ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra

page140.

Tassuddānaṃ [516] Methunādinnadānañca manussaviggahuttari kāyasaṃsaggaṃ chādeti ukkhittā aṭṭhavatthukā paññapesi 1- mahāvīro chejjavatthū 2- asaṃsayāti. ----------- [517] Yantena bhagavatā jānatā passatā arahatā sammāsambuddhena usūyavādikāya 3- bhikkhuniyā aṭṭaṃ karontiyā saṅghādiseso kattha paññatto. Kaṃ ārabbha kismiṃ vatthusmiṃ .pe. Kenābhaṭanti. [518] Yantena bhagavatā jānatā passatā arahatā sammāsambuddhena usūyavādikāya 3- bhikkhuniyā aṭṭaṃ karontiyā saṅghādiseso kattha paññattoti . sāvatthiyā paññatto . kaṃ ārabbhāti . Thullanandaṃ bhikkhuniṃ ārabbha . kismiṃ vatthusminti . thullanandā bhikkhunī usūyavādikā vihari tasmiṃ vatthusmiṃ . atthi tattha paññatti anuppaññatti anuppannapaññattīti . ekā paññatti anuppaññatti anuppannapaññatti tasmiṃ natthi . sabbattha paññatti padesapaññattīti . sabbattha paññatti . sādhāraṇapaññatti asādhāraṇapaññattīti . asādhāraṇapaññatti . ekato paññatti ubhato paññattīti . ekato paññatti . catunnaṃ pātimokkhuddesānaṃ katthogadhaṃ kattha pariyāpannanti . nidānogadhaṃ nidānapariyāpannaṃ . @Footnote: 1 Ma. Yu. paññāpesi . 2 Yu. chejjavatthu 3 Ma. Yu. ussayavādikāya.

--------------------------------------------------------------------------------------------- page141.

Katamena uddesena uddesaṃ āgacchatīti . tatiyena uddesena uddesaṃ āgacchati . catunnaṃ vipattīnaṃ katamā vipattīti . Sīlavipatti . sattannaṃ āpattikkhandhānaṃ katamo āpattikkhandhoti . Saṅghādisesāpattikkhandho . channaṃ āpattisamuṭṭhānānaṃ katīhi samuṭṭhānehi samuṭṭhātīti . dvīhi samuṭṭhānehi samuṭṭhāti siyā kāyato ca vācato ca samuṭṭhāti na cittato siyā kāyato ca vācato ca cittato ca samuṭṭhāti .pe. kenābhaṭanti paramparābhaṭaṃ .pe. [519] Coriṃ vuṭṭhāpentiyā saṅghādiseso kattha paññattoti . Sāvatthiyā paññatto . kaṃ ārabbhāti . thullanandaṃ bhikkhuniṃ ārabbha . kismiṃ vatthusminti . thullanandā bhikkhunī coriṃ vuṭṭhāpesi tasmiṃ vatthusmiṃ . ekā paññatti . channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti siyā vācato ca cittato ca samuṭṭhāti na kāyato siyā kāyato ca vācato ca cittato ca samuṭṭhāti. [520] Ekāya gāmantaraṃ gacchantiyā saṅghādiseso kattha paññattoti . sāvatthiyā paññatto . kaṃ ārabbhāti . aññataraṃ bhikkhuniṃ ārabbha . kismiṃ vatthusminti . aññatarā bhikkhunī ekā gāmantaraṃ gacchi tasmiṃ vatthusmiṃ . ekā paññatti tisso anuppaññattiyo . channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena

--------------------------------------------------------------------------------------------- page142.

Samuṭṭhāti (paṭhamapārājike). [521] Samaggena saṅghena ukkhittaṃ bhikkhuniṃ dhammena vinayena satthusāsanena anapaloketvā kārakasaṅghaṃ anaññāya gaṇassa chandaṃ osārentiyā saṅghādiseso kattha paññattoti . sāvatthiyā paññatto . kaṃ ārabbhāti . thullanandaṃ bhikkhuniṃ ārabbha . Kismiṃ vatthusminti . thullanandā bhikkhunī samaggena saṅghena ukkhittaṃ bhikkhuniṃ dhammena vinayena satthusāsanena anapaloketvā kārakasaṅghaṃ anaññāya gaṇassa chandaṃ osāresi tasmiṃ vatthusmiṃ . ekā paññatti . channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti (dhuranikkhepe). [522] Avassutāya bhikkhuniyā avassutassa purisapuggalassa hatthato khādanīyaṃ vā bhojanīyaṃ vā sahatthā paṭiggahetvā bhuñjantiyā saṅghādiseso kattha paññattoti . sāvatthiyā paññatto . kaṃ ārabbhāti . sundarīnandaṃ bhikkhuniṃ ārabbha . kismiṃ vatthusminti . Sundarīnandā bhikkhunī avassutā avassutassa purisapuggalassa hatthato āmisaṃ paṭiggahesi tasmiṃ vatthusmiṃ . ekā paññatti . channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti (paṭhamapārājike). [523] Kinte ayye eso purisapuggalo karissati avassuto vā anavassuto vā yato tvaṃ anavassutā iṅghayye yante eso purisapuggalo deti khādanīyaṃ vā bhojanīyaṃ vā taṃ

--------------------------------------------------------------------------------------------- page143.

Tvaṃ sahatthā paṭiggahetvā khāda vā bhuñja vāti uyyojentiyā saṅghādiseso kattha paññattoti . sāvatthiyā paññatto . kaṃ ārabbhāti . aññataraṃ bhikkhuniṃ ārabbha . kismiṃ vatthusminti . Aññatarā bhikkhunī kinte ayye eso purisapuggalo karissati avassuto vā anavassuto vā yato tvaṃ anavassutā iṅghayye yante eso purisapuggalo deti khādanīyaṃ vā bhojanīyaṃ vā taṃ tvaṃ sahatthā paṭiggahetvā khāda vā bhuñja vāti uyyojesi tasmiṃ vatthusmiṃ . ekā paññatti . channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti. [524] Kupitāya [1]- bhikkhuniyā yāvatatiyaṃ samanubhāsanāya nappaṭinissajjantiyā saṅghādiseso kattha paññattoti . sāvatthiyā paññatto . kaṃ ārabbhāti . caṇḍakāliṃ bhikkhuniṃ ārabbha . kismiṃ vatthusminti . caṇḍakālī bhikkhunī kupitā anattamanā evaṃ avaca buddhaṃ paccācikkhāmi dhammaṃ paccācikkhāmi saṅghaṃ paccācikkhāmi sikkhaṃ paccācikkhāmīti tasmiṃ vatthusmiṃ . ekā paññatti . channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti (dhuranikkhepe). [525] Kismiñcideva adhikaraṇe pacchākatāya 2- kupitāya 3- bhikkhuniyā yāvatatiyaṃ samanubhāsanāya nappaṭinissajjantiyā saṅghādiseso kattha paññattoti . sāvatthiyā paññatto . kaṃ ārabbhāti . @Footnote: 1 Ma. anattamanāya . 2 Sī. paccāgatā. Ma. Yu. paccākatāya . 3 Ma. Yu. ayaṃ @pāṭho natthi.

--------------------------------------------------------------------------------------------- page144.

Caṇḍakāliṃ bhikkhuniṃ ārabbha . kismiṃ vatthusminti . caṇḍakālī bhikkhunī kismiñcideva adhikaraṇe pacchākatā kupitā anattamanā evaṃ avaca chandagāminiyo ca bhikkhuniyo dosagāminiyo ca bhikkhuniyo mohagāminiyo ca bhikkhuniyo bhayagāminiyo ca bhikkhuniyoti tasmiṃ vatthusmiṃ . ekā paññatti . channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti (dhuranikkhepe). [526] Saṃsaṭṭhānaṃ bhikkhunīnaṃ yāvatatiyaṃ samanubhāsanāya nappaṭinissajjantīnaṃ saṅghādiseso kattha paññattoti . sāvatthiyā paññatto . kaṃ ārabbhāti . sambahulā bhikkhuniyo ārabbha . Kismiṃ vatthusminti . sambahulā bhikkhuniyo saṃsaṭṭhā vihariṃsu tasmiṃ vatthusmiṃ . ekā paññatti . channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti (dhuranikkhepe). [527] Saṃsaṭṭhāvayye tumhe viharatha mā tumhe nānā viharitthāti uyyojentiyā yāvatatiyaṃ samanubhāsanāya nappaṭinissajjantiyā saṅghādiseso kattha paññattoti . sāvatthiyā paññatto . kaṃ ārabbhāti . thullanandaṃ bhikkhuniṃ ārabbha . kismiṃ vatthusminti . Thullanandā bhikkhunī saṃsaṭṭhāvayye tumhe viharatha mā tumhe nānā viharitthāti uyyojesi tasmiṃ vatthusmiṃ . ekā paññatti . channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti (dhuranikkhepe). Dasa saṅghādisesā niṭṭhitā.


             The Pali Tipitaka in Roman Character Volume 8 page 140-144. https://84000.org/tipitaka/read/roman_item.php?book=8&item=516&items=12&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=8&item=516&items=12&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=8&item=516&items=12&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=8&item=516&items=12&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=8&i=516              Contents of The Tipitaka Volume 8 https://84000.org/tipitaka/read/?index_8 https://84000.org/tipitaka/english/?index_8

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]