ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra
     [1054]  Vivādādhikaraṇaṃ  hoti  anuvādādhikaraṇaṃ hoti  āpattādhikaraṇaṃ
hoti  kiccādhikaraṇaṃ  .  vivādādhikaraṇaṃ  na  hoti  anuvādādhikaraṇaṃ  na  hoti
āpattādhikaraṇaṃ        na        hoti        kiccādhikaraṇaṃ       .
Apica   vivādādhikaraṇapaccayā   hoti  anuvādādhikaraṇaṃ  hoti  āpattādhikaraṇaṃ
hoti  kiccādhikaraṇaṃ  .  yathā  kathaṃ  viya  .  idha bhikkhū vivadanti dhammoti vā
adhammoti   vā   .pe.  duṭṭhullā  āpattīti  vā  aduṭṭhullā  āpattīti
vā  yaṃ  tattha  bhaṇḍanaṃ  kalaho  viggaho  vivādo nānāvādo aññathāvādo
vipaccatāya  vohāro  medhakaṃ  idaṃ  vuccati  vivādādhikaraṇaṃ. Vivādādhikaraṇe
saṅgho  vivadati  vivādādhikaraṇaṃ  .  vivadamāno  anuvadati  anuvādādhikaraṇaṃ .
Anuvadamāno   āpattiṃ   āpajjati   āpattādhikaraṇaṃ  .  tāya  āpattiyā
saṅgho   kammaṃ  karoti  kiccādhikaraṇaṃ  .  evaṃ  vivādādhikaraṇapaccayā  hoti
anuvādādhikaraṇaṃ hoti āpattādhikaraṇaṃ hoti kiccādhikaraṇaṃ.
     [1055]  Anuvādādhikaraṇaṃ  hoti  āpattādhikaraṇaṃ  hoti  kiccādhikaraṇaṃ
hoti  vivādādhikaraṇaṃ  .  anuvādādhikaraṇaṃ  na  hoti  āpattādhikaraṇaṃ na hoti
kiccādhikaraṇaṃ  na  hoti  vivādādhikaraṇaṃ  .  apica anuvādādhikaraṇapaccayā hoti
āpattādhikaraṇaṃ  hoti  kiccādhikaraṇaṃ  hoti  vivādādhikaraṇaṃ. Yathā kathaṃ viya.
Idha   bhikkhū   bhikkhuṃ   anuvadanti   sīlavipattiyā  vā  ācāravipattiyā  vā
diṭṭhivipattiyā   vā  ājīvavipattiyā  vā  yo  tattha  anuvādo  anuvadanā
anullapanā    anubhaṇanā    anusampavaṅkatā   abbhussahanatā   anubalappadānaṃ
idaṃ  vuccati anuvādādhikaraṇaṃ. Anuvādādhikaraṇe saṅgho vivadati vivādādhikaraṇaṃ.
Vivadamāno    anuvadati    anuvādādhikaraṇaṃ    .    anuvadamāno   āpattiṃ
āpajjati   āpattādhikaraṇaṃ   .   tāya  āpattiyā  saṅgho  kammaṃ  karoti
kiccādhikaraṇaṃ   .   evaṃ   anuvādādhikaraṇapaccayā   hoti   āpattādhikaraṇaṃ
hoti kiccādhikaraṇaṃ hoti vivādādhikaraṇaṃ.
     [1056]     Āpattādhikaraṇaṃ     hoti     kiccādhikaraṇaṃ     hoti
vivādādhikaraṇaṃ   hoti   anuvādādhikaraṇaṃ   .   āpattādhikaraṇaṃ   na   hoti
kiccādhikaraṇaṃ   na   hoti   vivādādhikaraṇaṃ   na   hoti  anuvādādhikaraṇaṃ .
Apica      āpattādhikaraṇapaccayā      hoti      kiccādhikaraṇaṃ     hoti
vivādādhikaraṇaṃ   hoti   anuvādādhikaraṇaṃ   .   yathā  kathaṃ  viya  .  pañcapi
āpattikkhandhā   āpattādhikaraṇaṃ   sattapi   āpattikkhandhā  āpattādhikaraṇaṃ
idaṃ     vuccati     āpattādhikaraṇaṃ     .    āpattādhikaraṇe    saṅgho
vivadati   vivādādhikaraṇaṃ   .   vivadamāno   anuvadati   anuvādādhikaraṇaṃ  .
Anuvadamāno     āpattiṃ     āpajjati    āpattādhikaraṇaṃ    .    tāya
āpattiyā     saṅgho    kammaṃ    karoti    kiccādhikaraṇaṃ    .    evaṃ
āpattādhikaraṇapaccayā     hoti    kiccādhikaraṇaṃ    hoti    vivādādhikaraṇaṃ
hoti anuvādādhikaraṇaṃ.
     [1057]   Kiccādhikaraṇaṃ  hoti  vivādādhikaraṇaṃ  hoti  anuvādādhikaraṇaṃ
hoti    āpattādhikaraṇaṃ    .   kiccādhikaraṇaṃ   na   hoti   vivādādhikaraṇaṃ
na    hoti    anuvādādhikaraṇaṃ   na   hoti   āpattādhikaraṇaṃ   .   apica
kiccādhikaraṇapaccayā     hoti    vivādādhikaraṇaṃ    hoti    anuvādādhikaraṇaṃ
Hoti    āpattādhikaraṇaṃ    .   yathā   kathaṃ   viya   .   yā   saṅghassa
kiccayatā     karaṇīyatā     apalokanakammaṃ     ñattikammaṃ    ñattidutiyakammaṃ
ñatticatutthakammaṃ     idaṃ    vuccati    kiccādhikaraṇaṃ    .    kiccādhikaraṇe
saṅgho     vivadati     vivādādhikaraṇaṃ     .     vivadamāno     anuvadati
anuvādādhikaraṇaṃ   .   anuvadamāno  āpattiṃ  āpajjati  āpattādhikaraṇaṃ .
Tāya     āpattiyā    saṅgho    kammaṃ    karoti    kiccādhikaraṇaṃ   .
Evaṃ   kiccādhikaraṇapaccayā   hoti   vivādādhikaraṇaṃ   hoti  anuvādādhikaraṇaṃ
hoti āpattādhikaraṇaṃ.
     [1058]  Yattha  sativinayo  tattha  sammukhāvinayo  yattha sammukhāvinayo
tattha   sativinayo   .   yattha   amūḷhavinayo   tattha  sammukhāvinayo  yattha
sammukhāvinayo    tattha   amūḷhavinayo   .   yattha   paṭiññātakaraṇaṃ   tattha
sammukhāvinayo   yattha   sammukhāvinayo   tattha   paṭiññātakaraṇaṃ   .   yattha
yebhuyyasikā  tattha  sammukhāvinayo  yattha  sammukhāvinayo tattha yebhuyyasikā.
Yattha   tassapāpiyasikā   tattha   sammukhāvinayo  yattha  sammukhāvinayo  tattha
tassapāpiyasikā   .   yattha   tiṇavatthārako   tattha   sammukhāvinayo  yattha
sammukhāvinayo tattha tiṇavatthārako.
     [1059]   Yasmiṃ   samaye   sammukhāvinayena   ca   sativinayena   ca
adhikaraṇaṃ     vūpasammati     yattha     sativinayo    tattha    sammukhāvinayo
yattha   sammukhāvinayo   tattha   sativinayo   na   tattha   amūḷhavinayo   na
Tattha   paṭiññātakaraṇaṃ   na   tattha  yebhuyyasikā  na  tattha  tassapāpiyasikā
na    tattha    tiṇavatthārako   .   yasmiṃ   samaye   sammukhāvinayena   ca
amūḷhavinayena    ca    .pe.    sammukhāvinayena    ca   paṭiññātakaraṇena
ca   .pe.  sammukhāvinayena  ca  yebhuyyasikāya  ca  .pe.  sammukhāvinayena
ca   tassapāpiyasikāya   ca  .pe.  sammukhāvinayena  ca  tiṇavatthārakena  ca
adhikaraṇaṃ   vūpasammati   yattha   tiṇavatthārako   tattha   sammukhāvinayo  yattha
sammukhāvinayo   tattha   tiṇavatthārako   na   tattha   sativinayo   na  tattha
amūḷhavinayo   na   tattha  paṭiññātakaraṇaṃ  na  tattha  yebhuyyasikā  na  tattha
tassapāpiyasikā.
     [1060]   Sammukhāvinayoti   vā   sativinayoti   vā  ime  dhammā
saṃsaṭṭhā   udāhu   visaṃsaṭṭhā   labbhā  ca  panimesaṃ  dhammānaṃ  vinibbhujitvā
vinibbhujitvā    nānākaraṇaṃ    paññāpetuṃ    .    sammukhāvinayoti    vā
amūḷhavinayoti    vā    .pe.   sammukhāvinayoti   vā   paṭiññātakaraṇanti
vā    sammukhāvinayoti    vā    yebhuyyasikāti    vā    sammukhāvinayoti
vā    tassapāpiyasikāti    vā    sammukhāvinayoti   vā   tiṇavatthārakoti
vā   ime   dhammā   saṃsaṭṭhā   udāhu   visaṃsaṭṭhā  labbhā  ca  panimesaṃ
dhammānaṃ    vinibbhujitvā    vinibbhujitvā    nānākaraṇaṃ    paññāpetuṃ  .
Sammukhāvinayoti    vā    sativinayoti    vā    ime   dhammā   saṃsaṭṭhā
no    visaṃsaṭṭhā    na    ca   labbhā   imesaṃ   dhammānaṃ   vinibbhujitvā
vinibbhujitvā    nānākaraṇaṃ    paññāpetuṃ    .    sammukhāvinayoti    vā
Amūḷhavinayoti     vā   .pe.   sammukhāvinayoti   vā   paṭiññātakaraṇanti
vā    sammukhāvinayoti    vā    yebhuyyasikāti    vā    sammukhāvinayoti
vā    tassapāpiyasikāti    vā    sammukhāvinayoti   vā   tiṇavatthārakoti
vā  ime  dhammā  saṃsaṭṭhā  no  visaṃsaṭṭhā  na  ca  labbhā imesaṃ dhammānaṃ
vinibbhujitvā vinibbhujitvā nānākaraṇaṃ paññāpetuṃ.
     [1061]     Sammukhāvinayo    kiṃnidāno    kiṃsamudayo    kiṃjātiko
kiṃpabhavo   kiṃsambhāro   kiṃsamuṭṭhāno   .   sativinayo  .pe.  amūḷhavinayo
paṭiññātakaraṇaṃ       yebhuyyasikā      tassapāpiyasikā      tiṇavatthārako
kiṃnidāno   kiṃsamudayo   kiṃjātiko   kiṃpabhavo   kiṃsambhāro  kiṃsamuṭṭhāno .
Sammukhāvinayo       nidānanidāno      nidānasamudayo      nidānajātiko
nidānappabhavo   nidānasambhāro   nidānasamuṭṭhāno   .   sativinayo  .pe.
Amūḷhavinayo       paṭiññātakaraṇaṃ       yebhuyyasikā      tassapāpiyasikā
tiṇavatthārako       nidānanidāno      nidānasamudayo      nidānajātiko
nidānappabhavo    nidānasambhāro    nidānasamuṭṭhāno    .   sammukhāvinayo
kiṃnidāno   kiṃsamudayo   kiṃjātiko   kiṃpabhavo   kiṃsambhāro  kiṃsamuṭṭhāno .
Sativinayo     .pe.     amūḷhavinayo     paṭiññātakaraṇaṃ     yebhuyyasikā
tassapāpiyasikā     tiṇavatthārako     kiṃnidāno    kiṃsamudayo    kiṃjātiko
kiṃpabhavo    kiṃsambhāro    kiṃsamuṭṭhāno   .   sammukhāvinayo   hetunidāno
hetusamudayo   hetujātiko  hetuppabhavo  hetusambhāro  hetusamuṭṭhāno .
Sativinayo     .pe.     amūḷhavinayo     paṭiññātakaraṇaṃ     yebhuyyasikā
tassapāpiyasikā       tiṇavatthārako       hetunidāno      hetusamudayo
hetujātiko hetuppabhavo hetusambhāro hetusamuṭṭhāno.
     {1061.1}    Sammukhāvinayo    kiṃnidāno    kiṃsamudayo   kiṃjātiko
kiṃpabhavo   kiṃsambhāro   kiṃsamuṭṭhāno   .   sativinayo  .pe.  amūḷhavinayo
paṭiññātakaraṇaṃ       yebhuyyasikā      tassapāpiyasikā      tiṇavatthārako
kiṃnidāno   kiṃsamudayo   kiṃjātiko   kiṃpabhavo   kiṃsambhāro  kiṃsamuṭṭhāno .
Sammukhāvinayo   paccayanidāno   paccayasamudayo  paccayajātiko  paccayappabhavo
paccayasambhāro   paccayasamuṭṭhāno   .   sativinayo   .pe.   amūḷhavinayo
paṭiññātakaraṇaṃ       yebhuyyasikā      tassapāpiyasikā      tiṇavatthārako
paccayanidāno       paccayasamudayo      paccayajātiko      paccayappabhavo
paccayasambhāro paccayasamuṭṭhāno.



             The Pali Tipitaka in Roman Character Volume 8 page 380-386. https://84000.org/tipitaka/read/roman_item.php?book=8&item=1054&items=8              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=8&item=1054&items=8&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=8&item=1054&items=8              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=8&item=1054&items=8              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=8&i=1054              Contents of The Tipitaka Volume 8 https://84000.org/tipitaka/read/?index_8 https://84000.org/tipitaka/english/?index_8

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]