ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra
     [890]   Kati   samathā   vivādādhikaraṇassa  sādhāraṇā  kati  samathā
vivādādhikaraṇassa    asādhāraṇā    .   kati   samathā   anuvādādhikaraṇassa
sādhāraṇā    kati   samathā   anuvādādhikaraṇassa   asādhāraṇā   .   kati
samathā   āpattādhikaraṇassa   sādhāraṇā   kati   samathā  āpattādhikaraṇassa
asādhāraṇā    .    kati    samathā   kiccādhikaraṇassa   sādhāraṇā   kati
samathā   kiccādhikaraṇassa   asādhāraṇā  .  dve  samathā  vivādādhikaraṇassa
sādhāraṇā sammukhāvinayo yebhuyyasikā.
     {890.1}   Pañca  samathā  vivādādhikaraṇassa  asādhāraṇā  sativinayo
amūḷhavinayo     paṭiññātakaraṇaṃ     tassapāpiyasikā    tiṇavatthārako   .
Cattāro   samathā  anuvādādhikaraṇassa  sādhāraṇā  sammukhāvinayo  sativinayo
amūḷhavinayo    tassapāpiyasikā    .   tayo   samathā   anuvādādhikaraṇassa
asādhāraṇā     yebhuyyasiyā     paṭiññātakaraṇaṃ     tiṇavatthārako    .
Tayo     samathā     āpattādhikaraṇassa     sādhāraṇā     sammukhāvinayo
paṭiññātakaraṇaṃ       tiṇavatthārako       .      cattāro      samathā
āpattādhikaraṇassa    asādhāraṇā   yebhuyyasikā   sativinayo   amūḷhavinayo
Tassapāpiyasikā    .    eko    samatho    kiccādhikaraṇassa   sādhāraṇo
sammukhāvinayo   .   cha  samathā  kiccādhikaraṇassa  asādhāraṇā  yebhuyyasikā
sativinayo        amūḷhavinayo       paṭiññātakaraṇaṃ       tassapāpiyasikā
tiṇavatthārako.
                 Sādhāraṇavāraṃ niṭṭhitaṃ sattamaṃ.
     [891]   Kati   samathā   vivādādhikaraṇassa  tabbhāgiyā  kati  samathā
vivādādhikaraṇassa    aññabhāgiyā    .   kati   samathā   anuvādādhikaraṇassa
tabbhāgiyā    kati   samathā   anuvādādhikaraṇassa   aññabhāgiyā   .   kati
samathā   āpattādhikaraṇassa   tabbhāgiyā   kati   samathā  āpattādhikaraṇassa
aññabhāgiyā     .     kati     samathā    kiccādhikaraṇassa    tabbhāgiyā
kati    samathā    kiccādhikaraṇassa    aññabhāgiyā    .    dve   samathā
vivādādhikaraṇassa tabbhāgiyā sammukhāvinayo yebhuyyasikā.
     {891.1}   Pañca  samathā  vivādādhikaraṇassa  aññabhāgiyā  sativinayo
amūḷhavinayo     paṭiññātakaraṇaṃ     tassapāpiyasikā    tiṇavatthārako   .
Cattāro   samathā  anuvādādhikaraṇassa  tabbhāgiyā  sammukhāvinayo  sativinayo
amūḷhavinayo    tassapāpiyasikā    .   tayo   samathā   anuvādādhikaraṇassa
aññabhāgiyā    yebhuyyasikā    paṭiññātakaraṇaṃ   tiṇavatthārako   .   tayo
samathā    āpattādhikaraṇassa    tabbhāgiyā   sammukhāvinayo   paṭiññātakaraṇaṃ
tiṇavatthārako   .   cattāro   samathā   āpattādhikaraṇassa   aññabhāgiyā
yebhuyyasikā      sativinayo      amūḷhavinayo     tassapāpiyasikā    .
Eko   samatho   kiccādhikāraṇassa   tabbhāgiyo   sammukhāvinayo   .   cha
samathā     kiccādhikaraṇassa     aññabhāgiyā     yebhuyyasikā    sativinayo
amūḷhavinayo paṭiññātakaraṇaṃ tassapāpiyasikā tiṇavatthārako.
                 Tabbhāgiyavāraṃ niṭṭhitaṃ aṭṭhamaṃ.
     [892]  Samathā  samathassa  sādhāraṇā  samathā  samathassa  asādhāraṇā
siyā  samathā  samathassa  sādhāraṇā  siyā  samathā  samathassa  asādhāraṇā.
Kathaṃ   siyā   samathā   samathassa   sādhāraṇā  kathaṃ  siyā  samathā  samathassa
asādhāraṇā   .   yebhuyyasikā   sammukhāvinayassa   sādhāraṇā  sativinayassa
amūḷhavinayassa     paṭiññātakaraṇassa     tassapāpiyasikāya    tiṇavatthārakassa
asādhāraṇā   .   sativinayo   sammukhāvinayassa   sādhāraṇo  amūḷhavinayassa
paṭiññātakaraṇassa     tassapāpiyasikāya     tiṇavatthārakassa    yebhuyyasikāya
asādhāraṇo.
     {892.1}  Amūḷhavinayo  sammukhāvinayassa  sādhāraṇo paṭiññātakaraṇassa
tassapāpiyasikāya  tiṇavatthārakassa  yebhuyyasikāya  sativinayassa  asādhāraṇo.
Paṭiññātakaraṇaṃ   sammukhāvinayassa  sādhāraṇaṃ  tassapāpiyasikāya  tiṇavatthārakassa
yebhuyyasikāya   sativinayassa   amūḷhavinayassa  asādhāraṇaṃ  .  tassapāpiyasikā
sammukhāvinayassa   sādhāraṇā   tiṇavatthārakassa   yebhuyyasikāya   sativinayassa
amūḷhavinayassa     paṭiññātakaraṇassa    asādhāraṇā    .    tiṇavatthārako
sammukhāvinayassa    sādhāraṇo   yebhuyyasikāya   sativinayassa   amūḷhavinayassa
paṭiññātakaraṇassa        tassapāpiyasikāya        asādhāraṇo       .
Evaṃ    siyā    samathā   samathassa   sādhāraṇā   evaṃ   siyā   samathā
samathassa asādhāraṇā.
            Samathā samathassa sādhāraṇavāraṃ niṭṭhitaṃ navamaṃ.
     [893]  Samathā  samathassa  tabbhāgiyā  samathā  samathassa  aññabhāgiyā
siyā  samathā  samathassa  tabbhāgiyā  siyā  samathā  samathassa  aññabhāgiyā.
Kathaṃ   siyā   samathā   samathassa   tabbhāgiyā  kathaṃ  siyā  samathā  samathassa
aññabhāgiyā   .   yebhuyyasikā   sammukhāvinayassa   tabbhāgiyā  sativinayassa
amūḷhavinayassa     paṭiññātakaraṇassa     tassapāpiyasikāya    tiṇavatthārakassa
aññabhāgiyā   .   sativinayo   sammukhāvinayassa   tabbhāgiyo  amūḷhavinayassa
paṭiññātakaraṇassa      tassapāpiyasikāya    tiṇavatthārakassa    yebhuyyasikāya
aññabhāgiyo.
     {893.1}  Amūḷhavinayo  sammukhāvinayassa  tabbhāgiyo paṭiññātakaraṇassa
tassapāpiyasikāya      tiṇavatthārakassa      yebhuyyasikāya      sativinayassa
aññabhāgiyo  .  paṭiññātakaraṇaṃ  sammukhāvinayassa  tabbhāgiyaṃ  tassapāpiyasikāya
tiṇavatthārakassa   yebhuyyasikāya   sativinayassa  amūḷhavinayassa  aññabhāgiyaṃ .
Tassapāpiyasikā      sammukhāvinayassa      tabbhāgiyā      tiṇavatthārakassa
yebhuyyasikāya       sativinayassa      amūḷhavinayassa      paṭiññātakaraṇassa
aññabhāgiyā     .     tiṇavatthārako     sammukhāvinayassa     tabbhāgiyo
yebhuyyasikāya       sativinayassa      amūḷhavinayassa      paṭiññātakaraṇassa
tassapāpiyasikāya  aññabhāgiyo . Evaṃ siyā samathā samathassa tabbhāgiyā evaṃ
Siyā samathā samathassa aññabhāgiyā.
            Samathā samathassa tabbhāgiyavāraṃ niṭṭhitaṃ dasamaṃ.
     [894]   Samatho   sammukhāvinayo  sammukhāvinayo  samatho  .  samatho
yebhuyyasikā   yebhuyyasikā   samatho   .   samatho   sativinayo   sativinayo
samatho   .   samatho   amūḷhavinayo   amūḷhavinayo   samatho   .   samatho
paṭiññātakaraṇaṃ    paṭiññātakaraṇaṃ    samatho    .   samatho   tassapāpiyasikā
tassapāpiyasikā    samatho    .    samatho   tiṇavatthārako   tiṇavatthārako
samatho    .    yebhuyyasikā    sativinayo    amūḷhavinayo   paṭiññātakaraṇaṃ
tassapāpiyasikā     tiṇavatthārako     ime     samathā    samathā    no
sammukhāvinayo sammukhāvinayo samatho ceva sammukhāvinayo ca.
     {894.1}   Sativinayo   amūḷhavinayo  paṭiññātakaraṇaṃ  tassapāpiyasikā
tiṇavatthārako   sammukhāvinayo   ime   samathā   samathā  no  yebhuyyasikā
yebhuyyasikā    samatho    ceva    yebhuyyasikā    ca   .   amūḷhavinayo
paṭiññātakaraṇaṃ      tassapāpiyasikā      tiṇavatthārako      sammukhāvinayo
yebhuyyasikā   ime   samathā   samathā   no  sativinayo  sativinayo  samatho
ceva   sativinayo   ca   .   paṭiññātakaraṇaṃ  tassapāpiyasikā  tiṇavatthārako
sammukhāvinayo    yebhuyyasikā   sativinayo   ime   samathā   samathā   no
amūḷhavinayo    amūḷhavinayo    samatho    ceva    amūḷhavinayo   ca  .
Tassapāpiyasikā    tiṇavatthārako   sammukhāvinayo   yebhuyyasikā   sativinayo
amūḷhavinayo     ime     samathā     samathā     no     paṭiññātakaraṇaṃ
Paṭiññātakaraṇaṃ    samatho    ceva    paṭiññātakaraṇañca   .   tiṇavatthārako
sammukhāvinayo    yebhuyyasikā    sativinayo    amūḷhavinayo   paṭiññātakaraṇaṃ
ime     samathā     samathā    no    tassapāpiyasikā    tassapāpiyasikā
samatho    ceva   tassapāpiyasikā   ca   .   sammukhāvinayo   yebhuyyasikā
sativinayo     amūḷhavinayo     paṭiññātakaraṇaṃ     tassapāpiyasikā    ime
samathā    samathā    no   tiṇavatthārako   tiṇavatthārako   samatho   ceva
tiṇavatthārako ca. [1]-
     [895]    Vinayo    sammukhāvinayo    sammukhāvinayo   vinayo  .
Vinayo    yebhuyyasikā    yebhuyyasikā   vinayo   .   vinayo   sativinayo
sativinayo   vinayo   .   vinayo   amūḷhavinayo   amūḷhavinayo  vinayo .
Vinayo     paṭiññātakaraṇaṃ     paṭiññātakaraṇaṃ     vinayo     .    vinayo
tassapāpiyasikā    tassapāpiyasikā    vinayo   .   vinayo   tiṇavatthārako
tiṇavatthārako vinayo.
           Samathasammukhāvinayavāraṃ niṭṭhitaṃ ekādasamaṃ 2-.



             The Pali Tipitaka in Roman Character Volume 8 page 263-268. https://84000.org/tipitaka/read/roman_item.php?book=8&item=890&items=6              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=8&item=890&items=6&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=8&item=890&items=6              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=8&item=890&items=6              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=8&i=890              Contents of The Tipitaka Volume 8 https://84000.org/tipitaka/read/?index_8 https://84000.org/tipitaka/english/?index_8

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]