ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra
     [640]   Sappiṃ   viññāpetvā   bhuñjantiyā   pāṭidesanīyaṃ   kattha
paññattanti   .   sāvatthiyā  paññattaṃ  .  kaṃ  ārabbhāti  .  chabbaggiyā
bhikkhuniyo   ārabbha   .   kismiṃ   vatthusminti   .  chabbaggiyā  bhikkhuniyo
sappiṃ   viññāpetvā   bhuñjiṃsu   tasmiṃ   vatthusmiṃ   .   ekā   paññatti
ekā   anuppaññatti   .   channaṃ  āpattisamuṭṭhānānaṃ  catūhi  samuṭṭhānehi
samuṭṭhāti.
     [641]   Telaṃ   viññāpetvā   bhuñjantiyā   pāṭidesanīyaṃ   kattha
paññattanti   .   sāvatthiyā  paññattaṃ  .  kaṃ  ārabbhāti  .  chabbaggiyā
bhikkhuniyo   ārabbha   .   kismiṃ   vatthusminti   .  chabbaggiyā  bhikkhuniyo
telaṃ   viññāpetvā   bhuñjiṃsu   tasmiṃ   vatthusmiṃ   .   ekā   paññatti
ekā   anuppaññatti   .   channaṃ  āpattisamuṭṭhānānaṃ  catūhi  samuṭṭhānehi
samuṭṭhāti .
     [642]    Madhuṃ   viññāpetvā   bhuñjantiyā   pāṭidesanīyaṃ   kattha
paññattanti   .   sāvatthiyā  paññattaṃ  .  kaṃ  ārabbhāti  .  chabbaggiyā
bhikkhuniyo   ārabbha   .   kismiṃ   vatthusminti   .  chabbaggiyā  bhikkhuniyo
madhuṃ    viññāpetvā   bhuñjiṃsu   tasmiṃ   vatthusmiṃ   .   ekā   paññatti
ekā   anuppaññatti   .   channaṃ  āpattisamuṭṭhānānaṃ  catūhi  samuṭṭhānehi
samuṭṭhāti.
@Footnote: 1 Yu. kumārā.

--------------------------------------------------------------------------------------------- page181.

[643] Phāṇitaṃ viññāpetvā bhuñjantiyā pāṭidesanīyaṃ kattha paññattanti . sāvatthiyā paññattaṃ . kaṃ ārabbhāti . chabbaggiyā bhikkhuniyo ārabbha . kismiṃ vatthusminti . chabbaggiyā bhikkhuniyo phāṇitaṃ viññāpetvā bhuñjiṃsu tasmiṃ vatthusmiṃ . ekā paññatti ekā anuppaññatti . channaṃ āpattisamuṭṭhānānaṃ catūhi samuṭṭhānehi samuṭṭhāti. [644] Macchaṃ viññāpetvā bhuñjantiyā pāṭidesanīyaṃ kattha paññattanti . sāvatthiyā paññattaṃ . kaṃ ārabbhāti . chabbaggiyā bhikkhuniyo ārabbha . kismiṃ vatthusminti . chabbaggiyā bhikkhuniyo macchaṃ viññāpetvā bhuñjiṃsu tasmiṃ vatthusmiṃ . ekā paññatti ekā anuppaññatti . channaṃ āpattisamuṭṭhānānaṃ catūhi samuṭṭhānehi samuṭṭhāti. [645] Maṃsaṃ viññāpetvā bhuñjantiyā pāṭidesanīyaṃ kattha paññattanti . sāvatthiyā paññattaṃ . kaṃ ārabbhāti . chabbaggiyā bhikkhuniyo ārabbha . kismiṃ vatthusminti . chabbaggiyā bhikkhuniyo maṃsaṃ viññāpetvā bhuñjiṃsu tasmiṃ vatthusmiṃ . ekā paññatti ekā anuppaññatti . channaṃ āpattisamuṭṭhānānaṃ catūhi samuṭṭhānehi samuṭṭhāti. [646] Khīraṃ viññāpetvā bhuñjantiyā pāṭidesanīyaṃ kattha paññattanti . sāvatthiyā paññattaṃ . kaṃ ārabbhāti . chabbaggiyā

--------------------------------------------------------------------------------------------- page182.

Bhikkhuniyo ārabbha . kismiṃ vatthusminti . chabbaggiyā bhikkhuniyo khīraṃ viññāpetvā bhuñjiṃsu tasmiṃ vatthusmiṃ . ekā paññatti ekā anuppaññatti . channaṃ āpattisamuṭṭhānānaṃ catūhi samuṭṭhānehi samuṭṭhāti. [647] Dadhiṃ viññāpetvā bhuñjantiyā pāṭidesanīyaṃ kattha paññattanti . sāvatthiyā paññattaṃ . kaṃ ārabbhāti . chabbaggiyā bhikkhuniyo ārabbha . kismiṃ vatthusminti . chabbaggiyā bhikkhuniyo dadhiṃ viññāpetvā bhuñjiṃsu tasmiṃ vatthusmiṃ . ekā paññatti ekā anuppaññatti . channaṃ āpattisamuṭṭhānānaṃ catūhi samuṭṭhānehi samuṭṭhāti siyā kāyato samuṭṭhāti na vācato na cittato siyā kāyato ca vācato ca samuṭṭhāti na cittato siyā kāyato ca cittato ca samuṭṭhāti na vācato siyā kāyato ca vācato ca cittato ca samuṭṭhāti. Aṭṭha pāṭidesanīyā niṭṭhitā. Tassuddānaṃ [648] Sappi telaṃ madhuñceva phāṇitaṃ macchameva ca maṃsaṃ khīraṃ dadhiñcāpi viññāpetvāna bhikkhunī pāṭidesanīyā aṭṭha sayambuddhena desitāti 1-. --------- Ye sikkhāpadā bhikkhuvibhaṅge vitthāritā te saṅkhipitvā 2- bhikkhunīvibhaṅge @Footnote: 1 Po. sambuddhena pakāsitāti . 2 Ma. saṅkhittā.

--------------------------------------------------------------------------------------------- page183.

Katthapaññattivāraṃ niṭṭhitaṃ paṭhamaṃ. [649] Avassutā bhikkhunī avassutassa purisapuggalassa kāyasaṃsaggaṃ sādiyantī kati āpattiyo āpajjati . avassutā bhikkhunī avassutassa purisapuggalassa kāyasaṃsaggaṃ sādiyantī tisso āpattiyo āpajjati adhakkhakaṃ ubbhajānumaṇḍalaṃ gahaṇaṃ sādiyati āpatti pārājikassa ubbhakkhakaṃ adhojānumaṇḍalaṃ gahaṇaṃ sādiyati āpatti thullaccayassa kāyapaṭibaddhaṃ gahaṇaṃ sādiyati āpatti dukkaṭassa avassutā bhikkhunī avassutassa purisapuggalassa kāyasaṃsaggaṃ sādiyantī imā tisso āpattiyo āpajjati. [650] Vajjapaṭicchādikā bhikkhunī vajjaṃ paṭicchādentī kati āpattiyo āpajjati . vajjapaṭicchādikā bhikkhunī vajjaṃ paṭicchādentī tisso āpattiyo āpajjati jānaṃ pārājikaṃ dhammaṃ paṭicchādeti āpatti pārājikassa vematikā paṭicchādeti āpatti thullaccayassa ācāravipattiṃ paṭicchādeti āpatti dukkaṭassa vajjapaṭicchādikā bhikkhunī vajjaṃ paṭicchādentī imā tisso āpattiyo āpajjati. [651] Ukkhittānuvattikā bhikkhunī yāvatatiyaṃ samanubhāsanāya nappaṭinissajjantī kati āpattiyo āpajjati . ukkhittānuvattikā bhikkhunī yāvatatiyaṃ samanubhāsanāya nappaṭinissajjantī tisso āpattiyo āpajjati ñattiyā dukkaṭaṃ dvīhi kammavācāhi thullaccayā

--------------------------------------------------------------------------------------------- page184.

Kammavācāpariyosāne āpatti pārājikassa ukkhittānuvattikā bhikkhunī yāvatatiyaṃ samanubhāsanāya nappaṭinissajjantī imā tisso āpattiyo āpajjati. [652] Aṭṭhamaṃ vatthuṃ paripūrentī kati āpattiyo āpajjati . Aṭṭhamaṃ vatthuṃ paripūrentī tisso āpattiyo āpajjati purisena itthannāmaṃ gabbhaṃ gacchāti 1- vuttā gacchati āpatti dukkaṭassa purisassa hatthapāsaṃ okkantamatte āpatti thullaccayassa aṭṭhamaṃ vatthuṃ paripūreti āpatti pārājikassa aṭṭhamaṃ vatthuṃ paripūrentī imā tisso āpattiyo āpajjati. Pārājikā niṭṭhitā. [653] Usūyavādikā 2- bhikkhunī aṭṭaṃ karontī tisso āpattiyo āpajjati ekassa āroceti āpatti dukkaṭassa dutiyassa āroceti āpatti thullaccayassa aṭṭapariyosāne āpatti saṅghādisesassa. [654] Coriṃ vuṭṭhāpentī tisso āpattiyo āpajjati ñattiyā dukkaṭaṃ dvīhi kammavācāhi thullaccayā kammavācāpariyosāne āpatti saṅghādisesassa.


             The Pali Tipitaka in Roman Character Volume 8 page 180-184. https://84000.org/tipitaka/read/roman_item.php?book=8&item=640&items=15&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=8&item=640&items=15&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=8&item=640&items=15&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=8&item=640&items=15&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=8&i=640              Contents of The Tipitaka Volume 8 https://84000.org/tipitaka/read/?index_8 https://84000.org/tipitaka/english/?index_8

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]