ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra
     [27]  Yantena  bhagavatā  jānatā  passatā arahatā sammāsambuddhena
atirekacīvaraṃ     dasāhaṃ     atikkāmentassa     nissaggiyaṃ     pācittiyaṃ
kattha   paññattanti   .   vesāliyā   paññattaṃ   .   kaṃ  ārabbhāti .
Chabbaggiye   bhikkhū   ārabbha  .  kismiṃ  vatthusminti  .  chabbaggiyā  bhikkhū
atirekacīvaraṃ  [1]-  dhāresuṃ  tasmiṃ  vatthusmiṃ  .  ekā  paññatti  ekā
anuppaññatti    .    channaṃ    āpattisamuṭṭhānānaṃ    dvīhi   samuṭṭhānehi
@Footnote: 1 Po. dasāhātikkantaṃ.
Samuṭṭhāti   siyā   kāyato   ca   vācato   ca   samuṭṭhāti  na  cittato
siyā kāyato ca vācato ca cittato ca samuṭṭhāti .pe.
     [28]   Ekarattaṃ   ticīvarena   vippavasantassa  nissaggiyaṃ  pācittiyaṃ
kattha   paññattanti   .   sāvatthiyā   paññattaṃ   .   kaṃ  ārabbhāti .
Sambahule   bhikkhū   ārabbha   .   kismiṃ  vatthusminti  .  sambahulā  bhikkhū
bhikkhūnaṃ    hatthe    cīvaraṃ    nikkhipitvā    santaruttarena    janapadacārikaṃ
pakkamiṃsu   tasmiṃ   vatthusmiṃ   .  ekā  paññatti  ekā  anuppaññatti .
Channaṃ      āpattisamuṭṭhānānaṃ      dvīhi     samuṭṭhānehi     samuṭṭhāti
siyā    kāyato   ca   vācato   ca   samuṭṭhāti   na   cittato   siyā
kāyato ca vācato ca cittato ca samuṭṭhāti .pe.
     [29]  Akālacīvaraṃ  paṭiggahetvā  māsaṃ  atikkāmentassa  nissaggiyaṃ
pācittiyaṃ    kattha    paññattanti    .   sāvatthiyā   paññattaṃ   .   kaṃ
ārabbhāti   .   sambahule   bhikkhū   ārabbha   .  kismiṃ  vatthusminti .
Sambahulā   bhikkhū   akālacīvaraṃ   paṭiggahetvā   māsaṃ  atikkāmesuṃ  tasmiṃ
vatthusmiṃ  .  ekā  paññatti  [1]-  .  channaṃ  āpattisamuṭṭhānānaṃ  dvīhi
samuṭṭhānehi   samuṭṭhāti   siyā   kāyato   ca   vācato   ca  samuṭṭhāti
na cittato siyā kāyato ca vācato ca cittato ca samuṭṭhāti .pe.
     [30]  Aññātikāya  bhikkhuniyā  purāṇacīvaraṃ  dhovāpentassa nissaggiyaṃ
pācittiyaṃ     kattha    paññattanti    .    sāvatthiyā    paññattaṃ   .
Kaṃ  ārabbhāti  .  āyasmantaṃ  udāyiṃ  ārabbha  .  kismiṃ  vatthusminti .
@Footnote: 1 Ma. Yu. ekā anupaññatti.
Āyasmā    udāyi    aññātikāya   bhikkhuniyā   purāṇacīvaraṃ   dhovāpesi
tasmiṃ   vatthusmiṃ   .   ekā   paññatti   .   channaṃ  āpattisamuṭṭhānānaṃ
chahi samuṭṭhānehi samuṭṭhāti .pe.



             The Pali Tipitaka in Roman Character Volume 8 page 18-20. https://84000.org/tipitaka/read/roman_item.php?book=8&item=27&items=4              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=8&item=27&items=4&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=8&item=27&items=4              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=8&item=27&items=4              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=8&i=27              Contents of The Tipitaka Volume 8 https://84000.org/tipitaka/read/?index_8 https://84000.org/tipitaka/english/?index_8

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]