ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra
     [517]  Yantena  bhagavatā  jānatā passatā arahatā sammāsambuddhena
usūyavādikāya   3-   bhikkhuniyā   aṭṭaṃ   karontiyā  saṅghādiseso  kattha
paññatto. Kaṃ ārabbha kismiṃ vatthusmiṃ .pe. Kenābhaṭanti.
     [518]  Yantena  bhagavatā  jānatā passatā arahatā sammāsambuddhena
usūyavādikāya    3-    bhikkhuniyā    aṭṭaṃ    karontiyā   saṅghādiseso
kattha   paññattoti   .   sāvatthiyā   paññatto   .  kaṃ  ārabbhāti .
Thullanandaṃ   bhikkhuniṃ   ārabbha   .   kismiṃ   vatthusminti   .   thullanandā
bhikkhunī   usūyavādikā   vihari   tasmiṃ   vatthusmiṃ  .  atthi  tattha  paññatti
anuppaññatti       anuppannapaññattīti      .      ekā      paññatti
anuppaññatti    anuppannapaññatti   tasmiṃ   natthi   .   sabbattha   paññatti
padesapaññattīti     .     sabbattha    paññatti    .    sādhāraṇapaññatti
asādhāraṇapaññattīti    .    asādhāraṇapaññatti    .   ekato   paññatti
ubhato   paññattīti   .  ekato  paññatti  .  catunnaṃ  pātimokkhuddesānaṃ
katthogadhaṃ   kattha   pariyāpannanti   .   nidānogadhaṃ   nidānapariyāpannaṃ .
@Footnote: 1 Ma. Yu. paññāpesi .  2 Yu. chejjavatthu  3 Ma. Yu. ussayavādikāya.
Katamena   uddesena   uddesaṃ   āgacchatīti   .   tatiyena   uddesena
uddesaṃ    āgacchati    .   catunnaṃ    vipattīnaṃ   katamā   vipattīti  .
Sīlavipatti   .   sattannaṃ   āpattikkhandhānaṃ   katamo  āpattikkhandhoti .
Saṅghādisesāpattikkhandho     .     channaṃ    āpattisamuṭṭhānānaṃ    katīhi
samuṭṭhānehi    samuṭṭhātīti   .   dvīhi   samuṭṭhānehi   samuṭṭhāti   siyā
kāyato   ca   vācato   ca   samuṭṭhāti   na   cittato   siyā  kāyato
ca    vācato    ca    cittato   ca   samuṭṭhāti   .pe.   kenābhaṭanti
paramparābhaṭaṃ .pe.
     [519]  Coriṃ  vuṭṭhāpentiyā  saṅghādiseso  kattha  paññattoti .
Sāvatthiyā    paññatto   .   kaṃ   ārabbhāti   .   thullanandaṃ   bhikkhuniṃ
ārabbha    .    kismiṃ    vatthusminti   .   thullanandā   bhikkhunī   coriṃ
vuṭṭhāpesi    tasmiṃ    vatthusmiṃ    .    ekā    paññatti   .   channaṃ
āpattisamuṭṭhānānaṃ      dvīhi      samuṭṭhānehi     samuṭṭhāti     siyā
vācato   ca   cittato   ca   samuṭṭhāti  na  kāyato  siyā  kāyato  ca
vācato ca cittato ca samuṭṭhāti.
     [520]   Ekāya   gāmantaraṃ   gacchantiyā   saṅghādiseso   kattha
paññattoti   .   sāvatthiyā   paññatto  .  kaṃ  ārabbhāti  .  aññataraṃ
bhikkhuniṃ   ārabbha   .   kismiṃ   vatthusminti  .  aññatarā  bhikkhunī  ekā
gāmantaraṃ    gacchi    tasmiṃ    vatthusmiṃ   .   ekā   paññatti   tisso
anuppaññattiyo   .   channaṃ   āpattisamuṭṭhānānaṃ   ekena   samuṭṭhānena
Samuṭṭhāti (paṭhamapārājike).
     [521]   Samaggena   saṅghena   ukkhittaṃ  bhikkhuniṃ  dhammena  vinayena
satthusāsanena    anapaloketvā   kārakasaṅghaṃ   anaññāya   gaṇassa   chandaṃ
osārentiyā    saṅghādiseso    kattha    paññattoti   .   sāvatthiyā
paññatto   .   kaṃ   ārabbhāti   .   thullanandaṃ   bhikkhuniṃ   ārabbha .
Kismiṃ   vatthusminti   .   thullanandā  bhikkhunī  samaggena  saṅghena  ukkhittaṃ
bhikkhuniṃ   dhammena   vinayena   satthusāsanena   anapaloketvā   kārakasaṅghaṃ
anaññāya    gaṇassa   chandaṃ   osāresi   tasmiṃ   vatthusmiṃ   .   ekā
paññatti    .    channaṃ    āpattisamuṭṭhānānaṃ    ekena    samuṭṭhānena
samuṭṭhāti (dhuranikkhepe).
     [522]   Avassutāya  bhikkhuniyā  avassutassa  purisapuggalassa  hatthato
khādanīyaṃ    vā    bhojanīyaṃ   vā   sahatthā   paṭiggahetvā   bhuñjantiyā
saṅghādiseso   kattha   paññattoti   .   sāvatthiyā   paññatto   .  kaṃ
ārabbhāti   .   sundarīnandaṃ   bhikkhuniṃ  ārabbha  .  kismiṃ  vatthusminti .
Sundarīnandā    bhikkhunī   avassutā   avassutassa   purisapuggalassa   hatthato
āmisaṃ   paṭiggahesi   tasmiṃ   vatthusmiṃ   .   ekā   paññatti  .  channaṃ
āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti (paṭhamapārājike).



             The Pali Tipitaka in Roman Character Volume 8 page 140-142. https://84000.org/tipitaka/read/roman_item.php?book=8&item=517&items=6              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=8&item=517&items=6&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=8&item=517&items=6              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=8&item=517&items=6              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=8&i=517              Contents of The Tipitaka Volume 8 https://84000.org/tipitaka/read/?index_8 https://84000.org/tipitaka/english/?index_8

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]