ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra
     [1208]   Katīhi   nu   kho   bhante  aṅgehi  samannāgato  bhikkhu
ubbāhikāya na sammannitabboti.
     {1208.1}   Pañcahupāli  aṅgehi  samannāgato  bhikkhu  ubbāhikāya
na  sammannitabbo  .  katamehi  pañcahi . Na atthakusalo hoti na dhammakusalo
hoti  na  niruttikusalo hoti na byañjanakusalo hoti na pubbāparakusalo hoti.
Imehi   kho   upāli   pañcahaṅgehi  samannāgato  bhikkhu  ubbāhikāya  na
sammannitabbo   .   pañcahupāli  aṅgehi  samannāgato  bhikkhu  ubbāhikāya
sammannitabbo   .   katamehi   pañcahi   .  atthakusalo  hoti  dhammakusalo
hoti    niruttikusalo    hoti    byañjanakusalo    hoti   pubbāparakusalo
@Footnote: 1 Ma. paccavekkhitā. 2 Po. ṭhapetabbaṃ. Ma. ṭhapetabbā. 3 Po. sākacchā.
Hoti    .   imehi   kho   upāli   pañcahaṅgehi   samannāgato   bhikkhu
ubbāhikāya sammannitabbo.
     {1208.2}   Aparehipi   upāli   pañcahaṅgehi  samannāgato  bhikkhu
ubbāhikāya   na   sammannitabbo  .  katamehi  pañcahi  .  kodhano  hoti
kodhābhibhūto  makkhī  hoti  makkhābhibhūto  palāsī  hoti  palāsābhibhūto issukī
hoti  issābhibhūto  sandiṭṭhiparāmāsī  hoti  ādhānaggāhī  duppaṭinissaggī.
Imehi   kho   upāli   pañcahaṅgehi  samannāgato  bhikkhu  ubbāhikāya  na
sammannitabbo   .   pañcahupāli  aṅgehi  samannāgato  bhikkhu  ubbāhikāya
sammannitabbo  .  katamehi  pañcahi  .  na  kodhano  hoti  na kodhābhibhūto
na  makkhī  hoti  na  makkhābhibhūto  na  palāsī  hoti  na  palāsābhibhūto  na
issukī   hoti   na  issābhibhūto  asandiṭṭhiparāmāsī  hoti  anādhānaggāhī
suppaṭinissaggī    .   imehi   kho   upāli   pañcahaṅgehi   samannāgato
bhikkhu ubbāhikāya sammannitabbo.
     {1208.3}   Aparehipi   upāli   pañcahaṅgehi  samannāgato  bhikkhu
ubbāhikāya  na  sammannitabbo  .  katamehi  pañcahi  .  kuppati byāpajjati
patitthīyati  kopaṃ  janeti  akkhamo  hoti  appadakkhiṇaggāhī  anusāsaniṃ 1-.
Imehi   kho   upāli   pañcahaṅgehi  samannāgato  bhikkhu  ubbāhikāya  na
sammannitabbo   .   pañcahupāli  aṅgehi  samannāgato  bhikkhu  ubbāhikāya
sammannitabbo  .  katamehi  pañcahi  .  na kuppati na byāpajjati na patitthīyati
na  kopaṃ  janeti khamo hoti padakkhiṇaggāhī anusāsaniṃ 1-. Imehi kho upāli
@Footnote: 1 Yu. anusāsanī.
Pañcahaṅgehi samannāgato bhikkhu ubbāhikāya sammannitabbo.
     {1208.4}   Aparehipi   upāli   pañcahaṅgehi  samannāgato  bhikkhu
ubbāhikāya   na  sammannitabbo  .  katamehi  pañcahi  .  pasāretā  1-
hoti  no  sāretā  anokāsakammaṃ  kārāpetvā  vattā  2-  hoti  na
yathādhamme  yathāvinaye  yathāpattiyā codetā hoti na yathādhamme yathāvinaye
yathāpattiyā  kāretā  hoti  na  yathādiṭṭhiyā  byākatā  hoti . Imehi
kho    upāli    pañcahaṅgehi    samannāgato   bhikkhu   ubbāhikāya   na
sammannitabbo   .   pañcahupāli  aṅgehi  samannāgato  bhikkhu  ubbāhikāya
sammannitabbo  .  katamehi  pañcahi  .  sāretā  hoti no pasāretā 1-
okāsakammaṃ   kārāpetvā   vattā   2-  hoti  yathādhamme  yathāvinaye
yathāpattiyā    codetā   hoti   yathādhamme   yathāvinaye   yathāpattiyā
kāretā   hoti   yathādiṭṭhiyā  byākatā  hoti  .  imehi  kho  upāli
pañcahaṅgehi samannāgato bhikkhu ubbāhikāya sammannitabbo.
     {1208.5}   Aparehipi   upāli   pañcahaṅgehi  samannāgato  bhikkhu
ubbāhikāya   na   sammannitabbo   .   katamehi   pañcahi   .  chandāgatiṃ
gacchati   dosāgatiṃ   gacchati   mohāgatiṃ   gacchati  bhayāgatiṃ  gacchati  alajjī
ca  hoti  .  imehi  kho upāli pañcahaṅgehi samannāgato bhikkhu ubbāhikāya
na    sammannitabbo    .    pañcahupāli   aṅgehi   samannāgato   bhikkhu
ubbāhikāya   sammannitabbo   .   katamehi   pañcahi   .   na  chandāgatiṃ
gacchati   na  dosāgatiṃ  gacchati  na  mohāgatiṃ  gacchati  na  bhayāgatiṃ  gacchati
@Footnote: 1 Po. apasāretā .  2 Ma. Yu. pavattā.
Lajjī   ca   hoti   .   imehi   kho  upāli  pañcahaṅgehi  samannāgato
bhikkhu ubbāhikāya sammannitabbo.
     {1208.6}   Aparehipi   upāli   pañcahaṅgehi  samannāgato  bhikkhu
ubbāhikāya   na   sammannitabbo   .   katamehi   pañcahi   .  chandāgatiṃ
gacchati   dosāgatiṃ   gacchati   mohāgatiṃ  gacchati  bhayāgatiṃ  gacchati  akusalo
ca  hoti  vinaye  .  imehi  kho  upāli  pañcahaṅgehi  samannāgato bhikkhu
ubbāhikāya   na   sammannitabbo   .   pañcahupāli  aṅgehi  samannāgato
bhikkhu   ubbāhikāya  sammannitabbo  .  katamehi  pañcahi  .  na  chandāgatiṃ
gacchati   na  dosāgatiṃ  gacchati  na  mohāgatiṃ  gacchati  na  bhayāgatiṃ  gacchati
kusalo  ca  hoti  vinaye  .  imehi  kho  upāli pañcahaṅgehi samannāgato
bhikkhu ubbāhikāya sammannitabboti.
     [1209]   Katīhi   nu   kho   bhante  aṅgehi  samannāgato  bhikkhu
bālotveva   saṅkhaṃ   gacchati   1-  .  pañcahupāli  aṅgehi  samannāgato
bhikkhu   bālotveva   saṅkhaṃ   gacchati   .  katamehi  pañcahi  .  suttaṃ  na
jānāti   suttānulomaṃ   na   jānāti   vinayaṃ   na  jānāti  vinayānulomaṃ
na   jānāti   na   ca   ṭhānāṭhānakusalo  hoti  .  imehi  kho  upāli
pañcahaṅgehi    samannāgato    bhikkhu   bālotveva   saṅkhaṃ   gacchati  .
Pañcahupāli    aṅgehi    samannāgato    bhikkhu    paṇḍitotveva    saṅkhaṃ
gacchati    .    katamehi    pañcahi   .   suttaṃ   jānāti   suttānulomaṃ
jānāti    vinayaṃ    jānāti    vinayānulomaṃ   jānāti   ṭhānāṭhānakusalo
@Footnote: 1 gacchatīti yuttataraṃ.
Ca   hoti   .   imehi   kho   upāli  pañcahaṅgehi  samannāgato  bhikkhu
paṇḍitotveva saṅkhaṃ gacchati.
     {1209.1}   Aparehipi   upāli   pañcahaṅgehi  samannāgato  bhikkhu
bālotveva   saṅkhaṃ   gacchati  .  katamehi  pañcahi  .  dhammaṃ  na  jānāti
dhammānulomaṃ   na   jānāti  vinayaṃ  na  jānāti  vinayānulomaṃ  na  jānāti
na   ca   pubbāparakusalo   hoti   .   imehi  kho  upāli  pañcahaṅgehi
samannāgato   bhikkhu   bālotveva  saṅkhaṃ  gacchati  .  pañcahupāli  aṅgehi
samannāgato   bhikkhu  paṇḍitotveva  saṅkhaṃ  gacchati  .  katamehi  pañcahi .
Dhammaṃ   jānāti   dhammānulomaṃ   jānāti   vinayaṃ   jānāti   vinayānulomaṃ
jānāti   pubbāparakusalo  ca  hoti  .  imehi  kho  upāli  pañcahaṅgehi
samannāgato bhikkhu paṇḍitotveva saṅkhaṃ gacchati.
     {1209.2}   Aparehipi   upāli   pañcahaṅgehi  samannāgato  bhikkhu
bālotveva  saṅkhaṃ  gacchati  .  katamehi  pañcahi . Vatthuṃ na jānāti nidānaṃ
na    jānāti    paññattiṃ   na   jānāti   padapacchābhaṭṭhaṃ   na   jānāti
anusandhivacanapathaṃ   na   jānāti   .   imehi   kho   upāli  pañcahaṅgehi
samannāgato   bhikkhu   bālotveva  saṅkhaṃ  gacchati  .  pañcahupāli  aṅgehi
samannāgato   bhikkhu  paṇḍitotveva  saṅkhaṃ  gacchati  .  katamehi  pañcahi .
Vatthuṃ    jānāti   nidānaṃ   jānāti   paññattiṃ   jānāti   padapacchābhaṭṭhaṃ
jānāti   anusandhivacanapathaṃ   jānāti  .  imehi  kho  upāli  pañcahaṅgehi
samannāgato bhikkhu paṇḍitotveva saṅkhaṃ gacchati.
     {1209.3} Aparehipi upāli pañcahaṅgehi samannāgato bhikkhu bālotveva
saṅkhaṃ  gacchati  .  katamehi  pañcahi  .  āpattiṃ na jānāti āpattisamuṭṭhānaṃ
na  jānāti   āpattiyā  payogaṃ  na  jānāti āpattiyā vūpasamaṃ na jānāti
na  āpattiyā  vinicchayakusalo  hoti  .  imehi  kho  upāli  pañcahaṅgehi
samannāgato   bhikkhu   bālotveva  saṅkhaṃ  gacchati  .  pañcahupāli  aṅgehi
samannāgato   bhikkhu  paṇḍitotveva  saṅkhaṃ  gacchati  .  katamehi  pañcahi .
Āpattiṃ    jānāti    āpattisamuṭṭhānaṃ    jānāti   āpattiyā   payogaṃ
jānāti    āpattiyā    vūpasamaṃ    jānāti   āpattiyā   vinicchayakusalo
hoti    .   imehi   kho   upāli   pañcahaṅgehi   samannāgato   bhikkhu
paṇḍitotveva saṅkhaṃ gacchati.
     {1209.4}   Aparehipi   upāli   pañcahaṅgehi  samannāgato  bhikkhu
bālotveva  saṅkhaṃ  gacchati  .  katamehi  pañcahi  .  adhikaraṇaṃ  na  jānāti
adhikaraṇasamuṭṭhānaṃ  na  jānāti  adhikaraṇassa  payogaṃ  na  jānāti  adhikaraṇassa
vūpasamaṃ  na  jānāti  na  adhikaraṇassa  vinicchayakusalo  hoti  .  imehi  kho
upāli   pañcahaṅgehi   samannāgato  bhikkhu  bālotveva  saṅkhaṃ  gacchati .
Pañcahupāli   aṅgehi  samannāgato  bhikkhu  paṇḍitotveva  saṅkhaṃ  gacchati .
Katamehi    pañcahi   .   adhikaraṇaṃ   jānāti   adhikaraṇasamuṭṭhānaṃ   jānāti
adhikaraṇassa   payogaṃ   jānāti   adhikaraṇassa   vūpasamaṃ  jānāti  adhikaraṇassa
vinicchayakusalo   hoti   .  imehi  kho  upāli  pañcahaṅgehi  samannāgato
bhikkhu paṇḍitotveva saṅkhaṃ gacchatīti.
                  Ubbāhikavaggo navamo 1-.
                        Tassuddānaṃ
     [1210] Anatthakusalo ceva           kodhano kuppatī ca yo
         pasāretā chandāgati 2-         na kusalo tatheva ca
         suttaṃ dhammañca vatthuñca         āpatti 3- adhikaraṇaṃ 4-
         dve dve pakāsitā sabbe      kaṇhasukkaṃ vijānathāti.
     [1211]  Katīhi  nu  kho  bhante  aṅgehi  samannāgato  bhikkhu nālaṃ
adhikaraṇaṃ vūpasametunti.
     {1211.1}    Pañcahupāli   aṅgehi   samannāgato   bhikkhu   nālaṃ
adhikaraṇaṃ   vūpasametuṃ   .   katamehi   pañcahi   .   āpattiṃ  na  jānāti
āpattisamuṭṭhānaṃ    na    jānāti    āpattiyā   payogaṃ   na   jānāti
āpattiyā    vūpasamaṃ    na    jānāti   na   āpattiyā   vinicchayakusalo
hoti   .   imehi   kho  upāli  pañcahaṅgehi  samannāgato  bhikkhu  nālaṃ
adhikaraṇaṃ vūpasametuṃ.
     {1211.2}    Pañcahupāli    aṅgehi   samannāgato   bhikkhu   alaṃ
adhikaraṇaṃ    vūpasametuṃ    .   katamehi   pañcahi   .   āpattiṃ   jānāti
āpattisamuṭṭhānaṃ      jānāti      āpattiyā      payogaṃ     jānāti
āpattiyā    vūpasamaṃ   jānāti   āpattiyā   vinicchayakusalo   hoti  .
Imehi   kho   upāli   pañcahaṅgehi   samannāgato   bhikkhu  alaṃ  adhikaraṇaṃ
vūpasametuṃ.
     {1211.3}   Aparehipi   upāli   pañcahaṅgehi  samannāgato  bhikkhu
@Footnote: 1 sabbattha ubbāhikavaggo niṭṭhito navamoti dissati. ito paraṃpi taṃtaṃvaggāvasāne
@niṭṭhitoti vemajjhe likhiyati .  2 Ma. chandāgatiṃ .  3 Ma. āpattiṃ .  4 Po.
@adhikaraṇā.
Nālaṃ   adhikaraṇaṃ   vūpasametuṃ   .   katamehi   pañcahi   .   adhikaraṇaṃ   na
jānāti    adhikaraṇasamuṭṭhānaṃ    na    jānāti   adhikaraṇassa   payogaṃ   na
jānāti     adhikaraṇassa    vūpasamaṃ    na    jānāti    na    adhikaraṇassa
vinicchayakusalo  hoti  1-  .  imehi  kho  upāli pañcahaṅgehi samannāgato
bhikkhu nālaṃ adhikaraṇaṃ vūpasametuṃ.
     {1211.4}    Pañcahupāli    aṅgehi   samannāgato   bhikkhu   alaṃ
adhikaraṇaṃ    vūpasametuṃ    .   katamehi   pañcahi   .   adhikaraṇaṃ   jānāti
adhikaraṇasamuṭṭhānaṃ      jānāti      adhikaraṇassa      payogaṃ     jānāti
adhikaraṇassa    vūpasamaṃ   jānāti   adhikaraṇassa   vinicchayakusalo   hoti  .
Imehi   kho   upāli   pañcahaṅgehi   samannāgato   bhikkhu  alaṃ  adhikaraṇaṃ
vūpasametuṃ.
     {1211.5}   Aparehipi   upāli   pañcahaṅgehi  samannāgato  bhikkhu
nālaṃ   adhikaraṇaṃ   vūpasametuṃ   .   katamehi  pañcahi  .  chandāgatiṃ  gacchati
dosāgatiṃ  gacchati  mohāgatiṃ  gacchati  bhayāgatiṃ  gacchati  alajjī  ca  hoti.
Imehi   kho   upāli   pañcahaṅgehi   samannāgato  bhikkhu  nālaṃ  adhikaraṇaṃ
vūpasametuṃ.
     {1211.6}    Pañcahupāli    aṅgehi   samannāgato   bhikkhu   alaṃ
adhikaraṇaṃ   vūpasametuṃ   .   katamehi  pañcahi  .  na  chandāgatiṃ  gacchati  na
dosāgatiṃ    gacchati    na    mohāgatiṃ   gacchati   na   bhayāgatiṃ   gacchati
lajjī   ca   hoti   .   imehi   kho  upāli  pañcahaṅgehi  samannāgato
bhikkhu alaṃ adhikaraṇaṃ vūpasametuṃ.
     {1211.7}    Aparehipi    upāli    pañcahaṅgehi    samannāgato
bhikkhu    nālaṃ    adhikaraṇaṃ    vūpasametuṃ    .    katamehi    pañcahi  .
Chandāgatiṃ    gacchati    dosāgatiṃ   gacchati   mohāgatiṃ   gacchati   bhayāgatiṃ
@Footnote: 1 Ma. adhikaraṇassa na vinicchayakusalo hoti.
Gacchati   appassuto   ca   hoti   .   imehi  kho  upāli  pañcahaṅgehi
samannāgato bhikkhu nālaṃ adhikaraṇaṃ vūpasametuṃ.
     {1211.8}    Pañcahupāli    aṅgehi   samannāgato   bhikkhu   alaṃ
adhikaraṇaṃ   vūpasametuṃ   .   katamehi   pañcahi   .   na  chandāgatiṃ  gacchati
na   dosāgatiṃ   gacchati   na   mohāgatiṃ   gacchati   na   bhayāgatiṃ  gacchati
bahussuto    ca  hoti  .  imehi  kho  upāli  pañcahaṅgehi  samannāgato
bhikkhu alaṃ adhikaraṇaṃ vūpasametuṃ.
     {1211.9}  Aparehipi  upāli  pañcahaṅgehi  samannāgato bhikkhu nālaṃ
adhikaraṇaṃ  vūpasametuṃ  .  katamehi  pañcahi  .  vatthuṃ  na  jānāti  nidānaṃ na
jānāti  paññattiṃ  na  jānāti  padapacchābhaṭṭhaṃ  na  jānāti  anusandhivacanapathaṃ
na  jānāti  .  imehi  kho  upāli  pañcahaṅgehi  samannāgato bhikkhu nālaṃ
adhikaraṇaṃ vūpasametuṃ.
     {1211.10}    Pañcahupāli   aṅgehi   samannāgato   bhikkhu   alaṃ
adhikaraṇaṃ   vūpasametuṃ   .   katamehi   pañcahi   .  vatthuṃ  jānāti  nidānaṃ
jānāti    paññattiṃ   jānāti   padapacchābhaṭṭhaṃ   jānāti   anusandhivacanapathaṃ
jānāti   .   imehi   kho   upāli   pañcahaṅgehi   samannāgato  bhikkhu
alaṃ adhikaraṇaṃ vūpasametuṃ.
     {1211.11}    Aparehipi    upāli    pañcahaṅgehi   samannāgato
bhikkhu   nālaṃ   adhikaraṇaṃ   vūpasametuṃ   .   katamehi  pañcahi  .  chandāgatiṃ
gacchati    dosāgatiṃ    gacchati    mohāgatiṃ    gacchati   bhayāgatiṃ   gacchati
akusalo   ca   hoti   vinaye   .   imehi   kho   upāli  pañcahaṅgehi
samannāgato bhikkhu nālaṃ adhikaraṇaṃ vūpasametuṃ.
     {1211.12}  Pañcahupāli  aṅgehi  samannāgato  bhikkhu  alaṃ adhikaraṇaṃ
Vūpasametuṃ    .    katamehi   pañcahi   .   na   chandāgatiṃ   gacchati   na
dosāgatiṃ    gacchati    na    mohāgatiṃ   gacchati   na   bhayāgatiṃ   gacchati
kusalo   ca   hoti   vinaye   .   imehi   kho   upāli   pañcahaṅgehi
samannāgato bhikkhu alaṃ adhikaraṇaṃ vūpasametuṃ.
     {1211.13}    Aparehipi    upāli    pañcahaṅgehi   samannāgato
bhikkhu   nālaṃ   adhikaraṇaṃ   vūpasametuṃ   .   katamehi  pañcahi  .  chandāgatiṃ
gacchati    dosāgatiṃ    gacchati    mohāgatiṃ    gacchati   bhayāgatiṃ   gacchati
puggalagaru   hoti   no   saṅghagaru   .  imehi  kho  upāli  pañcahaṅgehi
samannāgato bhikkhu nālaṃ adhikaraṇaṃ vūpasametuṃ.
     {1211.14}    Pañcahupāli   aṅgehi   samannāgato   bhikkhu   alaṃ
adhikaraṇaṃ   vūpasametuṃ   .   katamehi  pañcahi  .  na  chandāgatiṃ  gacchati  na
dosāgatiṃ   gacchati   na   mohāgatiṃ  gacchati  na  bhayāgatiṃ  gacchati  saṅghagaru
hoti   no  puggalagaru  .  imehi  kho  upāli  pañcahaṅgehi  samannāgato
bhikkhu alaṃ adhikaraṇaṃ vūpasametuṃ.
     {1211.15}   Aparehipi   upāli  pañcahaṅgehi  samannāgato  bhikkhu
nālaṃ   adhikaraṇaṃ   vūpasametuṃ   .   katamehi  pañcahi  .  chandāgatiṃ  gacchati
dosāgatiṃ   gacchati   mohāgatiṃ   gacchati  bhayāgatiṃ  gacchati  āmisagaru  hoti
no  saddhammagaru  .  imehi  kho  upāli  pañcahaṅgehi  samannāgato  bhikkhu
nālaṃ adhikaraṇaṃ vūpasametuṃ.
     {1211.16}  Pañcahupāli  aṅgehi  samannāgato  bhikkhu  alaṃ adhikaraṇaṃ
vūpasametuṃ  .  katamehi  pañcahi  .  na  chandāgatiṃ gacchati na dosāgatiṃ gacchati
na    mohāgatiṃ    gacchati    na   bhayāgatiṃ   gacchati   saddhammagaru   hoti
No   āmisagaru   .   imehi   kho   upāli   pañcahaṅgehi  samannāgato
bhikkhu alaṃ adhikaraṇaṃ vūpasametuṃ.
     [1212]   Katīhi  nu  kho  bhante  ākārehi  saṅgho  bhijjatīti .
Pañcahupāli    ākārehi   saṅgho   bhijjati   .   katamehi   pañcahi  .
Kammena    uddesena    voharanto   anussāvanena   salākagāhena  .
Imehi kho upāli pañcahākārehi saṅgho bhijjatīti.
     [1213]  Saṅgharājīti  1-  bhante  vuccati  kittāvatā nu kho bhante
saṅgharāji   hoti   no   ca   saṅghabhedo  kittāvatā  ca  pana  saṅgharāji
ceva  hoti  saṅghabhedo  cāti  .  paññattetaṃ  upāli  mayā  āgantukānaṃ
bhikkhūnaṃ    āgantukavattaṃ    evaṃ    suppaññatte    kho   upāli   mayā
sikkhāpade   āgantukā   bhikkhū   āgantukavatte   na   vattanti  evampi
kho   upāli   saṅgharāji   hoti   no   ca   saṅghabhedo  .  paññattetaṃ
upāli   mayā   āvāsikānaṃ   bhikkhūnaṃ   āvāsikavattaṃ  evaṃ  suppaññatte
kho   upāli   mayā   sikkhāpade   āvāsikā  bhikkhū  āvāsikavatte  na
vattanti   evampi  kho  upāli  saṅgharāji  hoti  no  ca  saṅghabhedo .
Paññattetaṃ   upāli   mayā   bhikkhūnaṃ   bhattagge   bhattaggavattaṃ  yathāvuḍḍhaṃ
yathārattaṃ     yathāpaṭirūpaṃ    aggāsanaṃ    aggodakaṃ    aggapiṇḍaṃ    evaṃ
suppaññatte   kho   upāli   mayā   sikkhāpade   navā  bhikkhū  bhattagge
therānaṃ   bhikkhūnaṃ   āsanaṃ   paṭibāhanti   evampi  kho  upāli  saṅgharāji
hoti no ca saṅghabhedo.
     {1213.1}      Paññattetaṃ      upāli      mayā      bhikkhūnaṃ
@Footnote: 1 Ma. Yu. saṅgharāji saṅgharājīti.
Senāsane    senāsanavatataṃ    yathāvuḍḍhaṃ   yathārattaṃ   yathāpaṭirūpaṃ   evaṃ
suppaññatte   kho   upāli   mayā   sikkhāpade   navā   bhikkhū  therānaṃ
bhikkhūnaṃ    senāsanaṃ    paṭibāhanti    evampi   kho   upāli   saṅgharāji
hoti   no   ca   saṅghabhedo   .   paññattetaṃ   upāli   mayā  bhikkhūnaṃ
antosīmāya   ekaṃ   uposathaṃ   ekaṃ   pavāraṇaṃ   ekaṃ  saṅghakammaṃ  ekaṃ
kammākammaṃ    evaṃ    suppaññatte    kho   upāli   mayā   sikkhāpade
tattheva  antosīmāya  āveṇibhāvaṃ  1-  karitvā  gaṇaṃ  bandhitvā  āveṇi
uposathaṃ    karonti   āveṇi   pavāraṇaṃ   karonti   āveṇi   saṅghakammaṃ
karonti    āveṇi    kammākammāni   karonti   evampi   kho   upāli
saṅgharāji ceva hoti saṅghabhedo cāti.
                   Adhikaraṇavūpasamavaggo dasamo.



             The Pali Tipitaka in Roman Character Volume 8 page 485-496. https://84000.org/tipitaka/read/roman_item.php?book=8&item=1208&items=6              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=8&item=1208&items=6&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=8&item=1208&items=6              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=8&item=1208&items=6              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=8&i=1208              Contents of The Tipitaka Volume 8 https://84000.org/tipitaka/read/?index_8 https://84000.org/tipitaka/english/?index_8

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]