ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra
     [473]  Yantena  bhagavatā  jānatā passatā arahatā sammāsambuddhena
upakkamitvā   asuciṃ   mocanapaccayā   saṅghādiseso   kattha  paññatto .
Kaṃ  ārabbha  .  kismiṃ  vatthusmiṃ  .pe.  kenābhaṭanti  .  yantena bhagavatā
jānatā    passatā    arahatā    sammāsambuddhena   upakkamitvā   asuciṃ
mocanapaccayā       saṅghādiseso       kattha      paññattoti     .
@Footnote: 1 Po. vaṇṇayiṃsu.
Sāvatthiyā   paññatto   .   kaṃ   ārabbhāti   .  āyasmantaṃ  seyyasakaṃ
ārabbha   .   kismiṃ   vatthusminti  .  āyasmā  seyyasako  upakkamitvā
asuciṃ   mocesi   tasmiṃ   vatthusmiṃ  .  atthi  tattha  paññatti  anuppaññatti
anuppannapaññattīti     .    ekā    paññatti    ekā    anuppaññatti
anuppannapaññatti   tasmiṃ   natthi  .  sabbattha  paññatti  padesapaññattīti .
Sabbattha    paññatti    .    sādhāraṇapaññatti    asādhāraṇapaññattīti  .
Asādhāraṇapaññatti    .    ekato    paññatti   ubhato   paññattīti  .
Ekato    paññatti    .    pañcannaṃ    pātimokkhuddesānaṃ    katthogadhaṃ
kattha pariyāpannanti. Nidānogadhaṃ nidānapariyāpannaṃ.
     {473.1}   Katamena  uddesena  uddesaṃ  āgacchatīti  .  tatiyena
uddesena   uddesaṃ  āgacchati  .  catunnaṃ  vipattīnaṃ  katamā  vipattīti .
Sīlavipatti   .   sattannaṃ   āpattikkhandhānaṃ   katamo  āpattikkhandhoti .
Saṅghādisesāpattikkhandho  .  channaṃ  āpattisamuṭṭhānānaṃ  katīhi  samuṭṭhānehi
samuṭṭhāti   .  ekena  samuṭṭhānena  samuṭṭhāti  kāyato  ca  cittato  ca
samuṭṭhāti na vācato .pe. Kenābhaṭanti. Paramparābhaṭaṃ.
          Upāli dāsako ceva              soṇako siggavo tathā
          moggalīputtena pañcamā      ete jambusirivhaye.
          Tato mahindo iṭṭiyo          uttiyo ceva sambalo
                          .pe.
          Ete nāgā mahāpaññā      vinayaññū maggakovidā
          Vinayaṃ dīpe pakāsesuṃ              piṭakaṃ tambapaṇṇiyāti.
     [474]    Mātugāmena    saddhiṃ    kāyasaṃsaggaṃ   samāpajjanapaccayā
saṅghādiseso   kattha   paññattoti   .   sāvatthiyā   paññatto   .  kaṃ
ārabbhāti   .   āyasmantaṃ   udāyiṃ  ārabbha  .  kismiṃ  vatthusminti .
Āyasmā   udāyi   mātugāmena   saddhiṃ   kāyasaṃsaggaṃ   samāpajji   tasmiṃ
vatthusmiṃ   .   ekā   paññatti   .  channaṃ  āpattisamuṭṭhānānaṃ  ekena
samuṭṭhānena samuṭṭhāti kāyato ca cittato ca samuṭṭhāti na vācato.
     [475]    Mātugāmaṃ    duṭṭhullāhi    vācāhi    obhāsanapaccayā
saṅghādiseso   kattha   paññattoti   .   sāvatthiyā   paññatto   .  kaṃ
ārabbhāti   .   āyasmantaṃ   udāyiṃ  ārabbha  .  kismiṃ  vatthusminti .
Āyasmā    udāyi   mātugāmaṃ   duṭṭhullāhi   vācāhi   obhāsi   tasmiṃ
vatthusmiṃ   .   ekā   paññatti   .   channaṃ   āpattisamuṭṭhānānaṃ   tīhi
samuṭṭhānehi   samuṭṭhāti   siyā   kāyato   ca   cittato   ca  samuṭṭhāti
na   vācato   siyā   vācato   ca  cittato  ca  samuṭṭhāti  na  kāyato
siyā kāyato ca vācato ca cittato ca samuṭṭhāti.
     [476]    Mātugāmassa    santike    attakāmapāricariyāya   vaṇṇaṃ
bhāsanapaccayā  saṅghādiseso  kattha  paññattoti  .  sāvatthiyā paññatto.
Kaṃ    ārabbhāti    .    āyasmantaṃ    udāyiṃ    ārabbha   .   kismiṃ
vatthusminti  .  āyasmā  udāyi  mātugāmassa santike attakāmapāricariyāya
vaṇṇaṃ     abhāsi    tasmiṃ    vatthusmiṃ    .    ekā    paññatti   .
Channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti.



             The Pali Tipitaka in Roman Character Volume 8 page 120-123. https://84000.org/tipitaka/read/roman_item.php?book=8&item=473&items=4              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=8&item=473&items=4&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=8&item=473&items=4              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=8&item=473&items=4              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=8&i=473              Contents of The Tipitaka Volume 8 https://84000.org/tipitaka/read/?index_8 https://84000.org/tipitaka/english/?index_8

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]