ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra
     [504]   Anādariyaṃ   paṭicca   udake  uccāraṃ  vā  passāvaṃ  vā
kheḷaṃ   vā   karaṇapaccayā   kati   āpattiyo   āpajjati   .  anādariyaṃ
paṭicca   udake   uccāraṃ   vā   passāvaṃ  vā  kheḷaṃ  vā  karaṇapaccayā
ekaṃ  āpattiṃ  āpajjati  dukkaṭaṃ  anādariyaṃ  paṭicca  udake  uccāraṃ  vā
passāvaṃ vā kheḷaṃ vā karaṇapaccayā imaṃ ekaṃ āpattiṃ āpajjati.
                 Katāpattivāraṃ niṭṭhitaṃ dutiyaṃ.
     [505]    Methunaṃ   dhammaṃ   paṭisevanapaccayā   āpattiyo   catunnaṃ
vipattīnaṃ   kati   vipattiyo   bhajanti   .   methunaṃ  dhammaṃ  paṭisevanapaccayā
āpattiyo    catunnaṃ    vipattīnaṃ    dve    vipattiyo    bhajanti   siyā
sīlavipattiṃ    siyā   ācāravipattiṃ   .pe.   anādariyaṃ   paṭicca   udake
uccāraṃ   vā   passāvaṃ   vā  kheḷaṃ  vā  karaṇapaccayā  āpatti  catunnaṃ
vipattīnaṃ   kati   vipattiyo   bhajati  .  anādariyaṃ  paṭicca  udake  uccāraṃ
vā   passāvaṃ   vā   kheḷaṃ  vā  karaṇapaccayā  āpatti  catunnaṃ  vipattīnaṃ
ekaṃ vipattiṃ bhajati ācāravipattiṃ.
                  Vipattivāraṃ niṭṭhitaṃ tatiyaṃ.
     [506]   Methunaṃ   dhammaṃ   paṭisevanapaccayā   āpattiyo   sattannaṃ
āpattikkhandhānaṃ   katīhi   āpattikkhandhehi   saṅgahitā   .  methunaṃ  dhammaṃ
Paṭisevanapaccayā     āpattiyo     sattannaṃ    āpattikkhandhānaṃ    catūhi
āpattikkhandhehi    saṅgahitā    siyā    pārājikāpattikkhandhena    siyā
thullaccayāpattikkhandhena      siyā      pācittiyāpattikkhandhena     siyā
dukkaṭāpattikkhandhena   .pe.   anādariyaṃ   paṭicca   udake  uccāraṃ  vā
passāvaṃ  vā  kheḷaṃ  vā  karaṇapaccayā  āpatti  sattannaṃ  āpattikkhandhānaṃ
katīhi     āpattikkhandhehi     saṅgahitā     .     anādariyaṃ    paṭicca
udake   uccāraṃ   vā   passāvaṃ  vā  kheḷaṃ  vā  karaṇapaccayā  āpatti
sattannaṃ     āpattikkhandhānaṃ    ekena    āpattikkhandhena    saṅgahitā
dukkaṭāpattikkhandhena.
                 Saṅgahitavāraṃ niṭṭhitaṃ catutthaṃ.
     [507]    Methunaṃ    dhammaṃ   paṭisevanapaccayā   āpattiyo   channaṃ
āpattisamuṭṭhānānaṃ   katīhi   samuṭṭhānehi   samuṭṭhahanti   .  methunaṃ  dhammaṃ
paṭisevanapaccayā    āpattiyo    channaṃ    āpattisamuṭṭhānānaṃ    ekena
samuṭṭhānena    samuṭṭhahanti    kāyato    ca   cittato   ca   samuṭṭhahanti
na   vācato   .pe.   anādariyaṃ  paṭicca  udake  uccāraṃ  vā  passāvaṃ
vā    kheḷaṃ   vā   karaṇapaccayā   āpatti   channaṃ   āpattisamuṭṭhānānaṃ
katīhi   samuṭṭhānehi   samuṭṭhāti   .   anādariyaṃ  paṭicca  udake  uccāraṃ
vā   passāvaṃ   vā   kheḷaṃ  vā  karaṇapaccayā  channaṃ  āpattisamuṭṭhānānaṃ
ekena   samuṭṭhānena   samuṭṭhāti   kāyato   ca  cittato  ca  samuṭṭhāti
na vācato.
                 Samuṭṭhānavāraṃ niṭṭhitaṃ pañcamaṃ.
     [508]    Methunaṃ   dhammaṃ   paṭisevanapaccayā   āpattiyo   catunnaṃ
adhikaraṇānaṃ    katamaṃ    adhikaraṇaṃ    .   methunaṃ   dhammaṃ   paṭisevanapaccayā
āpattiyo    catunnaṃ    adhikaraṇānaṃ   āpattādhikaraṇaṃ   .pe.   anādariyaṃ
paṭicca   udake   uccāraṃ   vā   passāvaṃ  vā  kheḷaṃ  vā  karaṇapaccayā
āpatti   catunnaṃ   adhikaraṇānaṃ   katamaṃ   adhikaraṇaṃ   .   anādariyaṃ  paṭicca
udake   uccāraṃ   vā   passāvaṃ  vā  kheḷaṃ  vā  karaṇapaccayā  āpatti
catunnaṃ adhikaraṇānaṃ āpattādhikaraṇaṃ.
                  Adhikaraṇavāraṃ niṭṭhitaṃ chaṭṭhaṃ.
     [509]   Methunaṃ   dhammaṃ   paṭisevanapaccayā   āpattiyo   sattannaṃ
samathānaṃ   katīhi   samathehi   sammanti   .  methunaṃ  dhammaṃ  paṭisevanapaccayā
āpattiyo    sattannaṃ    samathānaṃ    tīhi    samathehi    sammanti   siyā
sammukhāvinayena    ca    paṭiññātakaraṇena    ca    siyā   sammukhāvinayena
ca   tiṇavatthārakena   ca   .pe.   anādariyaṃ   paṭicca   udake  uccāraṃ
vā   passāvaṃ   vā  kheḷaṃ  vā  karaṇapaccayā  āpatti  sattannaṃ  samathānaṃ
katīhi   samathehi   sammati   .   anādariyaṃ   paṭicca  udake  uccāraṃ  vā
passāvaṃ   vā   kheḷaṃ   vā   karaṇapaccayā   āpatti   sattannaṃ  samathānaṃ
tīhi    samathehi   sammati   siyā   sammukhāvinayena   ca   paṭiññātakaraṇena
ca siyā sammukhāvinayena ca tiṇavatthārakena ca.
                  Samathavāraṃ niṭṭhitaṃ sattamaṃ.



             The Pali Tipitaka in Roman Character Volume 8 page 131-133. https://84000.org/tipitaka/read/roman_item.php?book=8&item=504&items=6              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=8&item=504&items=6&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=8&item=504&items=6              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=8&item=504&items=6              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=8&i=504              Contents of The Tipitaka Volume 8 https://84000.org/tipitaka/read/?index_8 https://84000.org/tipitaka/english/?index_8

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]