ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)
     [647]    Athakho    āyasmā   sabbakāmī   rattiyā   paccūsasamayaṃ
paccuṭṭhāya   1-   āyasmantaṃ   revataṃ   etadavoca  katamena  tvaṃ  bhummi
vihārena  etarahi  bahulaṃ  viharasīti  .  mettāvihārena  kho  ahaṃ  bhante
etarahi  bahulaṃ  viharāmīti  .  kullakavihārena  kira  tvaṃ bhummi etarahi bahulaṃ
@Footnote: 1 Yu. ayaṃ pāṭho natthi.
Viharasi   kullakavihāro   heso  1-  bhummi  yadidaṃ  mettāti  .  pubbepi
me    bhante    gihibhūtassa    āciṇṇā   mettā   tenāhaṃ   etarahipi
mettāvihārena    bahulaṃ   viharāmi   apica   mayā   cirappattaṃ   arahattaṃ
thero   pana   bhante   katamena   vihārena  etarahi  bahulaṃ  viharatīti .
Suññatāvihārena    kho   ahaṃ   bhummi   etarahi   bahulaṃ   viharāmīti  .
Mahāpurisavihārena    kira    bhante    thero   etarahi   bahulaṃ   viharati
mahāpurisavihāro    eso    bhante    yadidaṃ   suññatāti   .   pubbepi
me    bhummi    gihibhūtassa    āciṇṇā    suññatā   tenāhaṃ   etarahipi
suññatāvihārena bahulaṃ viharāmi apica mayā cirappattaṃ arahattanti.
     [648]   Ayañcarahi  therānaṃ  bhikkhūnaṃ  antarā  kathā  vippakatā .
Athāyasmā   sambhūto   sāṇavāsī   2-   anuppatto   hoti   .  athakho
āyasmā    sambhūto   sāṇavāsī   yenāyasmā   sabbakāmī   tenupasaṅkami
upasaṅkamitvā   āyasmantaṃ   sabbakāmiṃ  abhivādetvā  ekamantaṃ  nisīdi .
Ekamantaṃ   nisinno   kho   āyasmā   sambhūto   sāṇavāsī   āyasmantaṃ
sabbakāmiṃ   etadavoca   ime   bhante   vesālikā   vajjiputtakā  bhikkhū
vesāliyaṃ    dasa    vatthūni   dīpenti   kappati   siṅgiloṇakappo   kappati
dvaṅgulakappo     kappati     gāmantarakappo     kappati    āvāsakappo
kappati       anumatikappo       kappati      āciṇṇakappo      kappati
@Footnote: 1 Ma. Yu. eso. 2 Ma. Yu. ito paraṃ tasminti pāṭho dissati.
Amathitakappo   kappati   jalogiṃ   pātuṃ   kappati   adasakaṃ   nisīdanaṃ  kappati
jātarūparajatanti    therena   bhante   upajjhāyassa   mūle   bahu   dhammo
ca    vinayo    ca    pariyatto   therassa   bhante   dhammañca   vinayañca
paccavekkhantassa   kathaṃ   hoti   ke   nu   kho   dhammavādino  pācīnakā
vā   bhikkhū   pāṭheyyakā   vāti  .  tayāpi  kho  āvuso  upajjhāyassa
mūle   bahu   dhammo   ca   vinayo   ca   pariyatto  tuyhaṃ  pana  āvuso
dhammañca    vinayañca    paccavekkhantassa    kathaṃ   hoti   ke   nu   kho
dhammavādino   pācīnakā   vā   bhikkhū   pāṭheyyakā   vāti   .   mayhaṃ
kho    bhante    dhammañca    vinayañca    paccavekkhantassa   evaṃ   hoti
adhammavādino    pācīnakā    bhikkhū   dhammavādino   pāṭheyyakā   bhikkhūti
apicāhaṃ    na    tāva   diṭṭhiṃ   āvikaromi   appevanāma   maṃ   imasmiṃ
adhikaraṇe   sammanneyyāti   .   mayhaṃpi  kho  āvuso  dhammañca  vinayañca
paccavekkhantassa    evaṃ    hoti    adhammavādino    pācīnakā    bhikkhū
dhammavādino    pāṭheyyakā    bhikkhūti    apicāhaṃ    na    tāva   diṭṭhiṃ
āvikaromi appevanāma maṃ imasmiṃ adhikaraṇe sammanneyyāti.
     [649]   Athakho  saṅgho  taṃ  adhikaraṇaṃ  vinicchinitukāmo  sannipati .
Tasmiṃ   kho  pana  adhikaraṇe  vinicchiyamāne  anantāni  1-  ceva  bhassāni
jāyanti    na    cekassa   bhāsitassa   attho   viññāyati   .   athakho
āyasmā    revato   saṅghaṃ   ñāpesi   suṇātu   me   bhante   saṅgho
@Footnote: 1 Ma. Yu. anaggāni.
Amhākaṃ   imasmiṃ   adhikaraṇe   vinicchiyamāne   anantāni   ceva  bhassāni
jāyanti   na   cekassa   bhāsitassa   attho  viññāyati  .  yadi  saṅghassa
pattakallaṃ    saṅgho    imaṃ    adhikaraṇaṃ    ubbāhikāya   vūpasameyya  .
Saṅgho   cattāro  pācīnake  bhikkhū  cattāro  pāṭheyyake  bhikkhū  uccini
pācīnakānaṃ     bhikkhūnaṃ     āyasmantañca     sabbakāmiṃ     āyasmantañca
sāḷhaṃ     āyasmantañca     ujjasobhitaṃ    āyasmantañca    vāsabhagāmikaṃ
pāṭheyyakānaṃ    bhikkhūnaṃ   āyasmantañca   revataṃ   āyasmantañca   sambhūtaṃ
sāṇavāsiṃ     āyasmantañca     yasaṃ     kākaṇḍakaputtaṃ     āyasmantañca
sumananti 1-. Athakho āyasmā revato saṅghaṃ ñāpesi
     {649.1}  suṇātu  me  bhante  saṅgho  amhākaṃ  imasmiṃ  adhikaraṇe
vinicchiyamāne   anantāni  ceva  bhassāni  jāyanti  na  cekassa  bhāsitassa
attho  viññāyati  .  yadi  saṅghassa  pattakallaṃ  saṅgho  cattāro pācīnake
bhikkhū   cattāro   pāṭheyyake   bhikkhū   sammanneyya   ubbāhikāya  imaṃ
adhikaraṇaṃ vūpasametuṃ. Esā ñatti.
     {649.2}  Suṇātu  me  bhante  saṅgho  amhākaṃ  imasmiṃ  adhikaraṇe
vinicchiyamāne  anantāni  ceva  bhassāni  jāyanti   na  cekassa  bhāsitassa
attho   viññāyati   .   saṅgho   cattāro   pācīnake  bhikkhū  cattāro
pāṭheyyake     bhikkhū     sammannati     ubbāhikāya    imaṃ    adhikaraṇaṃ
vūpasametuṃ    .    yassāyasmato    khamati   catunnaṃ   pācīnakānaṃ   [2]-
catunnaṃ    pāṭheyyakānaṃ   bhikkhūnaṃ   sammati   ubbāhikāya   imaṃ   adhikaraṇaṃ
@Footnote: 1 Yu. itisaddo natthi. 2 Ma. Yu. bhikkhūnaṃ.
Vūpasametuṃ so tuṇhassa yassa nakkhamati so bhāseyya.
     {649.3}  Sammatā  saṅghena  cattāro  pācīnakā  bhikkhū  cattāro
pāṭheyyakā   bhikkhū   ubbāhikāya   imaṃ   adhikaraṇaṃ   vūpasametuṃ  .  khamati
saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti.
     [650]   Tena  kho  pana  samayena  ajito  nāma  bhikkhu  dasavasso
saṅghassa   pātimokkhuddesako   hoti   .   athakho   saṅgho  āyasmantaṃpi
ajitaṃ   sammannati   therānaṃ   bhikkhūnaṃ  āsanapaññāpakaṃ  .  athakho  therānaṃ
bhikkhūnaṃ  etadahosi  kattha  nu  kho  mayaṃ  imaṃ  adhikaraṇaṃ  vūpasameyyāmāti.
Athakho   therānaṃ   bhikkhūnaṃ   etadahosi  ayaṃ  kho  vālikārāmo  ramaṇīyo
appasaddo   appanigghoso   yannūna   mayaṃ   vālikārāme   imaṃ  adhikaraṇaṃ
vūpasameyyāmāti   .   athakho   therā   bhikkhū   vālikārāmaṃ  agamaṃsu  taṃ
adhikaraṇaṃ vinicchinitukāmā.
     [651]   Athakho   āyasmā  revato  saṅghaṃ  ñāpesi  suṇātu  me
bhante   saṅgho   yadi   saṅghassa   pattakallaṃ   ahaṃ  āyasmantaṃ  sabbakāmiṃ
vinayaṃ   puccheyyanti   .   āyasmā   sabbakāmī   saṅghaṃ  ñāpesi  suṇātu
me    āvuso    saṅgho   yadi   saṅghassa   pattakallaṃ   ahaṃ   revatena
vinayaṃ puṭṭho vissajjeyyanti.
     [652]  Athakho  āyasmā  revato  āyasmantaṃ sabbakāmiṃ etadavoca
kappati  bhante  siṅgiloṇakappoti  .  ko  so  āvuso siṅgiloṇakappoti.
Kappati    bhante    siṅginā    loṇaṃ   pariharituṃ   yattha   aloṇikaṃ   1-
@Footnote: 1 Ma. Yu. aloṇakaṃ.
Bhavissati    tattha   paribhuñjissāmīti   .   nāvuso   kappatīti   .   kattha
paṭikkhittanti   .   sāvatthiyā   suttavibhaṅgeti   .   kiṃ   āpajjatīti .
Sannidhikārakabhojane    pācittiyanti   .   suṇātu   me   bhante   saṅgho
idaṃ   paṭhamaṃ   vatthuṃ   1-   saṅghena  vinicchitaṃ  .  itipīdaṃ  vatthuṃ  uddhammaṃ
ubbinayaṃ apagatasatthusāsanaṃ. Idaṃ paṭhamaṃ salākaṃ nikkhipāmi.
     [653]   Kappati   bhante   dvaṅgulakappoti  .  ko  so  āvuso
dvaṅgulakappoti   .   kappati   bhante   dvaṅgulāya   chāyāya  vītivattāya
vikāle  bhojanaṃ  bhuñjitunti  .  nāvuso  kappatīti  .  kattha paṭikkhittanti.
Rājagahe  suttavibhaṅgeti  .  kiṃ  āpajjatīti. Vikālabhojane pācittiyanti.
Suṇātu  me  bhante  saṅgho  idaṃ  dutiyaṃ  vatthuṃ  saṅghena  vinicchitaṃ. Itipīdaṃ
vatthuṃ   uddhammaṃ   ubbinayaṃ   apagatasatthusāsanaṃ   .   idaṃ   dutiyaṃ   salākaṃ
nikkhipāmi.
     [654]   Kappati   bhante  gāmantarakappoti  .  ko  so  āvuso
gāmantarakappoti   .   kappati   bhante   idāni   gāmantaraṃ   gamissāmīti
bhuttāvinā    pavāritena   anatirittaṃ   bhojanaṃ   bhuñjitunti   .   nāvuso
kappatīti   .   kattha   paṭikkhittanti   .   sāvatthiyā   suttavibhaṅgeti .
Kiṃ   āpajjatīti   .   anatirittabhojane   pācittiyanti   .   suṇātu  me
bhante   saṅgho   idaṃ   tatiyaṃ   vatthuṃ   saṅghena   vinicchitaṃ   .   itipīdaṃ
vatthuṃ   uddhammaṃ   ubbinayaṃ   apagatasatthusāsanaṃ   .   idaṃ   tatiyaṃ   salākaṃ
nikkhipāmi.
@Footnote: 1 Ma. vatthu.
     [655]   Kappati   bhante   āvāsakappoti  .  ko  so  āvuso
āvāsakappoti   .   kappati   bhante   sambahulā   āvāsā  samānasīmā
nānūposathaṃ  1-  kātunti  .  nāvuso  kappatīti  .  kattha  paṭikkhittanti.
Rājagahe    uposathasaṃyutteti   .   kiṃ   āpajjatīti   .   vinayātisāre
dukkaṭanti   .   suṇātu  me  bhante  saṅgho  idaṃ  catutthaṃ  vatthuṃ  saṅghena
vinicchitaṃ   .   itipīdaṃ   vatthuṃ   uddhammaṃ   ubbinayaṃ   apagatasatthusāsanaṃ .
Idaṃ catutthaṃ salākaṃ nikkhipāmi.
     [656]   Kappati   bhante   anumatikappoti   .  ko  so  āvuso
anumatikappoti   .   kappeti   bhante   vaggena   saṅghena   kammaṃ  kātuṃ
āgate   bhikkhū   anumānessāmāti  2-  .  nāvuso  kappatīti  .  kattha
paṭikkhittanti   .   campeyyake   vinayavatthusminti   .  kiṃ  āpajjatīti .
Vinayātisāre   dukkaṭanti   .   suṇātu  me  bhante  saṅgho  idaṃ  pañcamaṃ
vatthuṃ    saṅghena    vinicchitaṃ    .   itipīdaṃ   vatthuṃ   uddhammaṃ   ubbinayaṃ
apagatasatthusāsanaṃ. Idaṃ pañcamaṃ salākaṃ nikkhipāmi.
     [657]   Kappati   bhante   āciṇṇakappoti  .  ko  so  āvuso
āciṇṇakappoti    .    kappati    bhante    idaṃ    me    upajjhāyena
ajjhāciṇṇaṃ   idaṃ   me   ācariyena   ajjhāciṇṇanti   ajjhācaritunti  .
Āciṇṇakappo    kho    āvuso    ekacco    kappati   ekacco   na
kappatīti   .   suṇātu   me   bhante  saṅgho  idaṃ  chaṭṭhaṃ  vatthuṃ  saṅghena
@Footnote: 1 Ma. nānuposathaṃ. 2 Ma. anumatiṃ ānessāma.
Vinicchitaṃ   .   itipīdaṃ   vatthuṃ   uddhammaṃ   ubbinayaṃ   apagatasatthusāsanaṃ .
Idaṃ chaṭṭhaṃ salākaṃ nikkhipāmi.
     [658]   Kappati   bhante   amathitakappoti   .  ko  so  āvuso
amathitakappoti   .   kappati   bhante   yaṃ   taṃ   khīraṃ   khīrabhāvaṃ   vijahitaṃ
asampattaṃ   dadhibhāvaṃ   bhuttāvinā   pavāritena   anatirittaṃ   pātunti  .
Nāvuso  kappatīti  .  kattha  paṭikkhittanti  .  sāvatthiyā  suttavibhaṅgeti.
Kiṃ   āpajjatīti   .   anatirittabhojane   pācittiyanti   .   suṇātu  me
bhante   saṅgho   idaṃ  sattamaṃ  vatthuṃ  saṅghena  vinicchitaṃ  .  itipīdaṃ  vatthuṃ
uddhammaṃ    ubbinayaṃ    apagatasatthusāsanaṃ    .    idaṃ    sattamaṃ   salākaṃ
nikkhipāmi.
     [659]   Kappati   bhante  jalogiṃ  pātunti  .  kā  sā  āvuso
jalogīti   .   kappati   bhante  yā  sā  surā  asutā  1-  asampattā
majjabhāvaṃ  sā  pātunti  .  nāvuso  kappatīti  .  kattha  paṭikkhittanti .
Kosambiyā   suttavibhaṅgeti   .   kiṃ   āpajjatīti   .   surāmerayapāne
pācittiyanti  .  suṇātu  me  bhante  saṅgho  idaṃ  aṭṭhamaṃ  vatthuṃ  saṅghena
vinicchitaṃ   .   itipīdaṃ   vatthuṃ   uddhammaṃ   ubbinayaṃ   apagatasatthusāsanaṃ .
Idaṃ aṭṭhamaṃ salākaṃ nikkhipāmi.
     [660]  Kappati  bhante  adasakaṃ  nisīdananti  .  nāvuso  kappatīti.
Kattha   paṭikkhittanti  .  sāvatthiyā  suttavibhaṅgeti  .  kiṃ  āpajjatīti .
Chedanake   pācittiyanti   .   suṇātu   me   bhante  saṅgho  idaṃ  navamaṃ
@Footnote: 1 Ma. āsutā.
Vatthuṃ    saṅghena    vinicchitaṃ    .   itipidaṃ   vatthuṃ   uddhammaṃ   ubbinayaṃ
apagatasatthusāsanaṃ. Idaṃ navamaṃ salākaṃ nikkhipāmi.
     [661]   Kappati  bhante  jātarūparajatanti  .  nāvuso  kappatīti .
Kattha   paṭikkhittanti   .  rājagahe  suttavibhaṅgeti  .  kiṃ  āpajjatīti .
Jātarūparajatappaṭiggahaṇe   pācittiyanti   .   suṇātu   me  bhante  saṅgho
idaṃ   dasamaṃ   vatthuṃ   saṅghena   vinicchitaṃ   .   itipīdaṃ   vatthuṃ   uddhammaṃ
ubbinayaṃ apagatasatthusāsanaṃ. Idaṃ dasamaṃ salākaṃ nikkhipāmi.
     [662]  Suṇātu  me  bhante  saṅgho  imāni  dasa  vatthūni  saṅghena
vinicchitāni    .    itipīmāni    dasa   vatthūni   uddhammāni   ubbinayāni
apagatasatthusāsanānīti.
     [663]   Nīhatametaṃ   āvuso   adhikaraṇaṃ  santaṃ  vūpasantaṃ  suvūpasantaṃ
apica   maṃ   tvaṃ  āvuso  saṅghamajjhepi  imāni  dasa  vatthūni  puccheyyāsi
tesaṃ   bhikkhūnaṃ   saññattiyāti   .  athakho  āyasmā  revato  āyasmantaṃ
sabbakāmiṃ    saṅghamajjhepi    imāni   dasa   vatthūni   pucchi   .   puṭṭho
puṭṭho āyasmā sabbakāmī vissajjesi.
     Imāya   kho   pana   vinayasaṅgītiyā   satta   bhikkhusatāni   anūnāni
anadhikāni ahesuṃ. Tasmāyaṃ vinayasaṅgīti sattasatikāti vuccatīti.
                       Sattasatikakkhandhakaṃ niṭṭhitaṃ dvādasamaṃ.
                        Imamhi khandhake vatthū pañcavīsati.
                                        ------------
                                      Tassuddānaṃ
[664] Dasa vatthūni pūretvā                  kammaṃ dūtena pāvisi
             cattāro puna rūpañca                kosambi ca pāṭheyyako
             maggo soreyyaṃ saṅkassaṃ            kaṇṇakujjaṃ udumbaraṃ
             sahajāti 1- ca majjhesi             assosi kaṃ nu kho mayaṃ
             pattanāvāya ujjavi 2-            dūratopi 3- udāmassa
             dāruṇaṃ 4- saṅgho ca vesāli 5-  mettā saṅgho ubbāhikāti.
                               Cullavaggo  samatto .
                                      -----------
@Footnote: 1 Yu. sahaṃjāti. 2 Yu. sā ujji. 3 Ma. rahosi upanāmayaṃ. Yu. dūrahopi.
@4 Ma. garu.. Yu. dārukaṃ. 5 Ma. vesāliṃ.


             The Pali Tipitaka in Roman Character Volume 7 page 414-423. https://84000.org/tipitaka/read/roman_item.php?book=7&item=647&items=18              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=7&item=647&items=18&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=7&item=647&items=18              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=7&item=647&items=18              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=7&i=647              Contents of The Tipitaka Volume 7 https://84000.org/tipitaka/read/?index_7 https://84000.org/tipitaka/english/?index_7

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]