ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra
     [1009]   Dasa  atthavase  paṭicca  tathāgatena  sāvakānaṃ  sikkhāpadaṃ
paññattaṃ    .    saṅghasuṭṭhutāya    saṅghaphāsutāya    dummaṅkūnaṃ   puggalānaṃ
niggahāya   pesalānaṃ   bhikkhūnaṃ   phāsuvihārāya   diṭṭhadhammikānaṃ   āsavānaṃ
saṃvarāya     samparāyikānaṃ     āsavānaṃ     paṭighātāya     appasannānaṃ
pasādāya pasannānaṃ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya.
     [1010]  Yaṃ  saṅghasuṭṭhu  taṃ  saṅghaphāsu  yaṃ  saṅghaphāsu  taṃ  dummaṅkūnaṃ
puggalānaṃ    niggahāya    yaṃ    dummaṅkūnaṃ    puggalānaṃ    niggahāya   taṃ
pesalānaṃ   bhikkhūnaṃ   phāsuvihārāya   yaṃ   pesalānaṃ  bhikkhūnaṃ  phāsuvihārāya
taṃ   diṭṭhadhammikānaṃ   āsavānaṃ   saṃvarāya   yaṃ   diṭṭhadhammikānaṃ   āsavānaṃ
saṃvarāya   taṃ   samparāyikānaṃ   āsavānaṃ   paṭighātāya   yaṃ  samparāyikānaṃ
āsavānaṃ   paṭighātāya   taṃ   appasannānaṃ   pasādāya   yaṃ   appasannānaṃ
pasādāya   taṃ   pasannānaṃ   bhiyyobhāvāya   yaṃ   pasannānaṃ  bhiyyobhāvāya
taṃ saddhammaṭṭhitiyā yaṃ saddhammaṭṭhitiyā taṃ vinayānuggahāya.
     [1011]  Yaṃ  saṅghasuṭṭhu  taṃ  saṅghaphāsu  yaṃ  saṅghasuṭṭhu  taṃ  dummaṅkūnaṃ
puggalānaṃ   niggahāya   yaṃ  saṅghasuṭṭhu  taṃ  pesalānaṃ  bhikkhūnaṃ  phāsuvihārāya
yaṃ   saṅghasuṭṭhu   taṃ   diṭṭhadhammikānaṃ  āsavānaṃ  saṃvarāya  yaṃ  saṅghasuṭṭhu  taṃ
samparāyikānaṃ       āsavānaṃ       paṭighātāya      yaṃ      saṅghasuṭṭhu

--------------------------------------------------------------------------------------------- page358.

Taṃ appasannānaṃ pasādāya yaṃ saṅghasuṭṭhu taṃ pasannānaṃ bhiyyobhāvāya yaṃ saṅghasuṭṭhu taṃ saddhammaṭṭhitiyā yaṃ saṅghasuṭṭhu taṃ vinayānuggahāya. [1012] Yaṃ saṅghaphāsu taṃ dummaṅkūnaṃ puggalānaṃ niggahāya yaṃ saṅghaphāsu taṃ pesalānaṃ bhikkhūnaṃ phāsuvihārāya yaṃ saṅghaphāsu taṃ diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya yaṃ saṅghaphāsu taṃ samparāyikānaṃ āsavānaṃ paṭighātāya yaṃ saṅghaphāsu taṃ appasannānaṃ pasādāya yaṃ saṅghaphāsu taṃ pasannānaṃ bhiyyobhāvāya yaṃ saṅghaphāsu taṃ saddhammaṭṭhitiyā yaṃ saṅghaphāsu taṃ vinayānuggahāya yaṃ saṅghaphāsu taṃ saṅghasuṭṭhu. [1013] Yaṃ dummaṅkūnaṃ puggalānaṃ niggahāya .pe. yaṃ pesalānaṃ bhikkhūnaṃ phāsuvihārāya .pe. yaṃ diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya .pe. yaṃ samparāyikānaṃ āsavānaṃ paṭighātāya .pe. yaṃ appasannānaṃ pasādāya .pe. yaṃ pasannānaṃ bhiyyobhāvāya .pe. yaṃ saddhammaṭṭhitiyā .pe. yaṃ vinayānuggahāya taṃ saṅghasuṭṭhu yaṃ vinayānuggahāya taṃ saṅghaphāsu yaṃ vinayānuggahāya taṃ dummaṅkūnaṃ puggalānaṃ niggahāya yaṃ vinayānuggahāya taṃ pesalānaṃ bhikkhūnaṃ phāsuvihārāya yaṃ vinayānuggahāya taṃ diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya yaṃ vinayānuggahāya taṃ samparāyikānaṃ āsavānaṃ paṭighātāya yaṃ vinayānuggahāya taṃ appasannānaṃ pasādāya yaṃ vinayānuggahāya taṃ pasannānaṃ bhiyyobhāvāya yaṃ vinayānuggahāya

--------------------------------------------------------------------------------------------- page359.

Taṃ saddhammaṭṭhitiyā [1]-. [1014] Atthasataṃ dhammasataṃ dve ca niruttisatāni cattāri ñāṇasatāni atthavase pakaraṇeti. Atthavasepakaraṇaṃ niṭṭhitaṃ. Mahāvaggaṃ niṭṭhitaṃ. Tassuddānaṃ [1015] Paṭhamaṃ aṭṭha pucchāya paccayesu punaṭṭha ca bhikkhūnaṃ soḷasā ete bhikkhunīnañca soḷasa peyyālaantarābhedā ekuttarikameva ca pavāraṇatthavasikā mahāvaggassa saṅgahoti. ------------- @Footnote: 1 Ma. Yu. itisaddo dissati.

--------------------------------------------------------------------------------------------- page360.

Gāthāsaṅgaṇikaṃ


             The Pali Tipitaka in Roman Character Volume 8 page 357-360. https://84000.org/tipitaka/read/roman_item.php?book=8&item=1009&items=7&pagebreak=1&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=8&item=1009&items=7&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=8&item=1009&items=7&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=8&item=1009&items=7&pagebreak=1&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=8&i=1009              Contents of The Tipitaka Volume 8 https://84000.org/tipitaka/read/?index_8 https://84000.org/tipitaka/english/?index_8

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]