvā āyasmantaṃ revataṃ abhivādetvā ekamantaṃ nisīdi. {642.1} Ekamantaṃ nisinno kho āyasmā yaso kākaṇḍakaputto āyasmantaṃ revataṃ etadavoca kappati bhante siṅgiloṇakappoti ko so āvuso siṅgiloṇakappoti . kappati bhante siṅginā loṇaṃ pariharituṃ yattha aloṇikaṃ 2- bhavissati tattha paribhuñjissāmīti . Nāvuso kappatīti . kappati bhante dvaṅgulakappoti . ko so āvuso dvaṅgulakappoti . kappati bhante dvaṅgulāya chāyāya vītivattāya vikāle bhojanaṃ bhuñjitunti . nāvuso kappatīti . Kappati bhante gāmantarakappoti . ko so āvuso gāmantarakappoti. Kappati bhante idāni gāmantaraṃ gamissāmīti bhuttāvinā pavāritena anatirittaṃ bhojanaṃ bhuñjitunti . nāvuso kappatīti . Kappati bhante āvāsakappoti . ko so āvuso āvāsakappoti . Kappati bhante sambahulā āvāsā samānasīmā nānūposathaṃ kātunti . @Footnote: 1 Ma. Yu. antevāsikaṃ. 2 Ma. Yu. aloṇakaṃ.

--------------------------------------------------------------------------------------------- page409.

Nāvuso kappatīti . kappati bhante anumatikappoti . ko so āvuso anumatikappoti . kappati bhante vaggena saṅghena kammaṃ kātuṃ āgate bhikkhū anumānessāmāti 1- . nāvuso kappatīti . Kappati bhante āciṇṇakappoti . ko so āvuso āciṇṇakappoti . Kappati bhante idaṃ me upajjhāyena ajjhāciṇṇaṃ idaṃ me ācariyena ajjhāciṇṇanti 2- ajjhācaritunti . āciṇṇakappo kho āvuso ekacco kappati ekacco na kappatīti . kappati bhante amathitakappoti . ko so āvuso amathitakappoti . kappati bhante yaṃ taṃ khīraṃ khīrabhāvaṃ vijahitaṃ asampattaṃ dadhibhāvaṃ 3- bhuttāvinā pavāritena anatirittaṃ pātunti . nāvuso kappatīti . kappati bhante jalogiṃ 4- pātunti . kā sā 5- āvuso jalogīti . Kappati bhante yā sā surā asutā 6- asampattā majjabhāvaṃ sā pātunti . nāvuso kappatīti . kappati bhante adasakaṃ nisīdananti . Nāvuso kappatīti . kappati bhante jātarūparajatanti . nāvuso kappatīti . ime bhante vesālikā vajjiputtakā bhikkhū vesāliyaṃ imāni dasa vatthūni dīpenti handa mayaṃ bhante imaṃ adhikaraṇaṃ ādiyāma 7- pure adhammo dippati dhammo paṭibāhiyati @Footnote: 1 Yu. anujānessāmāti. 2 Ma. Yu. Rā. āciṇñaṃ taṃ. 3 Ma. dadhibhāvaṃ taṃ. @4 Yu. jalogi. 5 Yu. ko so. 6 Yu. asurātā. 7 Ma. Yu. ādiyissāma.

--------------------------------------------------------------------------------------------- page410.

Avinayo dippati vinayo paṭibāhiyati pure adhammavādino balavanto honti dhammavādino dubbalā honti avinayavādino balavanto honti vinayavādino dubbalā hontīti . evamāvusoti kho āyasmā revato āyasmato yasassa kākaṇḍakaputtassa paccassosi. Paṭhamabhāṇavāraṃ [643] Assosuṃ kho vesālikā vajjiputtakā bhikkhū yaso kira kākaṇḍakaputto imaṃ 1- adhikaraṇaṃ ādiyitukāmo pakkhaṃ pariyesati labhati ca kira pakkhanti . athakho vesālikānaṃ vajjiputtakānaṃ bhikkhūnaṃ etadahosi idaṃ kho adhikaraṇaṃ kakkhaḷañca vāḷañca kaṃ nu kho mayaṃ pakkhaṃ labheyyāma yena mayaṃ imasmiṃ adhikaraṇe balavantatarā assāmāti . athakho vesālikānaṃ vajjiputtakānaṃ bhikkhūnaṃ etadahosi ayaṃ kho āyasmā revato bahussuto āgatāgamo dhammadharo vinayadharo mātikādharo paṇḍito viyatto medhāvī lajjī kukkuccako sikkhākāmo sace mayaṃ āyasmantaṃ revataṃ pakkhaṃ labheyyāma evaṃ mayaṃ imasmiṃ adhikaraṇe balavantatarā assāmāti . athakho vesālikā vajjiputtakā bhikkhū pahūtaṃ sāmaṇakaṃ parikkhāraṃ paṭiyādesuṃ pattampi cīvarampi nisīdanampi sūcigharampi kāyabandhanampi parissāvanampi dhamakarakampi . athakho vesālikā vajjiputtakā bhikkhū taṃ sāmaṇakaṃ parikkhāraṃ ādāya nāvāya sahajātiṃ ujjaviṃsu nāvāya paccorohitvā aññatarasmiṃ @Footnote: 1 Ma. idaṃ.

--------------------------------------------------------------------------------------------- page411.

Rukkhamūle bhattavissaggaṃ karonti.


             The Pali Tipitaka in Roman Character Volume 7 page 394-411. https://84000.org/tipitaka/read/roman_item.php?book=7&item=629&items=15&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=7&item=629&items=15&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=7&item=629&items=15&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=7&item=629&items=15&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=7&i=629              Contents of The Tipitaka Volume 7 https://84000.org/tipitaka/read/?index_7 https://84000.org/tipitaka/english/?index_7

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]