ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra
     [1060]   Sammukhāvinayoti   vā   sativinayoti   vā  ime  dhammā
saṃsaṭṭhā   udāhu   visaṃsaṭṭhā   labbhā  ca  panimesaṃ  dhammānaṃ  vinibbhujitvā
vinibbhujitvā    nānākaraṇaṃ    paññāpetuṃ    .    sammukhāvinayoti    vā
amūḷhavinayoti    vā    .pe.   sammukhāvinayoti   vā   paṭiññātakaraṇanti
vā    sammukhāvinayoti    vā    yebhuyyasikāti    vā    sammukhāvinayoti
vā    tassapāpiyasikāti    vā    sammukhāvinayoti   vā   tiṇavatthārakoti
vā   ime   dhammā   saṃsaṭṭhā   udāhu   visaṃsaṭṭhā  labbhā  ca  panimesaṃ
dhammānaṃ    vinibbhujitvā    vinibbhujitvā    nānākaraṇaṃ    paññāpetuṃ  .
Sammukhāvinayoti    vā    sativinayoti    vā    ime   dhammā   saṃsaṭṭhā
no    visaṃsaṭṭhā    na    ca   labbhā   imesaṃ   dhammānaṃ   vinibbhujitvā
vinibbhujitvā    nānākaraṇaṃ    paññāpetuṃ    .    sammukhāvinayoti    vā
Amūḷhavinayoti     vā   .pe.   sammukhāvinayoti   vā   paṭiññātakaraṇanti
vā    sammukhāvinayoti    vā    yebhuyyasikāti    vā    sammukhāvinayoti
vā    tassapāpiyasikāti    vā    sammukhāvinayoti   vā   tiṇavatthārakoti
vā  ime  dhammā  saṃsaṭṭhā  no  visaṃsaṭṭhā  na  ca  labbhā imesaṃ dhammānaṃ
vinibbhujitvā vinibbhujitvā nānākaraṇaṃ paññāpetuṃ.



             The Pali Tipitaka in Roman Character Volume 8 page 384-385. https://84000.org/tipitaka/read/roman_item.php?book=8&item=1060&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=8&item=1060&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=8&item=1060&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=8&item=1060&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=8&i=1060              Contents of The Tipitaka Volume 8 https://84000.org/tipitaka/read/?index_8 https://84000.org/tipitaka/english/?index_8

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]