ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra
     [1223]  Kati  nu  kho  bhante  ānisaṃsā  kaṭhivatthāreti. Pañcime
upāli   ānisaṃsā   kaṭhinatthāre   .   katame  pañca  .  anāmantacāro
asamādānacāro     gaṇabhojanaṃ     yāvadatthacīvaraṃ     yo    ca    tattha
cīvaruppādo   so   nesaṃ   bhavissati   .   ime   kho   upāli   pañca
ānisaṃsā kaṭhinatthāreti.
     [1224]  Kati  nu  kho  bhante  ādīnavā muṭṭhassatissa asampajānassa
@Footnote: 1 Ma. bhattusenāsanāni. Yu. bhattuddesasenāsanāni .  2 Ma. patto ārāmiko.
Niddaṃ    okkamatoti    .   pañcime   upāli   ādīnavā   muṭṭhassatissa
asampajānassa   niddaṃ   okkamato   .   katame   pañca  .  dukkhaṃ  supati
dukkhaṃ    paṭibujjhati    pāpakaṃ    supinaṃ   passati   devatā   na   rakkhanti
asuci   muccati   .   ime   kho   upāli  pañca  ādīnavā  muṭṭhassatissa
asampajānassa    niddaṃ    okkamato   .   pañcime   upāli   ānisaṃsā
upaṭṭhitassatissa   sampajānassa   niddaṃ   okkamato   .  katame  pañca .
Sukhaṃ    supati   sukhaṃ   paṭibujjhati   na   pāpakaṃ   supinaṃ   passati   devatā
rakkhanti   asuci   na   muccati   .   ime  kho  upāli  pañca  ānisaṃsā
upaṭṭhitassatissa sampajānassa niddaṃ okkamatoti.
     [1225]   Kati   nu  kho  bhante  avandiyāti  .  pañcime  upāli
avandiyā    .    katame   pañca   .   antaragharaṃ   paviṭṭho   avandiyo
racchaṃ    gato    avandiyo    otamasiko    avandiyo   asamannāharanto
avandiyo   sutto  avandiyo  .  ime  kho  upāli  pañca  avandiyā .
Aparepi   upāli   pañca   avandiyā   .   katame  pañca  .  yāgupāne
avandiyo   bhattagge   avandiyo   ekāvatto   avandiyo   aññāvihito
avandiyo    naggo    avandiyo    .    ime    kho   upāli   pañca
avandiyā   .   aparepi   upāli  pañca  avandiyā  .  katame  pañca .
Khādanto    avandiyo    bhuñjanto    avandiyo    uccāraṃ    karonto
avandiyo   passāvaṃ   karonto   avandiyo   ukkhittako   avandiyo  .
Ime   kho   upāli   pañca   avandiyā   .   aparepi   upāli   pañca
Avandiyā    .    katame    pañca   .   pure   upasampannena   pacchā
upasampanno     avandiyo    anupasampanno    avandiyo   nānāsaṃvāsako
vuḍḍhataro    adhammavādī    avandiyo    mātugāmo   avandiyo   paṇḍako
avandiyo   .   ime  kho  upāli  pañca  avandiyā  .  aparepi  upāli
pañca   avandiyā   .   katame  pañca  .  pārivāsiko  avandiyo  mūlāya
paṭikassanāraho    avandiyo    mānattāraho   avandiyo   mānattacāriko
avandiyo    abbhānāraho    avandiyo    .    ime    kho    upāli
pañca avandiyāti.
     [1226]   Kati   nu   kho  bhante  vandiyāti  .  pañcime  upāli
vandiyā   .  katame  pañca  .  pacchā  upasampannena  pure  upasampanno
vandiyo      nānāsaṃvāsako      vuḍḍhataro      dhammavādī     vandiyo
ācariyo   vandiyo   upajjhāyo   vandiyo   sadevake  loke  samārake
sabrahmake    sassamaṇabrāhmaṇiyā    pajāya    sadevamanussāya   tathāgato
arahaṃ sammāsambuddho vandiyo. Ime kho upāli pañca vandiyāti.



             The Pali Tipitaka in Roman Character Volume 8 page 505-507. https://84000.org/tipitaka/read/roman_item.php?book=8&item=1223&items=4              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=8&item=1223&items=4&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=8&item=1223&items=4              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=8&item=1223&items=4              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=8&i=1223              Contents of The Tipitaka Volume 8 https://84000.org/tipitaka/read/?index_8 https://84000.org/tipitaka/english/?index_8

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]