ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra
     [1275] Katisataṃ rattisataṃ                    āpattiṃ 1- chādayitvāna
         kati rattiyo vasitvāna                   mucceyya pārivāsiko.
         Dasasataṃ rattisataṃ                          āpattiṃ 1- chādayitvāna
@Footnote: 1 Ma. Yu. āpattiyo.
         Dasa rattiyo vasitvāna                  mucceyya pārivāsiko.
     [1276] Kati kammadosā vuttā           buddhenādiccabandhunā
         campāyaṃ vinayavatthusmiṃ                  sabbe 1- adhammikā kati.
         Dvādasa kammadosā vuttā            buddhenādiccabandhunā
         campāyaṃ vinayavatthusmiṃ                  sabbe 1- adhammikā katā.
     [1277] Kati kammasampattiyo vuttā    buddhenādiccabandhunā
         campāyaṃ vinayavatthusmiṃ                  sabbe va dhammikā kati.
         Catasso kammasampattiyo vuttā     buddhenādiccabandhunā
         campāyaṃ vinayavatthusmiṃ                  sabbe va dhammikā katā.
     [1278] Kati kammāni vuttāni            buddhenādiccabandhunā
         campāyaṃ vinayavatthusmiṃ                  dhammikā adhammikā kati.
         Cha kammāni vuttāni                      buddhenādiccabandhunā
         campāyaṃ vinayavatthusmiṃ                   ekettha dhammikā katā
         pañca adhammikā vuttā                 buddhenādiccabandhunā.
     [1279] Kati kammāni vuttāni            buddhenādiccabandhunā
         campāyaṃ vinayavatthusmiṃ                  dhammikā adhammikā kati.
         Cattāri kammāni vuttāni             buddhenādiccabandhunā
         campāyaṃ vinayavatthusmiṃ                  ekettha dhammikā katā
         tayo adhammikā vuttā                  buddhenādiccabandhunā.
     [1280] Yaṃ desitaṃ 2- anantajinena tādinā
@Footnote: 1 Ma. Yu. sabbeva .  2 Yu. desitā.
               Āpattikkhandhāni vivekadassinā
               katettha sammati vinā samathehi
               pucchāmi taṃ brūhi vibhaṅgakovida.
               Yaṃ desitaṃ 1- anantajinena tādinā
               āpattikkhandhāni vivekadassinā
               ekettha sammati vinā samathehi
               etante akkhāmi vibhaṅgakovida.
     [1281] Kati āpāyikā vuttā            buddhenādiccabandhunā
                vinayaṃ paṭijānantassa              visayāni 2- suṇoma te.
                Chaūnadiyaḍḍhasatā vuttā        buddhenādiccabandhunā
                āpāyikā nerayikā              kappaṭṭhā saṅghabhedakā
                vinayaṃ paṭijānantassa              visayāni suṇohi me.
     [1282] Kati nāpāyikā vuttā            buddhenādiccabandhunā
                vinayaṃ paṭijānantassa              visayāni suṇoma te.
                Aṭṭhārasa nāpāyikā vuttā   buddhenādiccabandhunā.
                Vinayaṃ paṭijānantassa              visayāni suṇohi me.
     [1283] Kati aṭṭhakā vuttā                buddhenādiccabandhunā
                vinayaṃ paṭijānantassa              visayāni suṇoma te.
                Aṭṭhārasaṭṭhakā vuttā           buddhenādiccabandhunā
                vinayaṃ paṭijānantassa              visayāni suṇohi me.
@Footnote: 1 Yu. desitā .  2 Ma. vinayāni. sabbattha īdisameva.
     [1284] Kati kammāni vuttāni             buddhenādiccabandhunā
                vinayaṃ paṭijānantassa              visayāni suṇoma te.
                Soḷasa kammāni vuttāni         buddhenādiccabandhunā
                vinayaṃ paṭijānantassa              visayāni suṇohi me.
     [1285] Kati kammadosā vuttā            buddhenādiccabandhunā
                vinayaṃ paṭijānantassa              visayāni suṇoma te.
                Dvādasa kammadosā vuttā     buddhenādiccabandhunā
                vinayaṃ paṭijānantassa              visayāni suṇohi me.
     [1286] Kati kammasampattiyo vuttā     buddhenādiccabandhunā
                vinayaṃ paṭijānantassa              visayāni suṇoma te.
                Catasso kammasampattiyo vuttā      buddhenādiccabandhunā
                vinayaṃ paṭijānantassa              visayāni suṇohi me.
     [1287] Kati kammāni vuttāni             buddhenādiccabandhunā
                vinayaṃ paṭijānantassa              visayāni suṇoma te.
                Cha kammāni vuttāni               buddhenādiccabandhunā
                vinayaṃ paṭijānantassa              visayāni suṇohi me.
     [1288] Kati kammāni vuttāni             buddhenādiccabandhunā
                vinayaṃ paṭijānantassa              visayāni suṇoma te.
                Cattāri kammāni vuttāni       buddhenādiccabandhunā
                vinayaṃ paṭijānantassa              visayāni suṇohi me.
     [1289] Kati pārājikā vuttā             buddhenādiccabandhunā
                vinayaṃ paṭijānantassa              visayāni suṇoma te.
                Aṭṭha pārājikā vuttā           buddhenādiccabandhunā
                vinayaṃ paṭijānantassa              visayāni suṇohi me.
     [1290] Kati saṅghādisesā vuttā         buddhenādiccabandhunā
                vinayaṃ paṭijānantassa              visayāni suṇoma te.
                Tevīsa saṅghādisesā vuttā      buddhenādiccabandhunā
                vinayaṃ paṭijānantassa              visayāni suṇohi me.
     [1291] Kati aniyatā vuttā                buddhenādiccabandhunā
                vinayaṃ paṭijānantassa              visayāni suṇoma te.
                Dve aniyatā vuttā               buddhenādiccabandhunā
                vinayaṃ paṭijānantassa              visayāni suṇohi me.
     [1292] Kati nissaggiyā vuttā           buddhenādiccabandhunā
                vinayaṃ paṭijānantassa              visayāni suṇoma te.
                Dvecattāḷīsa nissaggiyā vuttā      buddhenādiccabandhunā
                vinayaṃ paṭijānantassa              visayāni suṇohi me.
     [1293] Kati pācittiyā vuttā             buddhenādiccabandhunā
                vinayaṃ paṭijānantassa              visayāni suṇoma te.
                Aṭṭhāsītisataṃ pācittiyā vuttā      buddhenādiccabandhunā
                vinayaṃ paṭijānantassa              visayāni suṇohi me.
     [1294] Kati pāṭidesanīyā vuttā        buddhenādiccabandhunā
                vinayaṃ paṭijānantassa              visayāni suṇoma te.
                Dvādasa pāṭidesanīyā vuttā  buddhenādiccabandhunā
                vinayaṃ paṭijānantassa              visayāni suṇohi me.
     [1295] Kati sekhiyā vuttā                 buddhenādiccabandhunā
                vinayaṃ paṭijānantassa              visayāni suṇoma te.
                Pañcasattati sekhiyā vuttā     buddhenādiccabandhunā
                vinayaṃ paṭijānantassa              visayāni suṇohi me.
                Yāva supucchitaṃ tayā                tāva 1- suvissajjitaṃ mayā
                pucchāvissajjanāya vā           natthi kiñci asuttakanti.
                             Dutiyagāthāsaṅgaṇikaṃ niṭṭhitaṃ.
                                       -------------
@Footnote: 1 Ma. Yu. yāva.
                      Sedamocanagāthā
     [1296] Asaṃvāso bhikkhūhi 1- bhikkhunīhi ca
                      sambhogo ekacco tahiṃ na labbhati
                      avippavāsena anāpatti
                      pañhā mesā kusalehi cintitā.
     [1297] Avissajjitaṃ 2- avebhaṅgiyaṃ  pañca vuttā mahesinā
                      vissajjantassa paribhuñjantassa anāpatti
                      pañhā mesā kusalehi cintitā.
     [1298] Dasa puggale na vadāmi ekādasa vivajjiya
                      vuḍḍhaṃ vandantassa āpatti
                      pañhā mesā kusalehi cintitā.
     [1299] Na ukkhittako na ca pana pārivāsiko
                      na saṅghabhinno na ca pana pakkhasaṅkanto
                      samānasaṃvāsakabhūmiyā ṭhito
                      kathaṃ nu sikkhāya asādhāraṇo siyā
                      pañhā mesā kusalehi cintitā.
     [1300] Upeti dhammaṃ paripucchamāno
                      kusalaṃ atthupasañhitaṃ
@Footnote: 1 Ma. Yu. bhikkhūhi ca .  2 Ma. Yu. avissajiyaṃ.
                      Na jīvati na mato na nibbuto.
                      Taṃ puggalaṃ katamaṃ vadanti buddhā
                      pañhā mesā kusalehi cintitā.
     [1301] Ubbhakkhake na vadāmi          adhonābhiṃ 1- vivajjiya
                methunadhammapaccayā            kathaṃ pārājiko siyā
                      pañhā mesā kusalehi cintitā.
     [1302] Bhikkhu saññācikāya kuṭiṃ karoti
                      adesitavatthukaṃ pamāṇātikantaṃ
                      sārambhaṃ aparikkamanaṃ anāpatti
                      pañhā mesā kusalehi cintitā.
     [1303] Bhikkhu saññācikāya kuṭiṃ karoti
                      desitavatthukaṃ pamāṇikaṃ
                      anārambhaṃ saparikkamanaṃ āpatti
                      pañhā mesā kusalehi cintitā.
     [1304] Na kāyikaṃ kiñci payogamācare
                      na cāpi vācāya pare bhaṇeyya
                      āpajjeyya garukaṃ chejjavatthuṃ
                      pañhā mesā kusalehi cintitā.
     [1305] Na kāyikaṃ vācasikañca kiñci
                      manasāpi santo na kareyya pāpaṃ
@Footnote: 1 Yu. adhonābhi.
                      So nāsito kinti sunāsito bhave
                      pañhā mesā kusalehi cintitā.
     [1306] Anālapanto manujena kenaci
                      vācā giraṃ no ca pare bhaṇeyya
                      āpajjeyya vācasikaṃ na kāyikaṃ
                      pañhā mesā kusalehi cintitā.
     [1307] Sikkhāpadā buddhavarena vaṇṇitā
                      saṅghādisesā caturo bhaveyyuṃ
                      āpajjeyya ekappayogena sabbe
                      pañhā mesā kusalehi cintitā.
     [1308] Ubho ekato upasampannā
                      ubhinnaṃ hatthato cīvaraṃ paṭiggaṇheyya
                      siyā āpattiyo nānā
                      pañhā mesā kusalehi cintitā.
     [1309] Caturo janā saṃvidhāya          garubhaṇḍaṃ avaharuṃ 1-
                      tayo pārājikā eko na pārājiko
                      pañhā mesā kusalehi cintitā.
     [1310] Itthī ca abbhantare siyā    bhikkhu ca bahiddhā siyā
                chiddaṃ tasmiṃ ghare natthi       methunadhammapaccayā
                               kathaṃ pārājiko siyā
@Footnote: 1 Ma. Yu. avāharuṃ.
               Pañhā mesā kusalehi cintitā.
     [1311] Telaṃ madhuṃ phāṇitañcāpi sappiṃ
                      sāmaṃ gahetvāna nikkhipeyya
                      avītivatte sattāhe
                      sati paccaye paribhuñjantassa āpatti
                      pañhā mesā kusalehi cintitā.
     [1312] Nissaggiyena āpatti          suddhakena pācittiyaṃ
                      āpajjantassa ekato
                      pañhā mesā kusalehi cintitā.
     [1313] Bhikkhū siyā vīsatiyā samāgatā
                      kammaṃ kareyyuṃ samaggasaññino
                      bhikkhu siyā dvādasayojane ṭhito
                      kammañca taṃ kuppeyya vaggapaccayā
                      pañhā mesā kusalehi cintitā.
     [1314] Padavītihāramattena            vācāya bhaṇitena ca
                      sabbāni garukāni sappaṭikammāni
                      catusaṭṭhi āpattiyo āpajjeyya ekato
                      pañhā mesā kusalehi cintitā.
     [1315] Nivattho antaravāsakena        diguṇaṃ saṅghāṭiṃ pāruto
                      sabbāni tāni nissaggiyāni honti.
                      Pañhā mesā kusalehi cintitā.
     [1316] Na cāpi ñatti na ca pana kammavācā
                      na cehibhikkhūti jino avoca
                      saraṇagamanampi na tassa atthi
                      upasampadā cassa akuppā
                      pañhā mesā kusalehi cintitā.
     [1317] Itthiṃ hane na mātaraṃ          purisañca na pitaraṃ hane
                haneyya anariyaṃ mando       tena cānantaraṃ phuse
                      pañhā mesā kusalehi cintitā.
     [1318] Itthiṃ hane ca mātaraṃ           purisañca pitaraṃ hane
                mātaraṃ pitaraṃ hantvā         na tenānantaraṃ phuse
                      pañhā mesā kusalehi cintitā.
     [1319] Acodayitvā asārayitvā
                      asammukhībhūtassa kareyya kammaṃ
                      katañca kammaṃ sukataṃ bhaveyya
                      kārako ca saṅgho anāpattiko siyā
                      pañhā mesā kusalehi cintitā.
     [1320] Codayitvā sārayitvā
                      sammukhībhūtassa kareyya kammaṃ
                      katañca kammaṃ akataṃ bhaveyya
                      Kārako ca saṅgho sāpattiko siyā
                      pañhā mesā kusalehi cintitā.
     [1321] Chindantassa āpatti            chindantassa anāpatti
         chādentassa āpatti                  chādentassa anāpatti
                      pañhā mesā kusalehi cintitā.
     [1322] Saccaṃ bhaṇanto garukaṃ              musā ca lahu bhāsato
         musā bhaṇanto garukaṃ                    saccañca lahu bhāsato
               pañhā mesā kusalehi cintitā.
     [1323] Adhiṭṭhitaṃ rajanāya rattaṃ
                      kappakataṃpi santaṃ
                      paribhuñjantassa āpatti
                      pañhā mesā kusalehi cintitā.
     [1324] Atthaṅgate suriye            bhikkhu maṃsāni khādati
                      na ummattako na ca pana khittacitto
                      na cāpi so vedanaṭṭo 1- bhaveyya
                      na cassa hoti āpatti
                      so ca dhammo sugatena desito
                      pañhā mesā kusalehi cintitā.
     [1325] Na rattacitto na ca pana theyyacitto
                      na cāpi so paraṃ maraṇāya cetayi
@Footnote: 1 Ma. vedanāṭṭo.
                      Salākaṃ dentassa hoti chejjaṃ
                      paṭiggaṇhantassa thullaccayaṃ
                      pañhā mesā kusalehi cintitā.
     [1326] Na cāpi āraññakaṃ sāsaṅkasammataṃ
                      na cāpi saṅghena sammati dinnā
                      na cassa kaṭhinaṃ atthataṃ tattheva cīvaraṃ
                      nikkhipitvā gaccheyya aḍḍhayojanaṃ
                      tasseva 1- aruṇaṃ uggacchantassa anāpatti
                      pañhā mesā kusalehi cintitā.
     [1327] Kāyikāni na vācasikāni
                      sabbāni nānāvatthukāni
                      apubbaṃ acarimaṃ āpajjeyya ekato
                      pañhā mesā kusalehi cintitā.
     [1328] Vācasikāni na kāyikāni
                      sabbāni nānāvatthukāni
                      apubbaṃ acarimaṃ āpajjeyya ekato
                      pañhā mesā kusalehi cintitā.
     [1329] Tissitthiyo methunaṃ taṃ na seve
                      tayo purise tayo ca 2- anariyapaṇḍake
                      na cācare methunaṃ byañjanasmiṃ
@Footnote: 1 Ma. tattheva .  2 Ma. casaddo natthi.
                      Chejjaṃ siyā methunadhammapaccayā
                      pañhā mesā kusalehi cintitā.
     [1330] Mātaraṃ cīvaraṃ yāce                  no ca saṅghassa 1- pariṇataṃ
               kenassa hoti āpatti             anāpatti ca ñātake
                         pañhā mesā kusalehi cintitā.
     [1331] Kuddho ārādhako hoti            kuddho hoti garahiyo
                atha ko nāma so dhammo          yena kuddho pasaṃsiyo
                           pañhā mesā kusalehi cintitā.
     [1332] Tuṭṭho ārādhako hoti           tuṭṭho hoti garahiyo
                atha ko nāma so dhammo          yena tuṭṭho garahiyo
                           pañhā mesā kusalehi cintitā.
     [1333] Saṅghādisesaṃ thullaccayaṃ
                     pācittiyaṃ pāṭidesanīyaṃ
                     dukkaṭaṃ āpajjeyya ekato
                     pañhā mesā kusalehi cintitā.
     [1334] Ubho paripuṇṇavīsativassā ubhinnaṃ
                     ekupajjhāyo ekācariyo ekā kammavācā
                     eko upasampanno eko anupasampanno
                     pañhā mesā kusalehi cintitā.
     [1335] Akappakataṃ napi rajanāya rattaṃ
@Footnote: 1 Ma. saṅghe.
                     Tena nivattho yena kāmaṃ vajeyya
                     na cassa hoti āpatti
                     so ca dhammo sugatena desito
                     pañhā mesā kusalehi cintitā.
     [1336] Na deti nappaṭiggaṇhāti
                     paṭiggaho tena na vijjati
                     āpajjati garukaṃ na lahukaṃ
                     tañca paribhogapaccayā
                     pañhā mesā kusalehi cintitā.
     [1337] Na deti nappaṭiggaṇhāti
                     paṭiggaho tena na vijjati
                     āpajjati lahukaṃ na garukaṃ
                     tañca paribhogapaccayā
                     pañhā mesā kusalehi cintitā.
     [1338] Āpajjati garukaṃ sāvasesaṃ
                     chādeti anādariyaṃ paṭicca
                     na bhikkhunī no ca phuseyya vajjaṃ
                     pañhā mesā kusalehi cintitā.
                     Sedamocanagāthā 1- niṭṭhitā.
@Footnote: 1 Yu. sedamocakagāthā.
                                      Tassuddānaṃ
     [1339] Asaṃvāso avissajji            dasa ca anukkhittako
                upeti dhammaṃ ubbhakkhaṃ 1-     tato saññācikā ca dve
                na kāyikañca garukaṃ             na kāyikaṃ sunāsitaṃ 2-
                anālapanto sikkhā ca        ubho ca caturo janā
                itthī telañca nissaggi       bhikkhū ca padavītiyo
                nivattho ca na ca ñatti          na mātaraṃ pitaraṃ hane
                acodayitvā codayitvā       chindantaṃ saccameva ca
                adhiṭṭhitañcatthaṅgate          na rattaṃ na cāraññakaṃ
                kāyikā vācasikā ca 3-      tissitthī cāpi mātaraṃ
                kuddho ārādhako tuṭṭho       saṅghādisesakā 4- ubho
                akappakataṃ na deti              na detāpajjate 5- garuṃ
                sedamocanikā gāthā          pañhā viññūvibhāvitāti.
                                             --------------
@Footnote: 1 Ma. Yu. ubbhakkhakaṃ .  2 Yu. na vācasikaṃ .  3 Yu. kāyikavācasikā.
@4 Ma. Yu. saṅghādisesā ca .  5 Yu. na detāpajjati.
                       Pañca vaggā
     [1340]     Cattāri     kammāni     apalokanakammaṃ    ñattikammaṃ
ñattidutiyakammaṃ     ñatticatutthakammaṃ    .    imāni    cattāri    kammāni
katīhākārehi   vipajjanti   .   imāni  cattāri  kammāni  pañcahākārehi
vipajjanti   vatthuto   vā   ñattito   vā   anussāvanato   vā  sīmato
vā parisato vā.
     [1341]   Kathaṃ   vatthuto   kammāni   vipajjanti  .  sammukhākaraṇīyaṃ
kammaṃ   asammukhā   karoti   vatthuvipannaṃ   adhammakammaṃ   .  paṭipucchākaraṇīyaṃ
kammaṃ     appaṭipucchā     karoti     vatthuvipannaṃ     adhammakammaṃ    .
Paṭiññāya     karaṇīyaṃ     kammaṃ     appaṭiññāya    karoti    vatthuvipannaṃ
adhammakammaṃ    .    sativinayārahassa    amūḷhavinayaṃ    deti    vatthuvipannaṃ
adhammakammaṃ     .     amūḷhavinayārahassa    tassapāpiyasikākammaṃ    karoti
vatthuvipannaṃ    adhammakammaṃ    .   tassapāpiyasikākammārahassa   tajjanīyakammaṃ
karoti    vatthuvipannaṃ   adhammakammaṃ   .   tajjanīyakammārahassa   niyassakammaṃ
karoti   vatthuvipannaṃ   adhammakammaṃ   .   niyassakammārahassa  pabbājanīyakammaṃ
karoti      vatthuvipannaṃ     adhammakammaṃ     .     pabbājanīyakammārahassa
paṭisāraṇīyakammaṃ       karoti       vatthuvipannaṃ      adhammakammaṃ     .
Paṭisāraṇīyakammārahassa       ukkhepanīyakammaṃ      karoti      vatthuvipannaṃ
adhammakammaṃ    .    ukkhepanīyakammārahassa   parivāsaṃ   deti   vatthuvipannaṃ
Adhammakammaṃ     .     parivāsārahaṃ    mūlāya    paṭikassati    vatthuvipannaṃ
adhammakammaṃ     .     mūlāya     paṭikassanārahassa     mānattaṃ    deti
vatthuvipannaṃ    adhammakammaṃ    .    mānattārahaṃ    abbheti    vatthuvipannaṃ
adhammakammaṃ   .   abbhānārahaṃ   upasampādeti  vatthuvipannaṃ  adhammakammaṃ .
Anuposathe   uposathaṃ   karoti   vatthuvipannaṃ   adhammakammaṃ  .  apavāraṇāya
pavāreti    vatthuvipannaṃ    adhammakammaṃ    .   evaṃ   vatthuto   kammāni
vipajjanti.
     [1342]   Kathaṃ   ñattito   kammāni  vipajjanti  .  pañcahākārehi
ñattito    kammāni    vipajjanti    vatthuṃ    na   parāmasati   saṅghaṃ   na
parāmasati    puggalaṃ    na    parāmasati   ñattiṃ   na   parāmasati   pacchā
vā   ñattiṃ   ṭhapeti   .   imehi   pañcahākārehi   ñattito   kammāni
vipajjanti.
     [1343]     Kathaṃ    anussāvanato    kammāni    vipajjanti   .
Pañcahākārehi     anussāvanato    kammāni    vipajjanti    vatthuṃ    na
parāmasati    saṅghaṃ    na    parāmasati   puggalaṃ   na   parāmasati   sāvanaṃ
hāpeti  akāle  vā  sāveti  .  imehi  pañcahākārehi  anussāvanato
kammāni vipajjanti.
     [1344]   Kathaṃ  sīmato  kammāni  vipajjanti  .  ekādasahākārehi
sīmato    kammāni    vipajjanti    atikhuddakaṃ   sīmaṃ   sammannati   itimahatiṃ
sīmaṃ     sammannati     khaṇḍanimittaṃ     sīmaṃ     sammannati    chāyānimittaṃ
Sīmaṃ     sammannati     animittaṃ    sīmaṃ    sammannati    bahisīme    ṭhito
sīmaṃ    sammannati   nadiyā   sīmaṃ   sammannati   samudde   sīmaṃ   sammannati
jātassare    sīmaṃ    sammannati    sīmāya    sīmaṃ    sambhindati    sīmāya
sīmaṃ   ajjhottharati   .   imehi   ekādasahākārehi   sīmato   kammāni
vipajjanti.
     [1345]   Kathaṃ  parisato  kammāni  vipajjanti  .  dvādasahākārehi
parisato    kammāni    vipajjanti    catuvaggakaraṇe    kamme    yāvatikā
bhikkhū    kammappattā    te   anāgatā   honti   chandārahānaṃ   chando
anāhaṭo      hoti      sammukhībhūtā     paṭikkosanti     catuvaggakaraṇe
kamme    yāvatikā    bhikkhū    kammappattā    te    āgatā   honti
chandārahānaṃ    chando    anāhaṭo    hoti    sammukhībhūtā   paṭikkosanti
catuvaggakaraṇe   kamme   yāvatikā   bhikkhū   kammappattā   te   āgatā
honti     chandārahānaṃ     chando     āhaṭo     hoti    sammukhībhūtā
paṭikkosanti     pañcavaggakaraṇe     kamme     .pe.     dasavaggakaraṇe
kamme   .pe.   vīsativaggakaraṇe   kamme   yāvatikā  bhikkhū  kammappattā
te    anāgatā    honti    chandārahānaṃ    chando   anāhaṭo   hoti
sammukhībhūtā     paṭikkosanti     vīsativaggakaraṇe     kamme     yāvatikā
bhikkhū    kammappattā    te    āgatā   honti   chandārahānaṃ   chando
anāhaṭo      hoti     sammukhībhūtā     paṭikkosanti     vīsativaggakaraṇe
kamme    yāvatikā    bhikkhū    kammappattā    te    āgatā   honti
Chandārahānaṃ    chando   āhaṭo   hoti   sammukhībhūtā   paṭikkosanti  .
Imehi dvādasahākārehi parisato kammāni vipajjanti.
     [1346]    Catuvaggakaraṇe   kamme   cattāro   bhikkhū   pakatattā
kammappattā     avasesā    pakatattā    chandārahā    yassa    saṅgho
kammaṃ    karoti    so   neva   kammappatto   napi   chandāraho   apica
kammāraho    .    pañcavaggakaraṇe    kamme   pañca   bhikkhū   pakatattā
kammappattā     avasesā    pakatattā    chandārahā    yassa    saṅgho
kammaṃ    karoti    so   neva   kammappatto   napi   chandāraho   apica
kammāraho    .    dasavaggakaraṇe    kamme    dasa    bhikkhū   pakatattā
kammappattā   avasesā   pakatattā   chandārahā   yassa   saṅgho   kammaṃ
karoti   so   neva  kammappatto  napi  chandāraho  apica  kammāraho .
Vīsativaggakaraṇe     kamme    vīsati    bhikkhū    pakatattā    kammappattā
avasesā    pakatattā    chandārahā    yassa    saṅgho   kammaṃ   karoti
so neva kammappatto napi chandāraho apica kammāraho.
     [1347]     Cattāri     kammāni     apalokanakammaṃ    ñattikammaṃ
ñattidutiyakammaṃ     ñatticatutthakammaṃ    .    imāni    cattāri    kammāni
katīhākārehi   vipajjanti   .   imāni  cattāri  kammāni  pañcahākārehi
vipajjanti   vatthuto   vā   ñattito   vā   anussāvanato   vā  sīmato
vā parisato vā.
     [1348]    Kathaṃ    vatthuto    kammāni   vipajjanti   .   paṇḍakaṃ
Upasampādeti   vatthuvipannaṃ   adhammakammaṃ   .  theyyasaṃvāsakaṃ  upasampādeti
vatthuvipannaṃ      adhammakammaṃ     .     titthiyapakkantakaṃ     upasampādeti
vatthuvipannaṃ    adhammakammaṃ   .   tiracchānagataṃ   upasampādeti   vatthuvipannaṃ
adhammakammaṃ   .   mātughātakaṃ   upasampādeti   vatthuvipannaṃ  adhammakammaṃ .
Pitughātakaṃ    upasampādeti   vatthuvipannaṃ   adhammakammaṃ   .   arahantaghātakaṃ
upasampādeti   vatthuvipannaṃ   adhammakammaṃ   .   bhikkhunīdūsakaṃ   upasampādeti
vatthuvipannaṃ    adhammakammaṃ    .   saṅghabhedakaṃ   upasampādeti   vatthuvipannaṃ
adhammakammaṃ      .      lohituppādakaṃ     upasampādeti     vatthuvipannaṃ
adhammakammaṃ      .     ubhatobyañjanakaṃ     upasampādeti     vatthuvipannaṃ
adhammakammaṃ    .    ūnavīsativassaṃ    puggalaṃ    upasampādeti   vatthuvipannaṃ
adhammakammaṃ. Evaṃ vatthuto kammāni vipajjanti.
     [1349]   Kathaṃ   ñattito   kammāni  vipajjanti  .  pañcahākārehi
ñattito    kammāni    vipajjanti    vatthuṃ    na   parāmasati   saṅghaṃ   na
parāmasati    puggalaṃ    na    parāmasati   ñattiṃ   na   parāmasati   pacchā
vā   ñattiṃ   ṭhapeti   .   imehi   pañcahākārehi   ñattito   kammāni
vipajjanti.
     [1350]  Kathaṃ  anussāvanato  kammāni  vipajjanti . Pañcahākārehi
anussāvanato     kammāni     vipajjanti     vatthuṃ     na     parāmasati
saṅghaṃ    na    parāmasati    puggalaṃ    na   parāmasati   sāvanaṃ   hāpeti
akāle    vā   sāveti   .   imehi   pañcahākārehi   anussāvanato
Kammāni vipajjanti.
     [1351]   Kathaṃ  sīmato  kammāni  vipajjanti  .  ekādasahākārehi
sīmato    kammāni    vipajjanti    atikhuddakaṃ   sīmaṃ   sammannati   atimahatiṃ
sīmaṃ     sammannati     khaṇḍanimittaṃ     sīmaṃ     sammannati    chāyānimittaṃ
sīmaṃ    sammannati    animittaṃ    sīmaṃ   sammannati   bahisīme   ṭhito   sīmaṃ
sammannati    nadiyā    sīmaṃ    sammannati    samudde    sīmaṃ    sammannati
jātassare    sīmaṃ   sammannati   sīmāya   sīmaṃ   sambhindati   sīmāya   sīmaṃ
ajjhottharati. Imehi ekādasahākārehi sīmato kammāni vipajjanti.
     [1352]   Kathaṃ  parisato  kammāni  vipajjanti  .  dvādasahākārehi
parisato    kammāni    vipajjanti    catuvaggakaraṇe    kamme    yāvatikā
bhikkhū    kammappattā    te   anāgatā   honti   chandārahānaṃ   chando
anāhaṭo      hoti      sammukhībhūtā     paṭikkosanti     catuvaggakaraṇe
kamme    yāvatikā    bhikkhū    kammappattā    te    āgatā   honti
chandārahānaṃ    chando    anāhaṭo    hoti    sammukhībhūtā   paṭikkosanti
catuvaggakaraṇe   kamme   yāvatikā   bhikkhū   kammappattā   te   āgatā
honti     chandārahānaṃ     chando     āhaṭo     hoti    sammukhībhūtā
paṭikkosanti  pañcavaggakaraṇe  kamme  .pe.  dasavaggakaraṇe  kamme  .pe.
Vīsativaggakaraṇe     kamme     yāvatikā    bhikkhū    kammappattā    te
anāgatā   honti   chandārahānaṃ   chando   anāhaṭo   hoti  sammukhībhūtā
paṭikkosanti    vīsativaggakaraṇe   kamme   yāvatikā   bhikkhū   kammappattā
Te   āgatā   honti  chandārahānaṃ  chando  anāhaṭo  hoti  sammukhībhūtā
paṭikkosanti    vīsativaggakaraṇe   kamme   yāvatikā   bhikkhū   kammappattā
te   āgatā   honti   chandārahānaṃ  chando  āhaṭo  hoti  sammukhībhūtā
paṭikkosanti    .    imehi    dvādasahākārehi    parisato    kammāni
vipajjanti.
     [1353]    Apalokanakammaṃ    kati    ṭhānāni   gacchati   ñattikammaṃ
kati    ṭhānāni    gacchati    ñattidutiyakammaṃ    kati    ṭhānāni    gacchati
ñatticatutthakammaṃ    kati    ṭhānāni    gacchati   .   apalokanakammaṃ   pañca
ṭhānāni    gacchati    ñattikammaṃ   nava   ṭhānāni   gacchati   ñattidutiyakammaṃ
satta ṭhānāni gacchati ñatticatutthakammaṃ satta ṭhānāni gacchati.
     [1354]   Apalokanakammaṃ   katamāni   pañca   ṭhānāni   gacchati .
Osāraṇaṃ     nissāraṇaṃ     bhaṇḍukammaṃ     brahmadaṇḍaṃ    kammalakkhaṇaññeva
pañcamaṃ. Apalokanakammaṃ imāni pañca ṭhānāni gacchati.
     [1355]   Ñattikammaṃ  katamāni  nava  ṭhānāni  gacchati  .  osāraṇaṃ
nissāraṇaṃ    uposathaṃ   pavāraṇaṃ   sammatiṃ   dānaṃ   paṭiggahaṃ   paccukkaḍḍhanaṃ
kammalakkhaṇaññeva    navamaṃ    .    ñattikammaṃ    imāni    nava   ṭhānāni
gacchati.
     [1356]   Ñattidutiyakammaṃ   katamāni   satta   ṭhānāni   gacchati .
Osāraṇaṃ   nissāraṇaṃ   sammatiṃ   dānaṃ   uddharaṇaṃ  desanaṃ  kammalakkhaṇaññeva
sattamaṃ. Ñattidutiyakammaṃ imāni satta ṭhānāni gacchati.
     [1357]   Ñatticatutthakammaṃ   katamāni   satta   ṭhānāni  gacchati .
Osāraṇaṃ   nissāraṇaṃ   sammatiṃ  dānaṃ  niggahaṃ  samanubhāsanaṃ  kammalakkhaṇaññeva
sattamaṃ. Ñatticatutthakammaṃ imāni satta ṭhānāni gacchati.
     [1358]    Catuvaggakaraṇe   kamme   cattāro   bhikkhū   pakatattā
kammappattā     avasesā    pakatattā    chandārahā    yassa    saṅgho
kammaṃ    karoti    so   neva   kammappatto   napi   chandāraho   apica
kammāraho    .    pañcavaggakaraṇe    kamme    .pe.    dasavaggakaraṇe
kamme    .pe.    vīsativaggakaraṇe    kamme   vīsati   bhikkhū   pakatattā
kammappattā     avasesā    pakatattā    chandārahā    yassa    saṅgho
kammaṃ    karoti    so   neva   kammappatto   napi   chandāraho   apica
kammāraho.
                 Kammavaggo niṭṭhito paṭhamo.
     [1359]  Dve  atthavase  paṭicca  tathāgatena  sāvakānaṃ  sikkhāpadaṃ
paññattaṃ    saṅghasuṭṭhutāya   saṅghaphāsutāya   .   ime   dve   atthavase
paṭicca   tathāgatena   sāvakānaṃ   sikkhāpadaṃ  paññattaṃ  .  dve  atthavase
paṭicca     tathāgatena    sāvakānaṃ    sikkhāpadaṃ    paññattaṃ    dummaṅkūnaṃ
puggalānaṃ   niggahāya   pesalānaṃ   bhikkhūnaṃ  phāsuvihārāya  .  ime  dve
atthavase    paṭicca    tathāgatena   sāvakānaṃ   sikkhāpadaṃ   paññattaṃ  .
Dve   atthavase   paṭicca   tathāgatena   sāvakānaṃ   sikkhāpadaṃ   paññattaṃ
diṭṭhadhammikānaṃ  āsavānaṃ  saṃvarāya  samparāyikānaṃ  āsavānaṃ  paṭighātāya .
Ime    dve    atthavase   paṭicca   tathāgatena   sāvakānaṃ   sikkhāpadaṃ
paññattaṃ   .   dve   atthavase  paṭicca  tathāgatena  sāvakānaṃ  sikkhāpadaṃ
paññattaṃ    diṭṭhadhammikānaṃ    verānaṃ   saṃvarāya   samparāyikānaṃ   verānaṃ
paṭighātāya   .   ime   dve   atthavase  paṭicca  tathāgatena  sāvakānaṃ
sikkhāpadaṃ   paññattaṃ   .   dve  atthavase  paṭicca  tathāgatena  sāvakānaṃ
sikkhāpadaṃ    paññattaṃ   diṭṭhadhammikānaṃ   vajjānaṃ   saṃvarāya   samparāyikānaṃ
vajjānaṃ   paṭighātāya   .   ime   dve   atthavase  paṭicca  tathāgatena
sāvakānaṃ   sikkhāpadaṃ   paññattaṃ   .  dve  atthavase  paṭicca  tathāgatena
sāvakānaṃ    sikkhāpadaṃ    paññattaṃ    diṭṭhadhammikānaṃ    bhayānaṃ    saṃvarāya
samparāyikānaṃ bhayānaṃ paṭighātāya.
     {1359.1}   Ime  dve  atthavase  paṭicca  tathāgatena  sāvakānaṃ
sikkhāpadaṃ   paññattaṃ   .   dve  atthavase  paṭicca  tathāgatena  sāvakānaṃ
sikkhāpadaṃ    paññattaṃ    diṭṭhadhammikānaṃ    akusalānaṃ    dhammānaṃ   saṃvarāya
samparāyikānaṃ   akusalānaṃ  dhammānaṃ  paṭighātāya  .  ime  dve  atthavase
paṭicca   tathāgatena   sāvakānaṃ   sikkhāpadaṃ  paññattaṃ  .  dve  atthavase
paṭicca   tathāgatena   sāvakānaṃ   sikkhāpadaṃ   paññattaṃ   gihīnaṃ  anukampāya
pāpicchānaṃ  pakkhupacchedāya  .  ime  dve  atthavase  paṭicca  tathāgatena
sāvakānaṃ   sikkhāpadaṃ   paññattaṃ   .  dve  atthavase  paṭicca  tathāgatena
sāvakānaṃ    sikkhāpadaṃ    paññattaṃ    appasannānaṃ   pasādāya   pasannānaṃ
bhiyyobhāvāya   .   ime  dve  atthavase  paṭicca  tathāgatena  sāvakānaṃ
sikkhāpadaṃ paññattaṃ.
Dve   atthavase   paṭicca   tathāgatena   sāvakānaṃ   sikkhāpadaṃ   paññattaṃ
saddhammaṭṭhitiyā   vinayānuggahāya   .   ime   dve   atthavase   paṭicca
tathāgatena sāvakānaṃ sikkhāpadaṃ paññattanti.
                Atthavasavaggo niṭṭhito dutiyo.
     [1360]  Dve  atthavase  paṭicca  tathāgatena  sāvakānaṃ pātimokkhaṃ
paññattaṃ     .pe.    pātimokkhuddeso    paññatto    pātimokkhaṭṭhapanaṃ
paññattaṃ      pavāraṇā      paññattā      pavāraṇāṭhapanaṃ      paññattaṃ
tajjanīyakammaṃ     paññattaṃ     niyassakammaṃ     paññattaṃ     pabbājanīyakammaṃ
paññattaṃ     paṭisāraṇīyakammaṃ     paññattaṃ     ukkhepanīyakammaṃ     paññattaṃ
parivāsadānaṃ    paññattaṃ    mūlāya   paṭikassanā   paññattā   mānattadānaṃ
paññattaṃ       abbhānaṃ       paññattaṃ       osāraṇīyaṃ       paññattaṃ
nissāraṇīyaṃ      paññattaṃ     upasampadā     paññattā     apalokanakammaṃ
paññattaṃ       ñattikammaṃ      paññattaṃ      ñattidutiyakammaṃ      paññattaṃ
ñatticatutthakammaṃ paññattanti.
                Paññattivaggo niṭṭhito tatiyo.
     [1361]     Appaññatte    paññattaṃ    paññatte    anuppaññattaṃ
sammukhāvinayo     paññatto     sativinayo     paññatto     amūḷhavinayo
paññatto      paṭiññātakaraṇaṃ     paññattaṃ     yebhuyyasikā     paññattā
tassapāpiyasikā    paññattā    tiṇavatthārako    paññatto   saṅghasuṭṭhutāya
saṅghaphāsutāya    .    ime    dve    atthavase   paṭicca   tathāgatena
Sāvakānaṃ    tiṇavatthārako    paññatto   .   dve   atthavase   paṭicca
tathāgatena   sāvakānaṃ   tiṇavatthārako   paññatto   dummaṅkūnaṃ   puggalānaṃ
niggahāya   pesalānaṃ   bhikkhūnaṃ   phāsuvihārāya  .  ime  dve  atthavase
paṭicca    tathāgatena   sāvakānaṃ   tiṇavatthārako   paññatto   .   dve
atthavase    paṭicca    tathāgatena   sāvakānaṃ   tiṇavatthārako   paññatto
diṭṭhadhammikānaṃ     āsavānaṃ     saṃvarāya     samparāyikānaṃ     āsavānaṃ
paṭighātāya   .   ime   dve   atthavase  paṭicca  tathāgatena  sāvakānaṃ
tiṇavatthārako    paññatto   .   dve   atthavase   paṭicca   tathāgatena
sāvakānaṃ   tiṇavatthārako   paññatto   diṭṭhadhammikānaṃ   verānaṃ   saṃvarāya
samparāyikānaṃ verānaṃ paṭighātāya.
     {1361.1}   Ime  dve  atthavase  paṭicca  tathāgatena  sāvakānaṃ
tiṇavatthārako    paññatto   .   dve   atthavase   paṭicca   tathāgatena
sāvakānaṃ   tiṇavatthārako   paññatto   diṭṭhadhammikānaṃ   vajjānaṃ   saṃvarāya
samparāyikānaṃ   vajjānaṃ   paṭighātāya   .  ime  dve  atthavase  paṭicca
tathāgatena   sāvakānaṃ   tiṇavatthārako   paññatto   .   dve  atthavase
paṭicca   tathāgatena   sāvakānaṃ   tiṇavatthārako   paññatto  diṭṭhadhammikānaṃ
bhayānaṃ  saṃvarāya  samparāyikānaṃ  bhayānaṃ  paṭighātāya . Ime dve atthavase
paṭicca  tathāgatena  sāvakānaṃ  tiṇavatthārako  paññatto  .  dve atthavase
paṭicca   tathāgatena   sāvakānaṃ   tiṇavatthārako   paññatto  diṭṭhadhammikānaṃ
akusalānaṃ    dhammānaṃ    saṃvarāya    samparāyikānaṃ    akusalānaṃ   dhammānaṃ
Paṭighātāya   .   ime   dve   atthavase  paṭicca  tathāgatena  sāvakānaṃ
tiṇavatthārako    paññatto   .   dve   atthavase   paṭicca   tathāgatena
sāvakānaṃ    tiṇavatthārako    paññatto   gihīnaṃ   anukampāya   pāpicchānaṃ
pakkhupacchedāya   .  ime  dve  atthavase  paṭicca  tathāgatena  sāvakānaṃ
tiṇavatthārako    paññatto   .   dve   atthavase   paṭicca   tathāgatena
sāvakānaṃ     tiṇavatthārako     paññatto     appasannānaṃ     pasādāya
pasannānaṃ   bhiyyobhāvāya   .  ime  dve  atthavase  paṭicca  tathāgatena
sāvakānaṃ    tiṇavatthārako    paññatto   .   dve   atthavase   paṭicca
tathāgatena     sāvakānaṃ    tiṇavatthārako    paññatto    saddhammaṭṭhitiyā
vinayānuggahāya   .  ime  dve  atthavase  paṭicca  tathāgatena  sāvakānaṃ
tiṇavatthārako paññattoti.
              Paññattavaggo 1- niṭṭhito catuttho.
     [1362]  Nava  saṅgahā  vatthusaṅgaho  vipattisaṅgaho  āpattisaṅgaho
nidānasaṅgaho      puggalasaṅgaho      khandhasaṅgaho      samuṭṭhānasaṅgaho
adhikaraṇasaṅgaho samathasaṅgaho 2-.
     [1363]   Adhikaraṇe  samuppanne  sace  ubho  atthapaccatthikā  3-
āgacchanti   ubhinnampi   vatthuṃ   4-   ārocāpetabbaṃ   ubhinnampi  vatthuṃ
ārocāpetvā    ubhinnampi    paṭiññā   sotabbā   ubhinnampi   paṭiññaṃ
sutvā   ubhopi   vattabbā   amhākaṃ   imasmiṃ  adhikaraṇe  vūpasamite  5-
@Footnote: 1 Ma. apaññatte paññattavaggo. 2 Ma. Yu. samathasaṅgahoti. 3 Yu. attapaccatthikā.
@4 Ma. Yu. vatthu. 5  Ma. vūpasamepi.
Ubhopi    tuṭṭhā    bhavissathāpi   1-   sace   āhaṃsu   ubhopi   tuṭṭhā
bhavissāmāti  saṅghena  taṃ  adhikaraṇaṃ  paṭicchitabbaṃ  2- . Sace alajjussannā
hoti    parisā    ubbāhikāya   vūpasametabbaṃ   .   sace   bālussannā
hoti   parisā   vinayadharo   pariyesitabbo   .   yena   dhammena   yena
vinayena    yena   satthusāsanena   taṃ   adhikaraṇaṃ   vūpasammati   tathā   taṃ
adhikaraṇaṃ vūpasametabbaṃ.
     [1364]   Vatthuṃ   jānitabbaṃ   gottaṃ   jānitabbaṃ  nāmaṃ  jānitabbaṃ
āpatti    jānitabbā   .   methunadhammoti   vatthuñceva   gottañca  .
Pārājikanti   nāmañceva   āpatti   ca   .  adinnādānanti  vatthuñceva
gottañca   .   pārājikanti  nāmañceva  āpatti  ca  .  manussaviggahoti
vatthuñceva   gottañca   .   pārājikanti   nāmañceva   āpatti  ca .
Uttarimanussadhammoti     vatthuñceva     gottañca     .     pārājikanti
nāmañceva   āpatti   ca   .   sukkavisaṭṭhīti   vatthuñceva  gottañca .
Saṅghādisesoti   nāmañceva   āpatti   ca  .  kāyasaṃsaggoti  vatthuñceva
gottañca  .  saṅghādisesoti  nāmañceva  āpatti  ca  .  duṭṭhullavācāti
vatthuñceva    gottañca    .    saṅghādisesoti    nāmañceva   āpatti
ca    .    attakāmanti    vatthuñceva   gottañca   .   saṅghādisesoti
nāmañceva   āpatti   ca   .   sañcarittanti   vatthuñceva  gottañca .
Saṅghādisesoti    nāmañceva    āpatti    ca   .   saññācikāya   kuṭiṃ
kārāpananti    vatthuñceva   gottañca   .   saṅghādisesoti   nāmañceva
@Footnote: 1 Po. Ma. Yu. bhavissathāti ayaṃ pāṭho yuttataro. 2 Ma. sampaṭicchitabbaṃ.
Āpatti   ca  .  mahallakaṃ  vihāraṃ  kārāpananti  vatthuñceva  gottañca .
Saṅghādisesoti  nāmañceva  āpatti  ca  .  bhikkhuṃ  amūlakena  pārājikena
dhammena    anuddhaṃsananti    vatthuñceva    gottañca   .   saṅghādisesoti
nāmañceva    āpatti    ca    .    bhikkhuṃ   aññabhāgiyassa   adhikaraṇassa
kiñci   desaṃ   lesamattaṃ   upādāya   pārājikena  dhammena  anuddhaṃsananti
vatthuñceva   gottañca   .   saṅghādisesoti  nāmañceva  āpatti  ca .
Saṅghabhedakassa    bhikkhuno    yāvatatiyaṃ   samanubhāsanāya   nappaṭinissajjananti
vatthuñceva gottañca. Saṅghādisesoti nāmañceva āpatti ca.
     {1364.1}   Bhedakānuvattakānaṃ   bhikkhūnaṃ   yāvatatiyaṃ  samanubhāsanāya
nappaṭinissajjananti   vatthuñceva   gottañca  .  saṅghādisesoti  nāmañceva
āpatti  ca  .  dubbacassa bhikkhuno yāvatatiyaṃ samanubhāsanāya nappaṭinissajjananti
vatthuñceva   gottañca   .   saṅghādisesoti  nāmañceva  āpatti  ca .
Kuladūsakassa    bhikkhuno    yāvatatiyaṃ    samanubhāsanāya    nappaṭinissajjananti
vatthuñceva  gottañca  .  saṅghādisesoti  nāmañceva  āpatti  ca  .pe.
Anādariyaṃ  paṭicca  udake  uccāraṃ  vā  passāvaṃ  vā  kheḷaṃ  vā karaṇanti
vatthuñceva gottañca. Dukkaṭanti nāmañceva āpatti cāti.
                   Navasaṅgahavaggo niṭṭhito pañcamo.
                                    --------------
                                   Tassuddānaṃ
     [1365] Apalokanaṃ ñatti ca 1-       dutiyaṃ catutthena ca
            vatthu ñatti anussāvanaṃ            sīmāparisameva ca
            sammukhā paṭipucchā ca               paṭiññā vinayāraho
            vatthusaṅghapuggalañca                ñattiṃ pacchā ñattiṃ ṭhape 2-
            vatthusaṅghapuggalañca                sāvanaṃ ca akālikaṃ 3-
            atikhuddā 4- mahantā ca          khaṇḍacchāyānimittakā
            bahinadīsamudde ca                    jātassare ca bhindati
            ajjhottharati sīmāya                catupañcavaggikā
            dasavīsativaggā ca                     anāhaṭā ca āhaṭā
            kammappattā chandārahā         kammārahā ca puggalā
            apalokanaṃ pañcaṭṭhānaṃ             ñatti ca navaṭhānikā
            ñattidutiyaṃ sattaṭṭhānaṃ            catutthā sattaṭhānikā
            suṭṭhu phāsu dummaṅkūnaṃ 5-          pesalā cāpi āsavā
            veravajjabhayañceva                    akusalañca gīhinaṃ 6-
            pāpicchā appasannānaṃ           pasannādhammaṭhapanā
            vinayānuggahā ceva                 pātimokkhuddesena ca
@Footnote: 1 Yu. apalokanañatti ca. 2 Ma. ñattiṃ na pacchā ñatti ca. Yu. ñattīnaṃ pacchā
@ñatti ca. 3 Ma. Yu. sāvanaṃ akālena ca. 4 Ma. Yu. atikhuddakā.
@5 Ma. suṭṭhu phāsu ca dummaṅku. Yu. suṭṭhu phāsu ca dummaṅkūnaṃ.
@6 Ma. Yu. akusalaṃ gihīnañca.
            Pātimokkhañca ṭhapanā            pavāraṇañca ṭhapanaṃ
            tajjanīyāniyassañca              pabbājapaṭisāraṇī 1-
            ukkhepanaparivāsaṃ                   mūlaṃ mānattabbhānakaṃ 2-
            osāraṇaṃ nissāraṇaṃ              tatheva upasampadā
            apalokanaṃ ñatti ca 3-            dutiyañca catutthakaṃ
            appaññattenupaññattaṃ       sammukhāvinayo sati
            amūḷhapaṭiyebhuyya                 pāpiyatiṇavatthārakaṃ
            vatthuṃ 4- vipatti āpatti         nidānaṃ puggalena ca
            khandhā ceva samuṭṭhānā           adhikaraṇameva ca
            samathā saṅgahā ceva               nāmā āpattikā 5- tathāti.
                             Parivāro niṭṭhito.
                                    --------
     [1366] Pubbācariyamaggañca        pucchitvā va tahiṃ tahiṃ
            dīpanāmo mahāpañño            sutadharo vicakkhaṇo
            imaṃ vitthārasaṅkhepaṃ                  sajjhāmaggena majjhime
            cintayitvā likhāpesi               sissakānaṃ sukhāvahaṃ.
            Parivāranti yaṃ vuttaṃ                  sabbaṃ vatthuṃ salakkhaṇaṃ
            atthaṃ atthena saddhamme            dhammaṃ dhammena paññatte
@Footnote: 1 Ma. Yu. pabbājanīyapaṭisāraṇī. 2 Ma. Yu. mūlamānattaabbhānaṃ. 3 apalokanañatti ca.
@4 vatthu. 5 nāmaāpattikā.
            Sāsanaṃ parivāresi                    jambūdīpaṃva sāgaro.
            Parivāraṃ ajānanto                 kuto dhammavinicchayaṃ.
            Vipatti vatthu paññatti            anuppaññatti puggalo
            ekato ubhato ceva                  lokapaṇṇattivajjato
            yassa jāyati vimati                  parivārena chijjati
            cakkavatti mahāsene               migamajjheva kesarī
            ravi raṃsiparikiṇṇo                   cando tāragaṇe yathā
            brahmā brahmaparisāya          gaṇamajjheva nāyako.
            Evaṃ saddhammavinayo                parivārena sobhatīti.


             The Pali Tipitaka in Roman Character Volume 8 page 522-554. https://84000.org/tipitaka/read/roman_item.php?book=8&item=1275&items=92              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=8&item=1275&items=92&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=8&item=1275&items=92              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=8&item=1275&items=92              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=8&i=1275              Contents of The Tipitaka Volume 8 https://84000.org/tipitaka/read/?index_8 https://84000.org/tipitaka/english/?index_8

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]