ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra
     [1215]  Katīhi  nu  kho  bhante  aṅgehi  samannāgato saṅghabhedako
āpāyiko   nerayiko   kappaṭṭho   atekicchoti  .  pañcahupāli  aṅgehi
samannāgato  saṅghabhedako  āpāyiko  nerayiko  kappaṭṭho  atekiccho .
Katamehi    pañcahi    .   idhupāli    bhikkhu   adhammaṃ   dhammoti   dīpeti
dhammaṃ     adhammoti     dīpeti    avinayaṃ    vinayoti    dīpeti    vinayaṃ
@Footnote: 1 Ma. āveni.... sabbattha īdiso .  2 Ma. āpattiṃ.
Avinayoti   dīpeti   vinidhāya   diṭṭhiṃ   kammena   .  imehi  kho  upāli
pañcahaṅgehi   samannāgato   saṅghabhedako  āpāyiko  nerayiko  kappaṭṭho
atekiccho   .  aparehipi  upāli  pañcahaṅgehi  samannāgato  saṅghabhedako
āpāyiko   nerayiko   kappaṭṭho   atekiccho   .  katamehi  pañcahi .
Idhupāli     bhikkhu    adhammaṃ    dhammoti    dīpeti    dhammaṃ    adhammoti
dīpeti     avinayaṃ    vinayoti    dīpeti    vinayaṃ    avinayoti    dīpeti
vinidhāya   diṭṭhiṃ   uddesena   .   imehi   kho   upāli   pañcahaṅgehi
samannāgato saṅghabhedako āpāyiko nerayiko kappaṭṭho atekiccho.
     {1215.1}    Aparehipi    upāli    pañcahaṅgehi    samannāgato
saṅghabhedako   āpāyiko   nerayiko   kappaṭṭho  atekiccho  .  katamehi
pañcahi   .   idhupāli   bhikkhu   adhammaṃ  dhammoti  dīpeti  dhammaṃ  adhammoti
dīpeti   avinayaṃ   vinayoti   dīpeti   vinayaṃ   avinayoti   dīpeti  vinidhāya
diṭṭhiṃ   voharanto   .   imehi   kho  upāli  pañcahaṅgehi  samannāgato
saṅghabhedako   āpāyiko   nerayiko  kappaṭṭho  atekiccho  .  aparehipi
upāli   pañcahaṅgehi   samannāgato   saṅghabhedako   āpāyiko  nerayiko
kappaṭṭho   atekiccho   .   katamehi  pañcahi  .  idhupāli  bhikkhu  adhammaṃ
dhammoti   dīpeti  dhammaṃ  adhammoti  dīpeti  avinayaṃ  vinayoti  dīpeti  vinayaṃ
avinayoti   dīpeti  vinidhāya  diṭṭhiṃ  anussāvanena  .  imehi  kho  upāli
pañcahaṅgehi   samannāgato   saṅghabhedako  āpāyiko  nerayiko  kappaṭṭho
atekiccho.
     {1215.2}  Aparehipi  upāli  pañcahaṅgehi samannāgato saṅghabhedako
āpāyiko   nerayiko   kappaṭṭho   atekiccho   .  katamehi  pañcahi .
Idhupāli   bhikkhu  adhammaṃ  dhammoti  dīpeti  dhammaṃ  adhammoti  dīpeti  avinayaṃ
vinayoti     dīpeti    vinayaṃ    avinayoti    dīpeti    vinidhāya    diṭṭhiṃ
salākagāhena    .   imehi   kho   upāli   pañcahaṅgehi   samannāgato
saṅghabhedako āpāyiko nerayiko kappaṭṭho atekiccho.
     {1215.3}    Aparehipi    upāli    pañcahaṅgehi    samannāgato
saṅghabhedako   āpāyiko   nerayiko   kappaṭṭho  atekiccho  .  katamehi
pañcahi   .   idhupāli   bhikkhu   adhammaṃ  dhammoti  dīpeti  dhammaṃ  adhammoti
dīpeti   avinayaṃ  vinayoti  dīpeti  vinayaṃ  avinayoti  dīpeti  vinidhāya  khantiṃ
kammena  .pe.  vinidhāya  khantiṃ  uddesena . Vinidhāya khantiṃ voharanto.
Vinidhāya   khantiṃ   anussāvanena   .   vinidhāya   khantiṃ  salākagāhena .
Imehi   kho   upāli  pañcahaṅgehi  samannāgato  saṅghabhedako  āpāyiko
nerayiko kappaṭṭho atekiccho.
     {1215.4}  Aparehipi  upāli  pañcahaṅgehi samannāgato saṅghabhedako
āpāyiko  nerayiko kappaṭṭho atekiccho. Katamehi pañcahi. Idhupāli bhikkhu
adhammaṃ  dhammoti  dīpeti  dhammaṃ  adhammoti dīpeti avinayaṃ vinayoti dīpeti vinayaṃ
avinayoti dīpeti vinidhāya ruciṃ kammena .pe. Vinidhāya ruciṃ uddesena. Vinidhāya
ruciṃ voharanto. Vinidhāya ruciṃ anussāvanena. Vinidhāya ruciṃ salākagāhena. Imehi
Kho    upāli    pañcahaṅgehi    samannāgato   saṅghabhedako   āpāyiko
nerayiko kappaṭṭho atekiccho.
     {1215.5}    Aparehipi    upāli    pañcahaṅgehi    samannāgato
saṅghabhedako    āpāyiko    nerayiko    kappaṭṭho    atekiccho   .
Katamehi    pañcahi    .    idhupāli   bhikkhu   adhammaṃ   dhammoti   dīpeti
dhammaṃ     adhammoti     dīpeti    avinayaṃ    vinayoti    dīpeti    vinayaṃ
avinayoti    dīpeti    vinidhāya    saññaṃ    kammena    .pe.   vinidhāya
saññaṃ    uddesena    .   vinidhāya   saññaṃ   voharanto   .   vinidhāya
saññaṃ   anussāvanena   .   vinidhāya   saññaṃ   salākagāhena   .  imehi
kho    upāli    pañcahaṅgehi    samannāgato   saṅghabhedako   āpāyiko
nerayiko kappaṭṭho atekicchoti.
                           Saṅghabhedavaggo ekādasamo.
                                   Tassuddānaṃ
     [1216] Vinidhāya diṭṭhiṃ kammena       uddesena voharena ca.
                Anussāvane salākena       pañcete diṭṭhinissitā.
                Khanti ruci ca saññā ca 1-   tayo te pañcadhā nayāti.
     [1217]  Katīhi  nu  kho  bhante  aṅgehi  samannāgato saṅghabhedako
na   āpāyiko   na   nerayiko   na   kappaṭṭho   na   atekicchoti .
Pañcahupāli   aṅgehi   samannāgato   saṅghabhedako   na   āpāyiko   na
nerayiko   na   kappaṭṭho   na   atekiccho   .   katamehi   pañcahi .
Idhupāli     bhikkhu    adhammaṃ    dhammoti    dīpeti    dhammaṃ    adhammoti
@Footnote: 1 Ma. khantiṃ ruciṃ ca saññañca.
Dīpeti     avinayaṃ    vinayoti    dīpeti    vinayaṃ    avinayoti    dīpeti
avinidhāya    diṭṭhiṃ   kammena   .   imehi   kho   upāli   pañcahaṅgehi
samannāgato   saṅghabhedako   na   āpāyiko  na  nerayiko  na  kappaṭṭho
na atekiccho.
     {1217.1}    Aparehipi    upāli    pañcahaṅgehi    samannāgato
saṅghabhedako  na  āpāyiko  na  nerayiko  na  kappaṭṭho  na atekiccho.
Katamehi    pañcahi    .    idhupāli   bhikkhu   adhammaṃ   dhammoti   dīpeti
dhammaṃ   adhammoti   dīpeti   avinayaṃ   vinayoti   dīpeti   vinayaṃ  avinayoti
dīpeti    avinidhāya    diṭṭhiṃ    uddesena   .   imehi   kho   upāli
pañcahaṅgehi     samannāgato     saṅghabhedako    na    āpāyiko    na
nerayiko na kappaṭṭho na atekiccho.
     {1217.2}    Aparehipi    upāli    pañcahaṅgehi    samannāgato
saṅghabhedako  na  āpāyiko  na  nerayiko  na  kappaṭṭho  na atekiccho.
Katamehi   pañcahi   .   idhupāli   bhikkhu   adhammaṃ  dhammoti  dīpeti  dhammaṃ
adhammoti   dīpeti   avinayaṃ   vinayoti   dīpeti   vinayaṃ  avinayoti  dīpeti
avinidhāya   diṭṭhiṃ   voharanto   .   imehi   kho   upāli  pañcahaṅgehi
samannāgato   saṅghabhedako   na   āpāyiko  na  nerayiko  na  kappaṭṭho
na atekiccho.
     {1217.3}    Aparehipi    upāli    pañcahaṅgehi    samannāgato
saṅghabhedako  na  āpāyiko  na  nerayiko  na  kappaṭṭho  na atekiccho.
Katamehi   pañcahi   .   idhupāli   bhikkhu   adhammaṃ  dhammoti  dīpeti  dhammaṃ
adhammoti   dīpeti   avinayaṃ   vinayoti   dīpeti   vinayaṃ  avinayoti  dīpeti
Avinidhāya   diṭṭhiṃ   anussāvanena   .   imehi  kho  upāli  pañcahaṅgehi
samannāgato   saṅghabhedako   na   āpāyiko  na  nerayiko  na  kappaṭṭho
na atekiccho.
     {1217.4}    Aparehipi    upāli    pañcahaṅgehi    samannāgato
saṅghabhedako  na  āpāyiko  na  nerayiko  na  kappaṭṭho  na atekiccho.
Katamehi    pañcahi    .    idhupāli   bhikkhu   adhammaṃ   dhammoti   dīpeti
dhammaṃ   adhammoti   dīpeti   avinayaṃ   vinayoti   dīpeti   vinayaṃ  avinayoti
dīpeti    avinidhāya   diṭṭhiṃ   salākagāhena   .   imehi   kho   upāli
pañcahaṅgehi     samannāgato     saṅghabhedako    na    āpāyiko    na
nerayiko na kappaṭṭho na atekiccho.
     {1217.5}    Aparehipi    upāli    pañcahaṅgehi    samannāgato
saṅghabhedako  na  āpāyiko  na  nerayiko  na  kappaṭṭho  na atekiccho.
Katamehi   pañcahi   .   idhupāli   bhikkhu   adhammaṃ  dhammoti  dīpeti  dhammaṃ
adhammoti   dīpeti   avinayaṃ   vinayoti   dīpeti   vinayaṃ  avinayoti  dīpeti
avinidhāya   khantiṃ   kammena   .pe.   avinidhāya   khandhiṃ   uddesena .
Avinidhāya   khantiṃ   voharanto   .   avinidhāya   khantiṃ  anussāvanena .
Avinidhāya   khantiṃ   salākagāhena   .   imehi  kho  upāli  pañcahaṅgehi
samannāgato   saṅghabhedako   na   āpāyiko  na  nerayiko  na  kappaṭṭho
na atekiccho.
     {1217.6}  Aparehipi upāli pañcahaṅgehi samannāgato saṅghabhedako na
āpāyiko  na  nerayiko  na  kappaṭṭho  na atekiccho. Katamehi pañcahi.
Idhupāli   bhikkhu   adhammaṃ   dhammoti   dīpeti  dhammaṃ  adhammoti  dīpeti .
Avinayaṃ  vinayoti  dīpeti  vinayaṃ  avinayoti  dīpeti  avinidhāya  ruciṃ  kammena
.pe.   avinidhāya   ruciṃ   uddesena  .  avinidhāya  ruciṃ  voharanto .
Avinidhāya   ruciṃ   anussāvanena   .   avinidhāya   ruciṃ  salākagāhena .
Imehi     kho    upāli    pañcahaṅgehi    samannāgato    saṅghabhedako
na āpāyiko na nerayiko na kappaṭṭho na atekiccho.
     {1217.7}    Aparehipi    upāli    pañcahaṅgehi    samannāgato
saṅghabhedako  na  āpāyiko  na  nerayiko  na  kappaṭṭho  na atekiccho.
Katamehi   pañcahi   .   idhupāli   bhikkhu   adhammaṃ  dhammoti  dīpeti  dhammaṃ
adhammoti   dīpeti   avinayaṃ   vinayoti   dīpeti   vinayaṃ  avinayoti  dīpeti
avinidhāya   saññaṃ   kammena   .pe.   avinidhāya   saññaṃ   uddesena .
Avinidhāya   saññaṃ   voharanto   .   avinidhāya   saññaṃ  anussāvanena .
Avinidhāya   saññaṃ   salākagāhena   .   imehi  kho  upāli  pañcahaṅgehi
samannāgato  saṅghabhedako  na  āpāyiko  na  nerayiko  na  kappaṭṭho  na
atekicchoti.
                     Dutiyasaṅghabhedavaggo dvādasamo.
                                 Tassuddānaṃ
     [1218] Avinidhāya diṭṭhiṃ kammena         uddesena 1- voharena ca
         anussāvane salākena                  pañcete diṭṭhinissitā.
         Khanti ruci ca saññā ca 2-              tayo te pañcadhā nayāti 3-.
         Heṭṭhime kaṇhapakkhamhi                samavīsati vidhī yathā
         tatheva sukkapakkhamhi                     samavīsati jānathāti.
@Footnote: 1 Ma. uddese .  2 khantiṃ suciṃ ca saññañca .  3 itisaddo natthi.



             The Pali Tipitaka in Roman Character Volume 8 page 496-502. https://84000.org/tipitaka/read/roman_item.php?book=8&item=1215&items=4&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=8&item=1215&items=4              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=8&item=1215&items=4&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=8&item=1215&items=4&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=8&i=1215              Contents of The Tipitaka Volume 8 https://84000.org/tipitaka/read/?index_8 https://84000.org/tipitaka/english/?index_8

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]